SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पचुप्पण्णग्गाहि(ण) 127- अभिधानराजेन्द्रः - भाग 5 पच्छाकम्म पचुप्पएणग्गाहि(ण) त्रि० (प्रत्युत्पन्नग्राहिन्) साम्प्रतमुत्पन्न प्रत्युत्पन्न- | पच्छंभाग पुं० (पश्चाद्गाग) दिवसस्य पश्चात्तने भागे, चं० प्र०१पाहु०३ मुच्यते, वर्तमानकालभावीत्यर्थः / तत् गृहीतुं शीलमस्येति प्रत्युत्पन्नग्राही। पाहु० पाहु०। वर्तमानकालभाविवस्तुग्राहिणि ऋजुसूत्रनये, अनु०। ठा० / पच्छंवत्थुगन० (पश्चाद्वास्तुक) पश्चाद् गृहे, प्रश्न०४ संब० द्वार। पचुप्पैहिऊण अव्य० (प्रत्युपेंक्ष्य) प्रतिलेख्येत्यर्थे, "वसहिं पचुप्पे- | पच्छण न० (प्रक्षण) ह्रस्वे त्वचो विदारणे, ज्ञा०१श्रु०१३ अ० विपा० / हिऊण ण संपएजा।'' महा०१ चू०। पच्छण्ण त्रि० (प्रच्छन्न) अप्रकटे, "पच्छण्णं पडियरइ।" आ०म०१ पचुरस न० (प्रत्युरस) उरसोऽभिमुखं प्रत्युरसम्।उरोऽभिमुखे, ओघ० / अ०१ खण्डा रहसि, स्था०३ ठा० 4 उ०। पछुवगार पुं० (प्रत्युपकार) प्रत्युपकृते, स्था० 4 ठा० 4 उ०। पच्छएणपइ पुं० (प्रच्छन्नपति)जारे, "एते जोष्वणकिड्डगा, पच्छण्ण पञ्चूस पुं० (प्रत्यूष) "प्रत्यूषे षश्च हो वा" ||6||2|14|| इति त्यस्य पई महिलियाणं / ' सूत्र०१ श्रु० 4 अ० 1 उ०। या तरून्नियोगेन षस्य हः / पचूहो। पचूसो। प्रा०२पाद। रात्रेश्वरमप्रहरे, | पच्छएणपडिसेविणी स्त्री० (प्रच्छन्नप्रतिसेविनी) प्रच्छन्न प्रतिसेवते स्था० 4 टा०२ उ०। आव०। इति प्रच्छन्नप्रतिसेविनी / जारेण गुप्तमैथुनकारिण्यां स्त्रियाम्, सा च पञ्चूषकालसमय पुं० (प्रत्यूषकालसमय) प्रत्यूषकाललक्षणो यः समयो- | गर्भ न धरते। आव०४ अ०॥ ऽवसरः / ज्ञा० 1 श्रु०१ अ०। प्रभातसमये, कल्प०१ अधि० 3 क्षण। पच्छएणपाव त्रि० (प्रच्छन्नपाप) कूटप्रयोगकारिणि, असद्गुणं गुणवन्तपञ्चूह पुं० (प्रत्यूह) विधे, द्वा० 16 द्वा० / आचा० / विशे० / सूर्ये, मात्मानं ख्यापयति, गुणरहितमात्मानं वा यो गुणवन्तं ख्यापयति, न पुं०! पाइ० ना० 6 वर्ग 4 गाथा। तस्मादपरः प्रच्छन्नपापोऽस्तीति आव०४ अ०। पबेड देशी ) मुशले, दे० ना०६वर्ग 15 गाथा। पच्छतोवाहत न० (पश्चाद्व्याहृत) पश्चादुक्ते गत्वा प्रत्याग-तलक्षणभेदे, पछोइय त्रि० (प्रत्योदित) परिकर्मित, संथा / आ०चू०१ अ०।"जहा जीवति भंते ! जीवे जीवति?। गोयमा! जीवति पञ्चोगिलमाण त्रि० (प्रत्यवगिलत्) भूयोऽप्यास्वादयति, बृ०५ उ० ता नियमा जीवे, जीवे पुण सिय जीवति, सिय नो जीबति।" आ०चू० पचोणियत्त त्रि० (प्रत्यवनिवृत्त) ऊर्ध्वमूर्ध्वमुच्छल्य तत्रैव पुनः पुनः १अ०। पतिते, कल्प०१ अधि०३ क्षण / उत्पत्त्य निपतिते, प्रश्र 3 आश्र० द्वार। पच्छय पुं० (प्रच्छद) वस्त्रविशेषे, "चित्तपरिच्छयपरिच्छेयं।'' भ०७ श० पञ्चोतरिता अव्य० (प्रत्यवतीर्य) अधोवतीर्येत्यर्थे, 'जाणविमाणाओ __E उ० / 'पिच्छोरी" इति ख्याते ज्ञा०१ श्रु०१६ अ०। उत्तरपटे, है०। पञ्चोतरिता। आचा०२ श्रु०३ चू०।। पच्छयाव पुं० (पश्चात्ताप) स्वप्रत्यक्षं जुगुप्सायाम्, आ०म०१ अ० पचोयड न० (प्रत्यवट) तटसमीपवर्तिनि अभ्युन्नतप्रदेशे, जी०३ प्रति० २खण्ड। 4 अधि० / रा०। 'फालियपडलपच्चोयडा'' स्फाटिकापटलावच्छा- पच्छा अव्य० (पश्चात) अनन्तरे, भ०३श०२ उ०। कल्प०। पर्यन्तसमये, दितः। रा०। संथा० / विवक्षितकालस्याऽनन्तरे, तं० / परलोके, ''पच्छा कडुअ पचोरुहिता अव्य० (प्रत्यवरुह्य) मध्ये प्रविश्येत्यर्थे, जी०३ प्रति०४ विवागा।" इत्यत्र यथा पश्चाच्छब्दस्य परभवविषयत्वम्। प्रति०1 पाइ० अधि०। ना०। पचोवयमाण त्रि० (प्रत्यवपतत्) अधःपतति, "पचोवयमाणा जाई तत्थ | पच्छाइअ त्रि० (प्रच्छादित) आच्छादिते, 'पच्छाइअभूमिआई पाणाई जावजीवियाओ ववरोवेइ।" भ०१७ श० 1 उ०। वइआइँ।'' पाइ० ना० 176 गाथा। पचोसक्कित्ता अव्य० (प्रत्यवष्वष्क्य)प्रत्यवसयेत्यर्थे, व्यावयेत्यर्थे, पच्छाउत्त न० (पश्चादायुक्त)तदागमनकालादनन्तरमायुक्ते, पञ्चा०१० भ० १२श०६ उ०। विव०। पच्छ न० (पथ्य) "हस्वात्थ्य -श्च-त्स सामनिश्चले"||चा२।२१।। / पच्छाकड न० (पश्चात्कृत) पश्चात्कृतश्चारित्रं परित्यज्य गृहबास इति ध्यस्थाने च्छः। हिते, प्रा०२ पाद। प्रतिपन्नः / बृ० 1 उ० / मुक्तलिङ्गे, जीवा० 11 अधिक। व्या 'पच्छाकडं पच्छइ अव्य० (पश्चात्) पश्चादेवमेवैवेदानी-प्रत्युतेतसः पच्छइ एम्बइ तुवोच्छामि। सो दुविहो बोधव्यो, निहत्थ सारुविए चेव।" पश्चात्कृतंतु जि एम्बहिं पचलिउ एत्तहे" ||8|4|420|| अपभ्रंशे पश्चाच्छब्दस्य वक्ष्यामि, पश्चात्कृतो द्विविधः / तद्यथा-गृहस्थः, सारुपिकश्च / व्य०४ स्थाने पच्छइ इत्यादेशः / प्रा० 4 पाद / प्रथमा-ऽऽद्यर्थेवृत्तेरषरशब्द- | अ०। नि०चू० / भावातीते, आव०५ अ०1 स्यार्थे, वाच०। पच्छाकम्म(ण ) न० (पश्चात्कर्मन्) पश्चात् दानान्तरं कर्म पच्छंद धा० (गम्) गतौ, "गमेर० - " ||८|४११६२इत्यादिना भाजनधावनाऽऽदि यत्राशनाऽऽदौ तत्पश्चात् कर्म / प्रश्न०५ गमधातोः पच्छन्दाऽऽदेशः / पच्छदइ। गच्छति। प्रा० 4 पाद। संव० द्वार / भक्तदानात् पश्चात् यतिनिमित्त हस्ताऽऽदिधाव
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy