________________ भरह 1477- अभिधानराजेन्द्रः - भाग 5 मरह तदगुल्या गलितम-प्यङ्गुलीयं महीपतिः। धिना शक्रेण केवलिन् ! द्रव्यलिङ्ग प्रपद्यख यथाऽहं वन्दे विदधे च नगज्ञासीदर्हिणो बर्ह -भारादहमिवैकम् / / 2 / / निष्क्रमणोत्सवमित्युक्तः सन् स्वयमेवाऽऽभरणभूतमलङ्कार वस्त्रमाल्यवपुः पश्यन् क्रमेणेक्षां-चक्रे तां चक्यनूमिकाम्। रूपमवमुञ्चतित्यजति, अत्र भूषणाऽलङ्कारस्य पूर्वं त्यक्तत्वात् केशालअडगुली गलितज्योत्स्नां, दिवा शशिकलामिव / / 3 / / द्वारस्य च तित्यक्ष्यमाणत्वात् परिशेषात् वस्वमाल्यालङ्कारयोरवग्रहः, अहो विशोभा किमसा-वड्गुलीति विचिन्तयन्। स्वयमेव पञ्चमुष्टिकं लोचं करोति, कृत्वा च उपलक्षणात् सन्निददर्श पतितं भूमा वङ्गुलीयं नरेश्वरः / / 4 / / हितदेवतयाऽर्पितम् *साधुलिङ्गं गृहीत्वा चेति गम्यं, ततः शक्र-वन्दितः किमन्यान्यपि विशोभः न्यङ्गान्यामरणैर्विना। सन् आदर्शगृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रभ्यच अन्तः पुरमध्यमध्येन इति मोक्तु स आरेभे, भूषणान्यपराण्यपि।।५।।' निर्गच्छति, निर्गत्य च दशभी राजसहस्रैः सार्द्ध संपरिवृतो विनीताया इति, एवं प्रवृत्तस्य तस्य किमजनीत्याह-'तएणं' इत्यादि, ततोवपुर्य- राजधान्या भध्यंमध्येन निर्गच्छति, निर्गत्य मध्यदेशेकोशलदेशस्य मध्ये स्तभूषणमोचनानन्तरं तस्य भरतस्य राज्ञः शुभेन परिणामेन- "अन्तः सुखसुखेन विहरति / तदनु किं विधत्ते इत्याह- 'विहरित्ता जेणेव अट्ठावए' क्लिन्नस्य विष्टाऽऽद्यैर्मलैः स्रोतोभवैर्बहिः। इत्यादि, विहृत्य च यत्रैवाष्टापदः पर्वतस्तत्रैवोपागच्छति, उपागत्य चिन्त्यमानं किमप्यस्य, शरीरस्य न शोभनम् / / 1 / / चाष्टापदंपर्वतं शनैः 2 सुविहितगत्या दवदवरस नगच्छिता' इतिवचनात् इदं शरीरं कर्पूर-कन्तूरीप्रभृतान्यपि। आरोहति, आरुह्य च धनमेघसन्निकाशंसान्द्रजलदश्याम, पदव्यत्ययः दूषयत्येव पाथोद-पयांस्यूषरभूरिव / / 2 / / प्राकृतत्वात्, देवानां सन्निपातः- आगमनं रम्यत्वात् यत्र स तथा तं, यत्प्रातः संस्कृतं धान्य, तन्मध्याह्न विनश्यति। पृथिवीशिलापट्टकः-आसनविशेषस्तं प्रतिलेखयति, केवलित्वे सत्यपि तदीयरसनिष्पन्ने, काये का नाम सारता? // 3 // " व्यवहारप्रमाणीकरणार्थ दृष्ट्या निभालयति, प्रतिलिख्य च सिंहावलोकइति शरीरासारत्वभावनारूपया जीवपरिणत्या प्रशस्तैरध्यवसानैः नन्यायेनात्रापि आरोहतीति बोध्यं, संलिख्यतेकृशीक्रियते शरीरकषाउक्तस्वरूपैर्मनःपरिणामैः लेश्याभिःशुक्लाऽऽदिद्रव्योपहित जी- ऽऽयाद्यनयेति सॅल्लेखनातपोवि-शेषणलक्षणा तस्या जोषणा सेवना, तया वपरितिरूपाभिर्विशुद्धयन्तीभिः-उत्तरोत्तरविशुद्धिमापद्यमानाभिरापद्य जुष्टः - सेवितो झूषितो वाक्षपितः यः स तथा, प्रत्याख्याते भक्तपाने येन मानाभिर्निरावरणवपुर्वैरूप्यविषयकमीहापोहमार्गणागवेषणं कुर्वतस्त सतथा, क्तान्तस्य परनिपातः प्राकृतत्वात्, ‘पादोपगतः पादो-वृक्षस्य दावरणीयाना केवलज्ञानदर्शननिबन्धकानां चतुर्णा घातिकर्मणां क्षयेण भूगतो मूलभागस्तस्येवाप्रकम्पतयोपगतम् अवस्थानं यस्य स तथा, सर्वथा जीवप्रदेशेभ्यः तदीयपुद्गलपरिशाटनेन प्राग्व्याख्यातानुत्तराऽऽदि कालमरणमनवकाङ्गन्-अवाञ्छन्, उपलक्षणाज्जीवितमप्य-वाञ्छन्, विशेषणविशिष्ट केवलज्ञानदर्शनमुत्पन्नमिति, कीदृशमित्याह-कर्मरजसां अरक्तद्विष्टत्वाद विहरति। अथ स भरतोयस्मिन् पर्याय यावन्तं कालमविकिरणकरविक्षेपकर, कीदृशस्य भरतस्य ?अपूर्वकरणम्-अनादौ तिबाह्य निर्ववृते तथाऽऽह- 'तए णं' इत्यादि, ततः स भरतः केवली संसारेप्राप्तपूर्व ध्यानं शुक्लध्यानं प्रविष्टस्य प्राप्तस्येत्यर्थः, अत्र च सप्तसप्ततिं पूर्वशतसहस्राणि कुमारवासमध्येकुमारभावे उषित्वा भरतईहाऽऽदिपदेषु समाहारद्वन्द्वः, तत्रावग्रहपूर्वकत्वादीहाऽऽदीनां प्रथम प्रसवानन्तरमेतावन्तं कालम् ऋषभस्वामिनो राज्यपरिपालनात् एकं तदुल्लेखः, तथाहि- अये ! इह निरलकारे वपुषि शोभा न दृश्यते वर्षसहस्रं माण्डलिकराजा-एकदेशाधिपतिः भावप्रधानत्वान्निर्देशस्य इत्यवग्रहः, यथा दूरस्थपुरोवर्त्तिनि वस्तुनि किमिदमिति भावः, अथ सा माण्डलिकत्वं तन्मध्ये उषित्वा षट् पूर्वसहस्राणि वर्षसहस्रोनानि शोभा औपाधिकी या नैसर्गिकी या इत्यवगृहीतार्थाभिमुखा मतिचेष्टा महाराजमध्येचक्रवर्तित्वे उषित्वा त्र्यशीति पूर्वशतसहस्राणि अगारवासपर्यालोचनरूपा ईहा, यथा तत्रैव स्थाणुर्वा पुरुषो वा, नन्वियं संशयाऽऽ मध्ये गृहित्वे इत्यर्थः, उषित्वा एकं पूर्वशतसहस्रम् अन्तर्मुहूर्तोनं कारतया संशय एव, स च कथमुत्तरकालभाविसम्यग्निश्चयापर्यायस्या केवलिपर्यायं प्राप्यपूरयित्वा गृहित्वे एव भावचारित्रप्रतिपत्त्यनन्तरमन्तपोहस्य हेतुर्भवति, विरुद्धकोट्यवगाहित्वादिति ? उच्यते- उत्कटकोटि मुहूर्तेन केवलोत्पत्तेः, तदेव पूर्वशतसहस्रं बहुप्रतिपूर्णसम्पूर्ण, तेनान्तर्मुहूकसंशयरूपत्वेनास्याः सम्भावनारूपाया निश्चयकारणत्वस्याविरुद्ध तेनाधिकमित्यर्थः, भावचारित्रस्यात्र विवक्षानतुद्रव्याचारित्रस्य, तस्य त्वात्, इयमौपाधिक्येव न नैसर्गिकी बाह्यवस्तुसंसर्गजन्यत्वस्य प्रत्यक्ष केवलानन्तरं प्रतिपत्तेः, श्रामण्यपर्यायंयतित्यं प्राप्य चतुरशीतिपूर्वशतसिद्धत्वात् इति ईहितविशेषनिर्णयरूपोऽपोहः, यथा तत्रैव स्थाणुरेवायं न पुरुष इति, अस्याः प्रकर्षापकर्षों बाह्यवस्तुप्रकर्षापकर्षानुविधायि सहस्राणि सर्वाऽऽयुः परिपूर्य मासिकेन भक्तेन मासोपवासेरिनावित्यन्वयधर्माऽऽलोचनं मार्गणा यथा स्थाणौ निश्चेतव्य इह वल्ल्युत्स त्यर्थ, अपानकेनपानकाऽऽहारवर्जितेन श्रवणेन नक्षत्रेण योगमुपापणाऽऽदयो धर्माः सम्भवन्ति, स्वामाविकत्वे उत्तानदृशां भारभूतस्याऽऽ गतेन चन्द्रेण सहेति गम्यं, क्षीणे वेदनीये आयुषि नानि गोत्रे च भरणस्य वपुषि धारणबुद्धिर्न स्यादिति गवेषणं, यथा तत्रैव इह शिरः भवोपग्राहिकर्मचतुष्टयक्षये इत्यर्थः, 'कालमए' इत्यादि पदानि प्राग्वत्, कण्डूयनाऽऽदयः पुराषधर्मान दृश्यन्ते इति, अत्र चेहाऽऽदीनन्तरेण हानो इतिशब्दोऽधिकार परिसमाप्तिद्योतकः। स चायम्- ‘से केणलेणं भंते ! पादानबुद्धिर्न स्यादिति तद्ग्रहणम् / अथोत्पन्नकेवलः किं करोतीत्याह एवं वुच्चइ-भरहे वासे भरहे वासे' इति सूत्रेण नामान्वर्थ पृच्छतो 'तएणं' इत्यादि, ततः- केवलज्ञानानन्तरं स भरतः आसनप्रकम्पाव- | *'देवराया रओहरणपडिग्गहादि उवगरणमुबणीयं' आ०म०१ अ०।