________________ भवभंग 1493 - अभिधानराजेन्द्रः - भाग 5 भवविभत्ति "भवत्थकेवलनाणे दुविहे पण्णत्ते / तं जहा- सजोगिभवत्थ- भवभंग पुं०(भवभङ्ग) भवविलोपे, स्या०। केवलणाणे चेव, अजोगिभवत्थेकेवलणाणे चेव। स्था०२ ठा० भवभमण न०(भवभ्रमण) संसारभ्रमणे, दर्श०४ तत्त्व। 1 उ०। (व्याख्या स्वस्वस्थाने) भवभय न०(भवभय) संसारभीतौ, “णो विम्हओण भवभयं / ' पञ्चा० भवत्थजीव पु०(भवस्थजीव) भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति 3 विव० / अष्टा भवस्तत्र तिष्ठतीति भवस्थः, स चासौजीवश्चेति विशेषणसमासः। उत्त० भवभयहर पुं०(भवभयहर) स्तम्भनकतीर्थस्थे जिने, ती० 43 कल्प। 4 अ०॥ संसारिजीवे, "पाय बंधौ भवत्थजीवाणं।' पञ्चा०१६ विव०॥ भवभवविगमणिबंधण न०(भवभवविगमनिबन्धन) संसारमोक्षयोः करणे भवदंड पुं०(भवदण्ड) संसारभ्रमणे, जी०२० अधि० परभवे हस्तच्छे- "भवभवविगमनिबन्धनमालोच्य शान्तचेतोभिः।' षो०१६ विव०। दनाऽऽदिके दण्डे, यस्तीर्थकरगणधराऽऽदीनामाज्ञा भनक्ति तस्य परभवे भवभवविगमविभेय पुं०(भवभवविगमविभेद) संसारमोक्षयोर्भे दे, हस्तच्छेदनाऽऽदीनि भवन्तीति / व्य०६ उ०॥ ''भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः? ' षो०१६ विव० / भवदिण्ण पु०(भवदत्त) स्वनामख्याते साधौ, स्था० १०ठा०। भवमंडल न०(भवमण्डल) संसारमण्डले, ''भवमंडलभमणदुक्खभवदेव पु०(भवेदव) जम्बूस्वामिनः पूर्वभवनामधेये, दर्श०३ तत्त्व। ध० | परिमुक्छ।" मण्ड 20 / स्वनामख्याते आचार्ये, (तत्कथा पुरिसोत्तम' शब्देऽस्मिन्नेव भागे भवमग्ग पुं०(भवमार्ग) संसारपथे, "तिनि हुंति भवभग्गा।" दर्श०३ 1052 पृष्ठे गता। तत्त्व। भवधारणिज त्रि०(भवधारणीय) भवेधार्यते तदिति तं वा भवधारयतीति भवरोग पुं०(भवरोग) संसाराऽऽमये, "भवरोगसदौषधं यदनपायम्।" भवधारणीयम् / स्था० 4 ठा० 4 उ०। भवधारणं निजजन्मातिवाहनं षो०६ विव० प्रयोजनं यस्य तद्भवधारणीयम् / आजन्मधरणीये, भ० 1 श० 5 उ०। भवलोय पुं०(भवलोक) भव एव लोकः / लोकभेदे, आ० म०२ अ०। जन्मतो मरणावधि धारणीये, स्था० 4 ठा०४ उ० भवे नारकाऽऽदि अधुना (भाष्य) भवमभिधित्सुराहपर्यायलक्षणे आयुःसमाप्तिं यावद् ध्रियते या सा भवधारणीया सहशरीर नेरझ्यदेवमणुया, तिरिक्खजोणीगया य जे सत्ता। गता / अनु० / यया भवो धार्यते सा भवधारणीया बहुलवचनात् करणेऽनीयप्रत्ययः / शरीरावगाहनाभेदे। स्त्री०। डीप। जी०१ प्रति०। तम्मि भवे वटुंता, भवलोग तं वियाणाहि // 201 / / भवधारणिज्जसरीर न०(भवधारणीयशरीर) भवं जन्मापि यावद्धार्यते भवं नैरयिकदेवमनुष्यास्तिर्यग्योनिगताश्च ये सत्त्वाः प्राणिनस्तस्मिन् भवे वा धारयतीति भवधारणीयं, तच्च तच्छरीरं च भवधारणीयशरीरम् / वर्तमाना यदनुभावमनुभवन्ति तं भवलोकं जानीहि / आ०म०२ अ० शरीरभेदे, स्था० 3 ठा० 170 भववकंति स्त्री०(भवव्युत्क्रान्ति) जन्मत्यागे, कल्प०१ अधि०१क्षण। भवपचइय न०(भवप्रत्ययिक) भवन्ति कर्मवशर्तिनः प्राणिनोऽस्मि भववारि न०(भववारि) संसारसमुद्रे, "भववारि तर्तुमपटुः।' प्रति० / निति भवो नारकाऽऽदिजन्म। 'पुन्नामि"- 153 / 130 // इति अधि- भववाहि पुं०(भवव्याधि) संसाराऽऽमये, 'यस्मादेते महात्मानो, भवव्याकरणे घञ्प्रत्ययः / भव एव प्रत्ययः कारणं यस्य तद् भवप्रत्ययम् धिभिषग्वराः।" द्वा० 23 द्वा०। अवधिज्ञानभेदे, नं० / 'भवपच्चाइए त्ति।' क्षयोपशमस्यापि भवप्रत्य- भवविजय पुं०(भवविचय) प्रेत्य स्वकृतकर्मफलोपभोगार्थ पुनः पुनः यत्वेन तत्प्राधान्येन भवे प्रत्ययो यस्य तद्भयप्रत्ययमिति व्यपदिश्यते। प्रार्दुभावो भवः, स चारघट्टघटीयन्त्रवत् मूत्रपुरीषान्त्र-तन्त्रनिबद्धस्था०२ ठा०१ उ०। दुर्गन्धजठरपुटकोटराऽऽदिष्वजसमावर्त्तनम्, तस्य विचयः पर्यालोचनम् भवपजाय पुं०(भवपर्याय) भवः संसारस्तस्य पर्यायो भवपर्यायः। संसार- भवविचयः। न चात्र किञ्चिजन्तोः स्वकृतकर्मफलमनुभवतश्चेतनमचेतनं भावे, “भवपर्यायतां विना।' द्रव्या० 5 अध्या०। वा सहायभूतं शरणता प्रतिपद्यते। इत्यादिभवसंक्रान्तिदोषपर्यालोचने, भवपडिबद्ध त्रि०(भवप्रतिबद्ध) संसारानुषक्ते, पञ्चा० 4 विव० सम्म० 3 काण्ड। भवपरंपरा स्त्री०(भवपरम्परा) संसारपरिपाट्याम्, "भवई भवपरंपरा।" भवविज पुं०(भववैद्य) संसाररोगभिषग्वरे, "चित्रा गीर्भववैद्यानाम्।" द्वा० ग०१ अधि०। 23 द्वा०। भवपल्ली स्त्री०(भवपल्ली) भवः संसारः बहुप्राण्युपमर्दो यत्र सा पल्ली भवविडवि(न्) पुं०(भवविटपिन्) संसारवृक्षे, "भवविडविनिबंधनेसु भवपल्ली। संसारपल्ल्याम्, नि० चू०१ उ०। विसएसु।" पं०व०१ द्वार। भवन्भंति स्त्री०(भवभ्रान्ति) दीर्घसंसारभ्रमणे, "भवभ्रान्तोन बाधकम्।" | भवविभत्ति स्त्री०(भवविभक्ति) विभक्तिभेदे, सा नारकतिर्य्यङ्मनुष्याद्वा०१४ द्वा०। मरभेदाचतुर्था। सूत्र १०श्रु 4 अ० 130 /