________________ पञ्चलिउ 126 - अभिधानराजेन्द्रः - भाग 5 पचुप्पण्ण देशः।'"सा व सलोणी गोरडी, नवखी कवि विसगठि। भडपचचलिउ सो | उत्तरोत्तरेषु विवक्षिताऽपायप्रत्यासन्नतरा वा विशेषास्ते प्रत्यावर्तनास्तमरइ, जासु न लग्गइ कंठि॥१।।" प्रा० 4 पाद। भावः प्रत्यवर्त्तनता। अवायाऽऽख्ये आभिनिबोधिकज्ञानभेदे, नं०। पचवत्थय त्रि० (प्रत्यवस्तृत) आच्छादिते, आ० म०१ अ०१खण्ड। पचाउडंत त्रि० (प्रत्यापतत्) प्रतिवर्तमाने, औ०। पचवत्थाण न० (प्रत्यवस्थान) प्रतीति परोक्तदूषणप्रातिकूल्ये- | पच्चाएस पुं० (प्रत्यादेश) दृष्टान्ते, पाइ० ना०२१६ गाथा। नावस्थीयतेऽन्तर्भूतण्यर्थत्वादवस्थाप्यते युक्तिपुरस्सरं निर्दोषमेतदिति पञ्चागच्छणया स्त्री०(प्रत्यागमनता) आगच्छतो गौरव्यस्याभिमुखशिष्यबुद्धाबारोप्यते येन तत्प्रत्यवस्थानम् / प्रतिवचने, वृ० 1 उ० / गमने, भ० 14 श०७ उ०। समाधौ, स्था०१ ठा०। "तस्स सद्दत्थण्णायाओ, परिहारो पचवत्थाणं पचागय न० (प्रत्यागत) प्रत्यागमे, उत्त० 30 अ०। 1 // 1007 / / ' (तस्स त्ति) तस्य चालनस्य परिहारः प्रत्यवस्थानं, पचाथरण न० (प्रत्यास्तरण) संमुखभिखूयुद्धकरणे, व्य०१ उ०। दूषितसिद्धिरित्यर्थः / कस्माद्योऽसौ परिहारः? / इत्याह-शब्दार्थ पचापिचिय न० (प्रत्यापिष्टित) तृणविशेषस्य कुट्टितत्वङ्मये रजोहरणे, न्यायतः-शब्दविषयिणा न्यायेन शब्दसंभविन्या युक्त्या शब्दगतदूषणस्य स्था०५ ठा०३ उ०। परिहारः, अर्थविषयिणा न्यायेनार्थसंभविन्या युक्त्याऽर्थगतदूषणस्य पञ्चामित्त पुं० (प्रत्यामित्र) शत्रुभूते प्रातिवेशिकराजे, ज्ञा०१ श्रु०१ अ०। परिहारः प्रत्यवस्थानं, दूषितसिद्धिरिति भावार्थः / नयमतविशेषाच स्था०। औ०। शब्दार्थगतदूषणस्य परिहारः प्रत्यवस्थानमित्यपि द्रष्टव्यम् / इदमुक्तं पचामित्तया स्त्री० (प्रत्यामित्रता) अमित्रसहायतायाम्, भ०१२ 20 भवति- 'करोमि भदन्त ! सामायिकम् ' इत्यादौ गुमिन्त्रणवचनो ७उ०। पचायाइ स्त्री० (प्रत्यायाति) प्रत्यागमने, जन्म, स्था० 4 ठा० 130 // भदन्तशब्द इत्युक्ते, कश्चिचालनां करोतिनन्वेवं तर्हि गुरुविरहे भदन्तश * प्रत्याजाति स्त्री० जन्मनि, स्था० 4 ठा० 1 उ०। ब्दाऽनभिवानप्रसङ्गः, अभिधाने वाऽऽनर्थक्याऽऽदिदोषप्रसङ्गः। अत्र पचार धा० (उपालम्भ/उप-आ-लभ) असतः सतो वा दोषस्याप्रत्यवस्थानमुच्यते-आचार्याभावे स्थापनाऽऽचार्यस्य पुरतः सर्वाऽपि भिधाने, "उपालम्भेझपचार-वेलवाः" // 1 / 4 / 156|| इत्युपःसामाचारी क्रियत इति ज्ञापनार्थ मिदम् / अन्यत्रापि चोक्तम्- "ठवणा लम्भेः पचाराऽऽदेशः। 'पचारइ। उपालम्भई उपालम्भते। प्रा० 4 पाद' आयरियरसा, सामायारी पउंजए एयं" इत्यादि / तथा दृश्यते चार्हद पच्चारण न० (उपालम्भन) प्रतिभेदे, पाइ० ना० 266 गाथा। भावेऽहत्प्रतिमोपवेशनमिति / अथवा-गुरुविरहेऽपि स्वातन्त्र्यनिषेधो, पचारुहंत त्रि० (प्रत्यारोहत्) अवतरति, औ०। विनय मूलधर्मोपदर्शनार्थ च गुरुगुणज्ञानोपयोगो विधेय इत्येतचानेन पचालीढ त्रि० (प्रत्यालीढ) यद् वाममूरुमग्रतो मुखमाधाय दक्षिणमूर ज्ञाप्यते। यदि वा-नाम-स्थापना-द्रव्य-भाव-भेदाचतुर्विध आचार्यः, पक्षान्मुखमपसारयति, अन्तरा वा, अत्रापि द्वयोरपि पादयोः पञ्च तत्राऽऽचार्योपयोगरुपो योऽसौ भावाऽऽचार्यः शिष्यस्यय मनसि वर्तते, पादास्ततः पूर्वप्रकारेण युध्यते तत्प्रत्यालीढम् / युद्धस्थानभेदे, व्य० / तद्विषयमिदमामन्त्रणं, मनोनिवर्तमानगुणमयाऽऽचार्यनिबन्धनमिति उ०। आ० चू०। आ०म०। भावः / अतो गुरुविरहोऽप्यत्रासिद्ध एवेति भावः / इत्येवभन्यत्रापि पचावड पुं० (प्रत्यावर्त) एकस्याऽऽवर्तस्य प्रत्यभिमुखेआवर्ते, जी०३ चालनाप्रत्यवस्थाने यथासंभवमभ्यूह्ये इति। तदनेन "संहिता च पद प्रति० 4 अधि०। आ०म० / प्रतिपुद्गलाऽऽवर्ते, द्वा० 12 द्वा०। चैव, पदार्थः पदविग्रहः / चालनप्रत्यवस्थाने, व्याख्या तन्त्रस्य षड्विधा पञ्चासत्ति स्त्री० (प्रत्यासति) सादृश्ये सूत्र०१ श्रु० 4 अ० 1 उ०। // 1 // " विशे० / गुरुकथने, दश०१ अ०। नीतितः पृष्ठ संशयनिरासे पच्चासन्नत्त न० (प्रत्यासन्नत्व) प्रत्यासत्तौ, सादृश्ये, विशे०। यथा युज्यत एवेष्टसिद्धेः / ल०। पचासि(ण) त्रि० (प्रत्याशिन) प्रत्यशितुं शीलमस्येति प्रत्याशी। वान्तपचवर (देशी) मुशले,देवना० 6 वर्ग 15 गाथा। भक्षके, "परिण्णायं पमायइ पचासी।" आचा०१ श्रु०२ अ० 5 उ० पचवाय पुं० (प्रत्यवाय) अनर्थे, द्वा० 16 द्वा०ाव्य०। आ०म०।उन्मार्ग- | पचाहार पुं० (प्रत्याहार) योगशास्त्रप्रसिद्ध इन्द्रियाणां स्वस्वविषयेभ्यो रोगधर्मभंशलक्षणोष्वनर्थेषु, पञ्चा० 4 विव० कल्प० / आचा० / ओघ० / निराकरणे, वाच०।" प्रत्याहारो हृषीकाणामेत-दायत्तताफलः" (2) उवधातहेतुषु अध्यवसायाऽऽदिषु, उत्त०१० अ०। द्वा० 23 द्वा०। (अस्यार्थः 'थिरा' शब्दे चतुर्थभागे 2410 पृष्ठे गतः) पच्चा स्त्री० (पत्या) चमरस्य बलस्य च लोकपालानामग्रहिषीणां च पचुत्तरित्ता अव्य०(प्रत्यवतीर्य) नीचैर्गत्वेत्यर्थे, रा० सर्वबाह्यायां पर्षदि, स्था०३ ठा०२ उ०। पचुत्थ (देशी) प्रत्युप्ते, दे० ना०६ वर्ग 13 गाथा। पञ्चाइक्खमाण त्रि० (प्रत्याचक्षाण) प्राणातिपाताऽऽदिप्रत्याख्यानं / पचुत्यय त्रि० (प्रत्यवस्तृत) उपरि आच्छादिते, कल्प० १अधि० 4 क्षण: कुर्वाण, भ०८ श०५ उ०। पचुप्पण्ण त्रि० (प्रत्युत्पन्न) साम्प्रतमुत्पन्ने, अनु० / वर्तमाने, आप० / पच्चाउट्टणया स्त्री० (प्रत्यावर्तनता) आवर्तनं प्रति योगेनार्थविशेषेषु | अ०। सूत्र० / वर्तमानकालीने, विशे०१ कल्प०।