________________ भावणा 1506 - अभिधानराजेन्द्रः - भाग 5 भावणा दिकं वस्तुनिकुरम्बम्, ततएव हेतोः कार्यत्वमपि द्रष्टव्यमित्यर्थः। अनभिमतप्रतिषेधमाह- 'कजाभावाउ' इत्यादि पराभ्युपगतं कारणं कारणाऽऽख्यं वस्तु नास्ति। कुतः? इत्याह- कार्याभावात्तत्र कार्यत्वाऽभ्युपगमाभावात् प्रतिसमयभवनानभ्युपगमादित्यर्थः / इह यत् प्रतिसमयमपरापररूपेण नभवतितद्वस्तु नास्ति, यथा खरविषाणम्, प्रतिसमयमभवन्तश्चाऽभ्युपगम्यन्ते परैर्मृत्पिण्डाऽदयः, तस्माद् न सन्तीति भावः / इति गाथाऽर्थः // 71 / / विशे०। भावणा स्त्री०(भावना) परिकर्मणि, ब्र०ा परिकर्मेति वा भावनेति वा एकार्थमिति।बृ०१उ०२ प्रकला विशे० वासनायाम्, नि०१ श्रु०१ वर्ग 1 अ०भावना वासनेत्यनर्थान्तरमिति। आव०४ अ०। विशे० आचा०। अध्यवसाये, आचा० १श्रु०८ अ०६ उ०1 आ०म० षो०। (1) भाव्यतेऽनयेति भावना / परिच्छेदे, आव० 4 अ० भाव्यत इति भावना। अभ्यासक्रियायाम, आव०४ अ० सम्यक्रियाऽभ्यासे, उत्त०१४ अ० द्वा०। पुनः पुनश्चिन्तने, संघा० 1 अधि०१प्रस्ता०। पं०व०। अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा भावनेति। अनु०॥ आलोचनायाम, प्रश्न०५ संव० द्वार / अनुप्रेक्षायाम्, ध०३ अधिol आत्मगुणभेदे, सम्म० / भावनासंज्ञः पुनरात्मगुणो ज्ञानजो ज्ञानहेतुश्च दृष्टानुभूतश्रुतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानकार्योन्नीयमानसद्भावः। सम्म०३ काण्ड। अन्तः करणवृत्तिभेदे च। सूत्र०१ श्रु०३ अ०१ उ०। अध्यात्मानुवर्तने, द्वा०ा 'अभ्यासौ वृद्धिमानस्य, भावना बुद्धिसंगतः। निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम्।।६॥ द्वा०१८ द्वा०। पौनः पुन्येनानित्यत्वाऽऽदिप्रकारतो भावनैर्गुण्यपरिभावनायाम, विशे० / भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते इति भावनाः / अनित्यत्वाऽऽदिके, ओघका प्रव०। धo| ग०। आव०। सूत्रा आचाo) (2) भावनायां नामाऽऽदिचतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्यादनादृत्य द्रव्याऽऽदिनिक्षेपार्थ नियुक्तिकृदाहदव्वं गंधंगतिलाइएसु सीउण्हविसहणाईसु। भावम्मि होइ दुविहा, पसत्थ तह अप्पसत्था य॥३२७।। तत्र द्रव्यमिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्ग:- जातिकुसुमाऽऽदिभिर्द्रव्यैस्तिलाऽऽदिषु द्रव्येषु या वासना सा द्रव्यभावनेति। तथा शीतेन भावितः शीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति। आदिग्रहणाद्व्यायामक्षुण्णदेही व्यायामसहिष्णुरित्याद्यन्येनापिद्रव्येण द्रव्यस्य या भावना साद्रव्यभावनेति। भावेतु-भावविषया प्रशस्ताप्रशस्तभेदेन द्विरूपा भावनेति। तत्राप्रशस्तां भावभावनामधिकृत्याऽऽहपाणिवहमुसावाए, अदत्त मेहुण परिग्गहे चेव। कोहे माणे माया, लोभे य हवंति अपसत्था / / 328|| प्राणिवधाऽऽद्यकार्येषु प्रथम प्रवर्त्तमानः साशङ्कः प्रवर्तते पश्चात्पौनः पुन्यकरणतया निःशङ्कः प्रवर्तते। तदुक्तम्कारोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते। तृतीयं निःशको विगतघृणमन्यत् प्रकुराते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते।।१।। प्रशस्तभावनामाहदंसणणाणचरित्ते, तववेरग्गे य होइ उपसत्था। जाय जहा ता य तहा, लक्खण वोच्छं सलक्खणओ॥३२६।। दर्शनज्ञानचारित्रतपोवैराग्याऽऽदिषु या यथा च प्रशस्तभावना भवति तां प्रत्येक लक्षणतो वक्ष्ये इति। दर्शनभावनार्थमाहतित्थगराण भगवओ, पवयणपावयणिअईसइड्डीणं / अहिगमणनमणदरिसणकित्तणसंपूयणाथुणणा // 330 // तीर्थकृतां भगवतां प्रवचनस्य च द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनामाचार्याऽऽदीनां युगप्रधानानां, तथातिशायिनामृद्धिमतां केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्षोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तन सम्पूजनं गन्धाऽऽदिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति। किंचजम्माभिसेयणिक्खमणचरणणाणुप्पया य णिव्वाणे। दिअलोअभवणमंदिरणंदीसरभोभणगरेसुं॥३३१॥ अट्ठावयमुग्जिंते, गयग्गपयए य धम्मचक्के य। पासरहावत्तणगं, चमरुप्पायं च वंदामि॥३३२॥ तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु तथा मन्दिरेषु तथा नन्दीश्वरद्वीपाऽऽदौ भौमेषु च पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति। एवमष्टापदे, तथा श्रीमदुज्जयन्तगिरौ 'गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्थनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वत वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्-वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु चस्थानेषुयथा-सम्भवमभिगमनवन्दनपूजनगुणोत्कीर्तनाऽऽदिकाः क्रियाः कुर्वतो दर्शनशुद्धिभर्वतीति। किंचगणियं णिमित्त जुत्ती, संदिट्ठी अवितह इमं णाणं। इय एगंतमुवगया, गुणपत्रइया इमे अत्था / / 333 / / गुणमाहप्पं इसिणामकित्तणं सुरणरिंदपूया य। पोराणचेइयाणि य, इइ एसा दंसणे होइ॥३३४।। प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति / तद्यथा- गणितविषये वीजगणिताऽऽदौ परं पारमुपगतोऽयं, तथा अष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोक्ता नानाविधा युक्तीर्द्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यगविपरीता दृष्टिदर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथा अवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्याऽऽवार्याऽऽदेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यद