________________ भवट्ठिइ 1551- अभिधानराजेन्द्रः - भाग 5 भवण इति सूत्रेण शौरसेन्यामनयोः सौ परे नस्य मः। "किं एत्थ भवं हिदएण दोण्हं भवट्ठिई पण्णत्ता, तं जहा- देवाणं चेव / नेरायियाणं चेव।। चिंतेदि।'' प्रा० 5 पाद / भूशतः / वर्तमानकालार्थे , भवनकर्तरि च। देवनारकाणां भवस्थितिरेव, देवाऽऽदेः पुनर्देवाऽऽदित्वेनानुत्पत्तिरिति / स्त्रियामुभयन्न डीम्। वाच०। शरन्तस्य नुम् / वाच०। स्था० २ठा०३उ०। भवंत पुं०(भवान्त) भवस्य संसारस्यान्तो भवान्तः / भवनाशे, जं०१ भवट्टिइकाल पुं०(भवस्थितिकाल) भवे एकस्मिन् स्थितिर्भवस्थितिवक्ष० / भवस्य संसारस्यान्तहेतुत्वाद् भवान्तः / भिक्षौ, ‘भवक्षयाद् स्तस्याः कालो भवस्थितिकालः / कालभेदे, पं०सं०२द्वार। भवान्तश्च।' भवक्षयात्संसारनाशात्। द्वा०२७ द्वा०। "नेरइयाइभवस्स भवद्विइणिरूवण न०(भवस्थितिनिरूपण) संसारस्थितिपालोचने, वि अंतोज तेणं सो भवंतो" स्था०३ ठा० १उ०। (भवं खिवंतो भवंतो | "भवट्टिइनिरूवणे वा" पञ्चा०१ विव०। य) भवं संसार क्षपयन् भवान्तो भवति। दश०१० अ०। नि००। भवण न०(भवन) भूभावे ल्युट्। भावे, जन्मनि, वाच०। भवनं जन्मोत्पादः / भवंतर न०(भवान्तर) जन्मान्तरे, सूत्र० १श्रु० 110130 / कल्प। अने० ३अधि०। सत्तायाम्, विशे०। आवासे, "भवणं घरमावासो निलयो "पच्छित्तं भवतरकडाणं।" जन्मान्तरोपात्तानामिति। पञ्चा०६ विव०। वसही निहेलणं अगारं।" पाइ० ना०४६ गाथा। आधारे ल्युट् / गृहे, 'वेएइ भवंतरे जीवो" पं०व०४ द्वार। आचा०२ श्रु०३ चू०। तं०रा०ा स्थाoशान्त्यादिविशेषिते चतुःशालाभवंतिय न०(भवान्तिक) मरणे, "अहवा उक्कसिते भवंतिए।'' सूत्र० ऽऽदिके गृहविशेषे, प्रश्न० 1 आश्र० द्वार / स्था०। भवनप्रासादयोः को १श्रु०२अ० ३उ०। विशेषः? उच्यते- भवनमायामापेक्षया किञ्चिन्यूनोच्छायमानं भवति। प्रासादस्तु आयामद्विगुणोच्छाय इति। ज्ञा०१ श्रु०१अ०। असुराऽऽदीनां भवकंतार न०(भक्कान्तार) संसारारण्ये, "भवकंतारं इय अगीतो।" / दशानां भवनपतिदेवविशेषाणां भवनभूमिकारूपे आवासविशेष, आव० पञ्चा० ११विव०। दर्श 4 अ०। भवनानामावासानां चायं विशेषः- भवनानि बहिर्वृत्तान्यन्तः भवकारण न०(भवकारण) संसारहेती, द्वा०१४ द्वा०। समचतुरस्राणि अधः कर्णिकासंस्था नानि। आवासास्तु कायमानभवक्खय पुं०(भवक्षय) भवनिबन्धनभूतानां कर्मणां गत्यादीनां निर्जरणे, स्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिक्चक्रा नि०१श्रु०५ वर्ग 1 अ० भ०ा औ०। विपा० / स्था०। कल्प०। इति / प्रव० 164 द्वार / भवनान्यसुराऽऽदीनां विमानानीति / स०३ भवगहण पुं०(भवगहन) जन्मनाऽतिदुस्तरे संसारे, चतुरशीतियोनिलक्ष- अङ्ग / भ०। प्रज्ञा० / दर्शा जंग। प्रमाणत्वात्। सूत्र० १श्रु० 12 अ०। भवनवासिनां भवनसंख्यामाहभवगुण पुं०(भवगुण) भवत्यापद्यते तेषु तेषु स्थानेष्विति नारका- सत्तेवय कोडीओ, हवंति वावत्तरी सयसहस्सा। ऽऽदिर्भवः, तत्र तस्य वा गुणौ भवगुणः / गुणभेदे, स च जीवविषयः / एसो भवणसमासो, भवणवईणं वियाणिज्जा।।११६१।। तद्यथा- नारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽ 'भवनवासिना' देवानां दशस्वपि निकायेषु सम्पिण्ड्य चिन्न्यमानानि वधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो सर्वाण्यपि भवनानि सात कोट्यो द्वासप्ततिश्च शतसहस्राणि लक्षाः / एष गगनगमनलब्धिमन्तो गवादीनां च तृणाऽऽदिकमप्यशनं शुभानुभावेना भवनपतिनां भवनसमासो भवनसर्व-सङ्ख्या इति विजानीयात्, एतानि ऽऽपद्यते, मनुजानांवाऽशेषकर्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणा च अशीतिसहस्राधिकलक्ष-योजन-बाहल्याया रत्नप्रभायाश्चाध उपरि देव! आचा० १श्रु०२अ० १उ। च प्रत्येकं योजनसहस्रमेकं मुक्त्या सर्वत्रापि यथासम्भवमावासा इति। भवग्गहण न०(भवग्रहण) भवस्य जन्मनो ग्रहणमुपादानं भवग्रहणम्। स० शेषेऽष्टसप्ततिसहस्राधिकलक्षयोजनप्रमाणे मध्यभागेऽवगन्तव्यानि / १सम० जन्मोपादाने, भ०२५श०६उ०। क्षुल्लक भवग्रहणप्रमाणकालः अन्ये त्याहुर्नवयोजनसहस्राणामधस्ताद् भवनानि। अन्यत्र च उपरित'बन्धण' शब्देऽस्मिन्नेव भागे 1226 पृष्ठे गाथाभिर्निरूपितः)? नमधस्तनं च। योजनसहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति। भवचक्कपुर न०(भवचक्रपुर) भवचतुर्गतिरूपचक्राऽऽत्मिकायामनादि सम्प्रति भवनवासिनामेव प्रतिनिकायं स्वकृतकर्मपरिणामनृपस्य राजधान्याम्, 'भवचक्रपुरस्थोऽपि, न मूढः भवनसङ्ख्यामाहप्रतिखिद्यते / " अनादिस्वकृतकर्मपरिणामनृपराजधानीरूपभवचतु- चउसट्ठी असुराणं, नागकुमाराण होइ चुलसीई। गतिरूपचक्रोडगतः। अष्ट० 4 अष्टा बावत्तरि कणगाणं, वाउकुमाराण छन्नउई॥११६२॥ भवजलहि पु०(भवजलधि) संसारसमुद्रे, ''भवजलहिपोयभूयं / ' दीवदिसाउदहीणं, बिज्जुकुमारिंदथणियअग्गीणं / संसारसमुद्रबोधिस्थकल्पम्। पं०व०१द्वार। छण्हं पि जुअलयाणं, छवत्तरिमो सयसहस्सा // 11633 // भवट्ठपुं०(भवार्थ) भव एवार्थो भवार्थः। भवरूपे प्रयोजने, भ०१३श०४ उ०| असुराणामसुरकु माराऽऽदीना दक्षिणोत्तरदिग भाविनां भवडिइ स्त्री०(भवस्थिति) भवे भवरूपा वा स्थितिर्भवस्थितिः। सर्व सड़ ख्यया भवनानि चतुःषष्टि शतसहस्राणि लक्षा भवकालाऽऽमके स्थितिभेदे, जी०२ प्रति०। भवन्ति / एवं नागकुमाराणां चतुरशीतिलक्षाः / कनकानां सुवर्ण