________________ भवणवइ 1452- अभिधानराजेन्द्रः - भाग 5 भवत्थकेवलनाण कुमाराणां द्विसप्ततिलक्षाः,वायुकुमाराणा षण्णवतिर्लक्षाः, द्वीपकुमारदिकुमारोदधिकुमारविद्युत्कुमारस्तनितकुमाराग्निकुमाराणां षण्णामपि दक्षिणोत्तरदिगवर्तिलक्षणयुग्मरूपाणां प्रत्येक षड् सततिः षट्सप्ततिर्लक्षा भवन्ति भवनानाम् / एषां च सर्वेषामप्येकत्र मीलने प्रागुक्ताः सङ्क्या भवन्ति / प्रव० 165 द्वार। उक्तंचजोअणसहस्समेगं, ओगाहित्तूणा भवणनगराई। रयणप्पभाइ सव्वे, इक्कारस जोअणसहस्सा // 32 // अंतो चउरंसा खलु, अहियमणोहरसभावरमणिञ्जा। बाहिरओ वि य वट्टा, निम्मलवइरामया सव्वे // 33|| उक्किन्ननगरफलिहा, अभिंतरओ भवणवासीणं / भवणनगरा विरायंति कणगसुसिक्किलिट्ठपागारा॥३४॥ वरपउमकण्णियामंहियाहिँ हिट्ठा सहावलट्टेहिं / सोहिंति पइट्ठाणेहिं विविहमणिभत्तिचित्तेहिं॥३५।। चंदणपयट्टिएहि य, आसत्तोसत्तमल्लवासेहिं। दारेहिँ पुरवरा खलु, पडागमल्लाउरा रम्मा // 36 / / अद्वेव जोयणाई, उदिवद्धा हुति ते दुवारवरा / धूमघडियाउलाई, कंवणदामोवणिद्धाणि // 37 / / जहिं देवा भवणवई, वरतरुणीगीयवाइयरवेणं / निचसुहिया पमुइया, गयंपि कालं न जाणंति। 38 / द०प०। तन्निवासिनि देवविशेषे, पुं०। आव०४ अ० भवणगिह न०(भवनगृह) कुटुम्बिवसनगृहे, भ०३श०७ उ०। आचा०। भवनगृहं यत्र / कुटुम्बिनो वास्तव्या भवन्ति / स्था०५ ठा० 170 / भवणच्छिद्द न०( भवनच्छिद्र) भवनानामवकाशान्तरे, प्रज्ञा०२ पद। भवणणिक्खुड पुं०(भवननिष्कुट) गवाक्षाऽऽदिकल्पे कस्मिंश्चिद्भवन- प्रदेशे, प्रज्ञा०२पद। भवणपत्थड पुं०(भवनप्रस्तट) भवनपतिनिकायाऽऽवासस्थापान्तराले, प्रज्ञा०२पद। भवणवइ पुं०(भवनपति) भवनानां पतयःतन्निवासित्वात्स्वामिनो भवनपतयः / प्रव० 164 द्वार / असुराऽऽदिकेषु देवालयविशेषनाथेषु देवविशेषेषु, पञ्चा०२ विव० / स्था। तेच दश,तानेवाऽऽहअसुरा 1 नागा 2 विज्जू 3, सुवण्ण 4 अग्गी अ५ वाउ 6 थणिया य 7 / उदही दीव दिसा विय 10, दस भेया 11 भवणवासीणं / / 43 / / भवनवासिनामवान्तरजातिभेदमधिकृत्य दश भेदा भवन्ति। तद्यथा(असुरा इति) पदैकदेशे पदसमुदायोपचाराद् असुरकुमाराः / एवं नागकुमारा इत्याद्यपि भावनीयम् / अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते? उच्यते- कुमारवच्चेष्टनात्। तथाहि- सर्वे एवैते कुमारा इव शृङ्गाराभिप्रायकृतविशिष्टोत्तरोत्तररूपक्रियासमुद्धतरूपवेषभाषाऽऽभरणप्रहरणावरणयानवाहना अत्युल्वणरागाः क्रीडनपराश्च, ततः कुमारा इव कुमारा इति / गाथाऽनुबन्धाऽऽनुलोम्याऽऽदिकारणाच कुतश्चिदेते एवं पठिताः / प्रज्ञापनाऽऽदौत्वमुनैव क्रमेण पठ्यन्ते। तथाहि- "असुरा नागसुवण्णा, विज्जू अग्गी अ दीव उदही अ। दिसि पवणथणिअनामा, दसहा एए भवणवासी।।१।।" प्रव० 164 द्वार। "एएसिणं दसविहाणं भवणवासीणंदेवाणं दसचे इयरुक्खा पण्णत्ता / तं जहा- अस्सुट्ठसत्तिवण्णे, सामलिउंबरसिरीसदहिवणे / वंजुलपलासवप्पायए य कणियाररुक्खे य।।१।।" स्था० 10 ठा० अनेन क्रमेणाश्वत्थाऽऽदयश्चैत्यवृक्षाः ये सिद्धायतनाऽऽदिद्वारेषु श्रूयन्ते इति / स्था० 10 ठा। भवणवर न०(भवनवर) गृहश्रेष्ठे, "भवणवरवडिंसगपडि, दुवारे।' भवनवरेषु भवनश्रेष्ठेषु अवतंसक इव मुकुट इव भवनव-रावतंसकस्तस्य प्रतिद्वारम् / कल्प०१अधि० 3 क्षण / उत्त० भवणवासि(ण) पुं०(भवनवासिन्) भवनेषु अधोलोकदेवाऽऽवासविशेषेषु वस्तुं शीलमस्येति भवनवासी। असुराऽऽदिके देवभेदे, स्था० २ठा० ३उ०। (ते च 'भवणवई' शब्देऽनन्तरमेव दर्शिताः) (एतेषां भवनाऽऽदिवक्तव्यता 'ठाण' शब्देचतुर्थभागे 1702 पृष्ठे गता) (द्वीपकुमाराऽऽदयः सर्वे समाहारा इत्यादिव-क्तव्यता 'दीवकुमार' शब्दे चतुर्थभागे 2542 पृष्ठे उक्ता) भवणावास पुं०(भवनावास) भवनेषु भवनवास्यादिदेवानामावासस्थानेषु आवासो भवनाऽऽवासः। भवनवास्यादिभवनान्तर्वर्तिन्यावासे, स०३४ सम०। प्रज्ञा०। (भवनाऽऽवासयोर्विशेषो भवण शब्देऽत्रैव भागे 1476 पृष्ठे उक्तः ) भवणिटवेय पुं०(भवनिर्वेद) संसारविरागे, पशा० ४विव० ला न हि भवादनिर्विष्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धात्। ''भयवं भवणिव्वेओ।" ध०२ अधिक भवण्णव पुं०(भवार्णव) संसारसागरे, “भवण्णवतरंडतुल्लाणि णियमेण / " पंचा० १विव०॥ भवतंतु पुं०(भवतन्तु) तन्यते भवोऽनेनेति भवतन्तुः / भवतृष्णायाम्, उत्त०१३ अ० भवत्थ त्रि०(भवस्थ) भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवः भारकाऽऽदिजन्म / भवे तिष्ठतीति भवस्थः / "स्थाऽऽदिभ्यः०-" / 53 / 8 / इति कः / संसारस्थे, नं०। उत्त भवत्थकेवलनाण न०(भवस्थकेवलज्ञान) भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो नारकाऽऽदिजन्म, तत्रेह भवो मनुष्यभव एव ग्राह्यः, अन्यत्र केवलोत्पादाभावात्। भवे तिष्ठतीति भवस्थः। "स्थादिभ्यःकः" / 5 / 3 / 8 / इति कः प्रत्ययः। तस्य केवलज्ञानं भवस्थकेवलज्ञानम् / केवलज्ञानभेदे, नं० (अस्यभेदाऽऽदि 'केवलणाण' शब्दे तृतीयभागे 647 पृष्ठे गतम्)