________________ पचय 125 - अभिधानराजेन्द्रः - भाग 5 पच्चलिउ 'किमिवेत्याह निजमिव घटाऽऽदिज्ञानमित्येवभूतः स्वप्रत्यय आत्मप्रत्य- घटयति, या सिद्धिः, साऽवश्यं नियमेन, पतति निवर्ततेऽतोऽवश्यं यस्तेषां शिष्याणां भवति, कुतो हेतोः पुनरयं स्वप्रत्ययस्तेषां पातात्तच्छक्त्याऽपि पातशक्त्याऽपि, अनुविद्धा व्याप्ता / एवशब्दस्य भवतीत्याह-संशयाऽऽद्यभावात्संशयः तिपर्ययानव्यवसायाभावत्वेना- भिन्नक्रमत्वात्ततः पात एव, असौ सिद्धिः, संप्रत्यपातेऽपि परतस्तावत्पात स्याध्ययनस्य तेषां सिद्धत्वादित्यर्थः / कर्मक्षयो यस्माद्वा कुतश्चिदेवंभूतः एवेत्यपिशब्दार्थः / तत्त्वतः परमार्थतः, मतःसम्मतो विदुषाम् / यथा स्वप्रत्ययस्तेषां भवतीति त्रयोदशगाथार्थः / विशे०। आ०म०। कारणे, ह्यविद्यमानपु-त्रपौत्राऽऽदिसन्तानः पुमान् स्वकालेऽपतन्नपि पातशक्त्य२० / निमित्ते, स्था०२ ठा०१ उ०। विशे०। अनु०। हेतौ, स्था०२ ठा० नुवेधात्परमार्थतः पात एव, तथा प्रस्तुता यमनियमाऽऽदि-सिद्धिरप्य४७०i ज्ञा०। विशे० श्रातु० / प्रत्ययशब्दः कारणत्वे / यत उक्तम् नुबन्धविकला योजनीया पातत्वेनेति // 234|| "प्रत्ययः शपथज्ञानहेतुविश्वासनिश्चये।" न०। अर्थतद्विपर्ययमाहसम्यक्प्रत्ययवृत्तिश्चेत्यधिकृत्याऽऽह सिद्ध्यन्तराङ्गसंयोगात, साध्वी चैकान्तिकी भृशम्। तथाऽऽत्मगुरुलिङ्गानि, प्रत्ययस्त्रिविधो मतः। आत्माऽऽदिप्रत्ययोपेता, तदेषा नियमेन तु॥२३५।। सर्वत्र सदनुष्ठाने,योगमार्गे विशेषतः॥२३१।। सिद्भ्यन्तराङ्गसंयोगात् सिद्ध्यन्तराणां प्रस्तुतसिद्धेरन्यसिद्धितथेति वक्तव्यान्तरसमुच्चये, आत्मगुरुलिङ्गानि-आत्म च गु-रुश्व विशेषाणां यान्यगानि हेतवस्तेषां संयोगान्मीलनात् साध्वी सङ्गता पुनः / लिङ्गानि चंति समासः / प्रतीयते भाव्यार्थोऽस्मादिति प्रत्ययः, त्रिविध ऐकान्तिकी सिद्धिः पातविकला, भृशमत्यर्थ परम्परयाऽप्यसिद्धिरुपपरिस्त्रिप्रकारो मतः। सर्वत्र सदनुष्ठाने फलाविसंवादिनि प्रयोजने, योगमार्गे हारात् / आत्माऽऽदिप्रत्ययोपेता आत्मगुरुलिङ्गप्रतीतिसङ्गता, प्रस्तुत एव, विशेषतो विशेषेण मत इति / अस्य सर्वसदनुष्टाना तत्तस्मात्, एषा ऐकान्तिकी सिद्धिः, नियमेन त्ववश्यं तथैव वर्तते, विशयित्वात् / / 231 // आत्माऽऽदिप्रत्ययस्यैव सिद्ध्यन्तरावन्ध्यहेतुत्वात्।।२३५।। मनमेव त्रिविधं प्रत्ययं भावयन्नाह एतदेव समर्थयते न ह्युपायान्तरोपेय-मुपायान्तरतोऽपि हि। आत्मा तदभिलाषी स्याद्, गुरुराह तदेव तु। तल्लिङ्गोपनिपातश्च, संपूर्ण सिद्धिसाधनम्।।२३२।। हाठिकानामपि यत-स्तत्प्रत्ययपरो भवेत् / / 236 / / न हि नैव, उपायान्तरोपेयं मृत्पिण्डाऽऽद्युपायान्तरसाध्यं घटाऽऽदिआत्मासदनुष्ठानाऽऽरम्भिणः पुंसोऽन्तराऽऽत्मरुपः, स्वत एव तावत्तद कार्यमुपायान्तरतोऽपि हि सूत्रपिण्डाऽऽधुपायान्तरादपि भवति, हाठिमिलाषी सदनुष्ठानाभिलाषवान, स्याद्भवेत् , ततो गुरुर्धर्मोप्रदेष्टा, आह कानामपि बलात्कारचारिणां, कि पुनस्तदन्यथाचारिणामित्यपिव्रते, तठेव तु यदेवाऽऽत्मनाऽभिलषितमासीत् तल्लिङ्गोपनिपातः शब्दार्थः। यतो यस्मात्, तत्प्रत्ययपर आत्माऽऽदिप्रत्ययपरायणः, भवेत् तस्याभिलषितस्य सिद्धिसूचकानि लिङ्गानि यानि-"नंदीतूरं पुन्नस्स स्यादेकान्तिकी सिद्धिमभिलषन् योगी, तस्यास्तदकहेतुत्वात्। यथाहि दसण संखपडहसद्दी य। भिंगारछत्तचामरझयप्पडागा पसत्थाई।।१।।" कुम्भकाराऽऽदिसन्निहितमृत्पिण्डाऽऽदिसर्वस्वोपकरणोऽपि न पटाऽऽदि इत्यादिसूत्रसिद्धानि, तेषामुपनिपातः संनिहितता / चःसमुचये / साधयितुमलं, तदुपकरणाभावात्, तथा आत्मादिप्रत्ययविकलस्तदन्यानुकिमित्याह-सम्पूर्ण समस्तम् सिद्धिसाधनम् विवक्षितफल निष्पत्ति ठानवानपि योगी नैकान्तिकी सिद्धिमाराधयितुं समर्थः स्यात्॥२३६|| सूचकम् / / 232|| अथामुमेव पुरस्कुर्वन्नाहअथ सिद्धिमेव भावयन्नाह पठितः सिद्धिदूतोऽयं, प्रत्ययो ह्यत एव हि। सिद्धयन्तरस्य सदीजं, या सा सिद्धिरिहोच्यते। सिद्धिहस्तावलम्बश्व, तथाऽन्यैर्मुख्ययोगिभिः।।२३७।। ऐकान्तिक्यन्यथा नैव, पातशक्त्यनुवेधतः / / 233 / / पठितो निरुपितः, सिद्धिदूतः सिद्धिसमागमहेतुः, अयमात्माऽऽदिसिद्धयन्तरस्य फलान्तरसिद्धिरुपस्य, सदबन्ध्यं बीजं हे तुर्या सा प्रत्ययः। हि स्फुटम् अत एव होकान्तिकसिद्धिहेतुत्वादेव हेतोः, सिद्धिहसिद्धिरिह विद्वल्लोक उच्यते। कीदशीत्याह-(एकान्तिकी) नियमेना स्तावलम्बश्चसिद्धौ तथाविधप्रासादश्रृङ्ग इवाऽऽरोढुमनसा हस्तावलम्बसिद्धिरुपपरिहारवती। अन्यथा सिद्ध्यन्तर-सतीजाभावेनैव न सर्वथा सदृशः / च : समुचये / तथेति तत्प्रकारैरन्यैर्ने पथ्यमात्रभेदत्तोऽस्मसिद्धिर्भवति। कुत इत्याह-(पातशक्त्यनुवेधतः) भ्रंशसामर्थ्यानुवेधात्। द्विलक्षणैर्मुख्ययोगिभिः शुद्धमार्गदर्शितया तत्त्वरुपैर्धार्मिकैरिति॥२३७॥ यथा हितथाविधप्रासादाऽऽद्यस्थ्यादिशल्योपघातान्महता यत्नेनोपार- यो०बि०। भ्रामाणमपि नोदयमासादयति किं त्ववश्यं पतति, एवं विवक्षितसिद्धिरपि पचयओ अव्य० (प्रत्ययतस्) प्रतीयते इति प्रत्ययो ज्ञानकारण मिथ्याऽभिनिवेशाऽऽदिपातशक्त्यनुवेधान्न निर्वाणावसानफ लाय घटाऽऽदिः, सर्वथाः निरालम्बनज्ञानाभावेन तदविनाभावित्वात् संपहाते॥२३३।। ज्ञानस्य / ज्ञानविषयमाश्रित्येत्यर्थे , उत्त०१०। अमुमेवार्थमधिकृत्याऽऽह पञ्चयकरण न० (प्रत्ययकरण) दूषणापोहेन प्रतीत्युत्पादने, ज्ञा० 1 श्रु० सिद्धयन्तरं न संधत्ते, या साऽवश्यं पतत्यतः। 14 अ०। तच्छक्त्याऽप्पनुविद्धव, पातोऽसौ तत्त्वतो मतः॥२३४|| | पचल त्रि० (प्रत्यल) समर्थे, आचा०१ श्रु०२ अ०३ उ०।पाइ० ना०। सिद्ध्यन्तर प्रस्तुतकार्यसिद्धेः कार्यान्तरसिद्धिरुपम्। (न) नैव, संधत्ते | पचलिउ अव्य० (प्रत्युत) प्रत्युतस्य पचलिउ त्ति आ०