________________ भरह १४७६-अभिधानराजेन्द्रः - भाग 5 भरह द्धिअमलिएसु सव्वसत्तुसु णिजिएसु भरहाहिदे णरिंदे वरचंदणचच्चिअंगे वरहाररइअवच्छे वरमउहविसिट्ठए वरत्थभूसणधरे सव्वोउअसुरहिकुसुमवरमल्लसोमिअसिरे वरणाहगनाडइज्जवरहत्थिगुम्म सद्धिं संपरिवुडे सव्वोसहिसव्वरयणसव्यसमिइसमग्गे संपुण्णमणोरहे हयामित्तमाणमहणे पुवकयतवप्पभावनिविट्ठसंचिअफले भुंजइ माणुस्सए सुहे भरहे णामधेजे त्ति। (सूत्रम्-६९) 'तए णं' इति, ततः - षट्खण्डभरतसाधनानन्तरं स भरतो राजा चतुर्दशरत्नाऽऽदीनां सार्थवाहप्रभृत्यन्तानामाधिपत्याऽऽदिकं कारयन् पालयन् मानुष्यकानि सुखानि भुक्ते इत्यन्वया, सर्व प्राग्वत् व्याख्यातार्थ, नवरं षट्पञ्चाशतोऽन्तरोदकानांजलान्तर्वर्तिसन्निवेशविशेषाण न तु समयप्रसिद्धयुग्मिमनुजाऽऽश्रयभूतानां षटपञ्चाशदन्तरद्वीपानां तेषु कस्याप्याधिपत्यस्यासम्भवात्, एकोनपञ्चाशतः कुराज्यानांभिल्लाsऽदिराज्यानामिति, केषु सत्सु सुखानि भुक्ते इत्याह- उपहतेषुविनाशितेषु निहतेषु च-अपहृतसर्वसमृद्धिषु कण्टकेषुगोत्रजवैरिषुउद्धृतेषुदेशान्निर्वासितेषु मर्दितेषु च-मानम्लानिं प्रापितेषु सर्वशत्रुषु-अगोत्रजवैरिषु, एतत्सर्व कुतो भवतीत्याह निर्जितेषुभग्नबलेषु सर्वशत्रुषु उक्तद्विप्रकारवैरिषु, अत्र सर्वशत्रुष्विति पदं देहलीप्रदीपन्यायेनोभयत्र योज्यं, कीदृशो भरत इत्याह- भरताधिपो नरेन्द्रः चन्द्रनेन चर्चितंसमण्डन कृतमङ्ग यस्य स तथा, वरहारेण रतिद द्रष्टृणां नयनसुखकारि वक्षो यस्य स तथा, वरमुकुटविशिष्टकः, चूर्णी तु 'वरमउडा-विद्धए' इति, तत्र आविद्धए इति आविद्धं परिहितं वरमुकुटम् अनेन स तथा, प्राकृतत्वात् पदव्यत्ययः, वरवस्त्रभूषणधरः सर्व कसुरभिकुसुमानां माल्यैःमालाभिःशोभितशिरस्कः वरनकानिपात्राऽदिसमुदायरूपाणि नाटकीयानि च-नाटकप्रतिबद्ध पात्राणि वरस्त्रीणां प्रधानस्त्रीणां गुल्मम्-अव्यकावयवविभागवृन्दं तेन तृतीयालोप आर्षत्वात् सार्द्ध सम्परिवृतःसर्वोषध्यः - पुनर्नवाऽऽद्याः सर्वरत्नानिकर्केतनाऽदीनि सर्वसमितयः - अभ्यन्तराऽऽदिपर्षदस्ताभिः समग्रः- सम्पूर्णः, अत एव सम्पूर्णमनोरथः हताना पुमर्थत्रयभ्रष्टत्वेन जीवन्मृतानाम् अमित्राणांशत्रूणां मानमथनः, कीदृशानि सुखानि भुक्ते इत्याह- पूर्वकृततपःप्रभावस्य निविष्टसंचितस्यनिकाचिततया संचितस्य तस्यैव ध्रुव फलत्वात्, परनिपातः पदस्याऽऽर्षत्वात्, फलानि-फलभूतानि, कीदृशो भरतो?भरते-अस्मिन् क्षेत्रे प्रथमभरताधिपत्वेन प्रसिद्ध नामधेवं नाम यस्व स तथा, विशेष्यपदं तु 'तएणं से भरहे राया' इत्यत्रेवोक्तम्, अनेनैकवाक्ये द्विर्विशेष्यपदं कथमित्याशङ्का निरस्ता। अथास्य नरदेवस्य धर्मदेवत्वप्राप्तिमूलमाहतए णं से भरहे राया अण्णया कयाइ जेणेव मजणघरे तेणेव उवागच्छइ, उवागच्छित्ताजाव ससि व्व पिअदंसणे णरवई मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव आदंसधरे जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे णिसीअइ, जिंसीइत्ता आदंसघरंसि अत्ताणं देहमाणे 2 चिट्ठइ। तए णं तस्स भरहस्स रण्णो सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं 2 ईहापोहमग्गणगवेसणं करेमाणस्स तयावरिजाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्वकरणं पविट्ठस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे / तए णं से भरहे केवली सयमेवाऽऽभरणालंकारं ओमुअइ, ओमुइत्ता सयमेव पंचमुट्टि लोअं करेइ, करेत्ता आयंसघराओ पडिणिक्खमइ, पडिणिक्खमित्ता अंतेउरमज्झमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता दसहिं रायवरसहस्सेहिं सद्धिं संपरिवुडे विणीअं रायबाणिं मज्झमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता मज्झदेसे सुहंसुहेणं विहरइ, विहरित्ता जेणेव अट्ठावए पव्वते तेणेव उवागच्छइ, उवागच्छित्ता अट्ठावयं पव्वयं सणि 2 दुरूहइ, दुरूहित्ता मेघघणसपिणकासं देवसपिणवायं पुढविसिलावट्टयं पडिलेहेइ, पडिलेहिता संलेहणाझूसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकंखमाणे 2 विहरइ / तए णं से भरहे केवली सत्तत्तरि पुव्वसयसहस्साई कुमारवासमझे वसित्ता एगं वाससहस्सं मंडलिअरायमज्झे वसित्ता छ पुव्वसयसहस्साई वाससहस्सूणगाइं महारायमज्झे वसित्ता तेसीइ पुव्वसयसहस्साई अगारवासमझे वसित्ता एगं पुव्वसयसहस्सं देसूणगं केवलिपरिआयं पाउणित्ता तमेव बहुपडिपुण्णं सामनपरिआयं पाउणित्ता चउरासीइ पुव्वसयसहस्साइं सव्वाउ पाउणित्ता मासिएणं भत्तेणं अपाणएणं सवणेणं णक्खत्तेणं जोगमुवागएणं खीणे वेअणिज्जे आउए णामे गोए कालगए वीइक्कते समुजाए छिण्णजाइ-जरामरणबन्धणे, सिद्धे बुद्धे मुत्ते परिणिव्वुडे अंतगहे सव्वदुक्खप्पहीणे / इति भरतचक्किचरितं / (सूत्रम्-७०) 'तएण' इत्यादि, ततो-वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं स भरतो राजा अन्यदा कदाचिद्यत्रैव मज्जनगृह तत्रैवोपाग छति, उपागत्य च यावच्छशीव प्रियदर्शनो नरपतिर्मज्जनगृहात प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च स्ववेषसौन्दर्यदर्शनार्थ यत्रैवाऽऽदर्शगृहं यत्रैव च सिंहासनं तत्रैवोपागच्छति, उपागत्य च सिंहासनवरगतः पूर्वाभिमुखोनिषीदति, निषद्य चाऽऽदर्शगृहे आत्मानं प्रेक्षमाणः २-तत्र प्रतिबिम्बित सर्वाङ्गस्वरूपं पश्यन् पश्यस्तिष्ठति-आस्ते, अत्र च व्याख्यातो विशेषप्रतिपत्तिः इत्ययं सम्प्रदायो बोध्यः / तद्यथातव च प्रेक्षमाणस्य, स्वं वपुर्भरतेशिः। अड्गुल्या एकतमस्याः, निप्रपातागुलीयकम् / / 1 / /