________________ भरह 1478 - अभिधानराजेन्द्रः - भाग 5 भरह गौतमस्य प्रतिवचनाय 'तत्थ णं विणीआए रायहाणीए भरहे णामं राया ब्राह्मीसुन्दरीभ्यां पाणिग्रहणं कृतं, न वा? केचन कथयन्ति भरलेन चाउरंतचकवट्टी समुप्पञ्जित्था' इत्यादि सूत्रैर्भरतचरित्रं प्रपश्चितं, तच सुन्दरी, वाहुबलिना ब्राह्मी परिणीता, तर्हि बाहुबलेवर्षकायोत्सर्गान्ते परिसमाप्तमित्यर्थः, तेन भरतः स्वामित्वेनास्यास्तीत्यभाऽऽदित्वा- ताभ्यां भ्रातर्गजादुत्तरेत्युक्तं तत्कथमिति प्रश्ने, उत्तरम्-भरतबाहुबदप्रत्यय इति निरुक्तवशाद् भरतं क्षेत्रमिति तात्पर्यार्थः / लिभ्यां विपरीत तया पाणिग्रहणं कृतमित्यक्षराणि आवश्यकमलयगिरिअथ प्रकारान्तरेण नामान्वर्थमाह वृत्तौ सन्ति, यत्तु ताभ्यां भ्रातर्गजादुत्तरेत्युक्तं तत्प्राक्तनभ्रातृसंबन्धात् भरहे अ इत्थ देवे महिड्डीए महज्जुईए ०जाव पलिओव द्वाभ्यां समुदिताभ्यां कथनात् यतितया च युक्तिमदेवेति। 72 प्र० / महिईए परिवसइ, से एएणट्टेणं गोअमा! एवं वुच्चइ भरहे वासे सेन० 3 उल्ला० / चतुरशीतिलक्षपूर्वायुषां श्रीऋषभदेवेन सार्द्ध मोक्ष भरहे वासे इति। अदुत्तरं च णं गोयमा! भरहस्स वासस्स सासए गतानां भरतस्याष्टनवतिभ्रातृणामायुरपवर्तनं कथमिति प्रश्ने, उत्तरम्णामधिज्जे पण्णत्ते जंण कयाइ ण आसि, ण कयाइ णत्थि, ण बाहुबलेरिव यदि तेषामायुश्चतुरशीतिलक्षपूर्वप्रमाणं क्वापि ग्रन्थे प्रोक्तं कयाइण भविस्सइ, भुविंच, भवइ अ, भविस्सइ अ, धुवे णिअए स्यात्तदा तदपवर्तनस्य हरिवंशकुलोत्पादयुगलिकाऽऽयुरपवर्तनाऽऽदिसासए अक्खए अव्वए अवट्ठिए णिच्चे भरहे वासे। (सूत्रम्-७१) वदाश्चर्यान्तर्भावान्न दोष इति। 122 प्र०। सेन०३ उल्ला०। सार्द्धत्रिकोट्यः भरतश्चात्र देवो महर्द्धिको महाद्युतिको यावत्पदात् 'महायसे' इत्यादि पुत्रपौत्राः कृष्णस्य, भरतस्य तु सपादा कोटिः, तत्र कालस्तु पतनशीलो ऽस्ति, तत्कथमाधिक्यं संजाघटीति प्रश्ने, उत्तरम्-द्वारकानगाँ पदकदम्बकं ग्राह्य, पल्योपमस्थितिकः परिवसति तद् भरतेति नाम. सार्द्धत्रिकोट्यः कुमाराः प्रोक्तास्सन्ति, ते चानेकेषां यदुवंशीयानां पुत्रा एतेनार्थेन गौतम ! एवमुच्यते, भरतं वर्ष, भरतं वर्ष निरुक्तं तु प्राग्वत् / नत्येकस्यैव कृष्णस्य भरतस्य, तुसपादकोटिः पुत्रा इति न काऽप्यघटउक्तं यौगिकयुक्त्या नाम, अथ तदेव रूढ्या दर्शयति- 'अदुत्तर' इति, मानतेति / 376 प्र० सेन०३ उल्लाम अथापरं, चः समुच्चये, णं वाक्यालङ्कारे, गौतम! भरतस्य वर्षस्य शाश्वतं भरहकूड न०(भरतकूट) भरतदेवप्रासादावतंसकोपलक्षितं कूट भरतनामधेयं निर्निमित्तकमनादिसिद्धत्वाद्देवलोकाऽऽदिवत् प्रज्ञप्त, शाश्वत कूटम् / जम्बूमन्दरदक्षिणभरतस्थदीर्घवैताठ्यपर्वतस्थे स्वनामख्याते त्वमेव व्यक्त्या दर्शयति-यन्न कदाचिन्नासीदित्यादि प्राग्वत्, एतेन कूटे, स्था०६ ठा०। जम्बूद्वीपस्थक्षुद्रहिमवद्वर्षधरपर्वतस्थे कूटे, जं०४ भरतनाम्नश्चक्रिणो देवाच्च भरतवर्षनाम प्रवृत्तं, भरतवर्षाच्च तयो म वक्षः। जम्बूद्वीपस्थहिमवर्षधरपर्वतस्थे स्वनामख्याते कूटे च। स्था० भरतं स्वकीयेनास्यास्तीति निरुक्तवशेन प्रावर्त्ततेत्यन्योऽन्याऽऽश्रय 2 ठा०३ उ० दोषो दुर्निवार इति वचनीयता निरस्ता॥ ज०३वक्ष०ा (कालवक्तव्यता / भरहवास न०(भरतवर्ष) भारते वर्षे, वाच०। स्था० 10 ठा० / रा०। 'उस्सर्पिणी' द्वितीयभागे 1168 पृष्ठे गता) उत्तरभरतार्द्धविषयको "हिमवंतसागरंतं धीरा मोत्तूण भरहवासं।" प्रश्न०४ आश्र० द्वार। महोपाध्यायश्रीसुमतिविजयगणिशिष्यपण्डितगुणविजयगणिकृतप्रश्रो यथा- दक्षिणभरतार्द्ध श्रीऋषभ इव उत्तरभरतार्द्ध कोऽपि सकलव्यवहार मरहाहिवइ पुं०(भरताधिपति) भरताऽऽदिके चक्रवर्तिनि, प्रव० 208 द्वार। कर्ता समस्ति, न वा? आधे स नाम्ग्रहं प्रसाद्यः, अन्त्ये च कथं तत्र भरहेसर पुं०(भरतेश्वर) वैरस्वाभिगुरौ शालिभद्रशिष्येजै० इ०। तत्तद्व्यवहारप्रवृत्तिः इति प्रश्ने, उत्तरम् - दक्षिणभरतार्द्ध यथाऽऽदी भरिअ त्रि०(भृत) स्मृते, "भरिअंलढिअंसुमरि।'' पाइ० ना० 164 नीतिप्रणेता ऋषभदेवस्तथोत्तरभरताऽपि नीति प्रणेताऽस्ति, अत्रोत्त गाथा। रभरतार्द्धऽपि जातिस्मरणाऽऽदिभाग् क्षेत्राधिष्ठायकदेवो वा कश्चित्तन्न *भरिउल्लट्ट त्रि० / विकसिते "भरिउल्लटं च बोसट्ट।" पाइ० ना०१८५ नीतिप्रणेता, कालानुभावतः स्वतोऽपि वा कियत्नैपुण्य जायते इति।।१।। गाथा। ही०३ प्रका०ा भरतक्षेत्रसत्कषट्खण्डनामा-विषये पण्डितविष्णवर्षि- भरिम त्रि०(भरिम) भरणक्रियया निष्पादिते पूरिमे पित्तलाऽऽदिमयप्रतिगणिकृतप्रश्नो यथा-भरतक्षेत्रसत्कषट्-खण्डनामानि प्रसाधानीति? माऽऽदिके, अनु०। पृथ्व्याम्, है। तथा- "जइआय होइ पुच्छा, जिणाण मग्गम्मि उत्तरं तइया / इक्कस्स भरिय त्रि०(भृत) व्याप्ते, “निरंतरं जतियं भरिजंसु।" विशे०। पूरिते, निगोअस्स य, अणंतभागो उ सिद्धिगओ // 7 // अत्रोत्तरम्- भरतस्य परिपूर्णे ,रा०। प्रश्न० 1 जी० औ० न०। आव01 ध०। भरणेन पिण्डिते, दक्षिणार्द्ध गङ्गासिन्धुनद्योरन्तर्वर्त्तिनो देशस्य गङ्गानिष्कुटखण्डमित्य औ० भिधानं 2 गङ्गातः पूर्वदिग्वर्त्तिनो देशस्य गङ्गानिष्कुटखण्डमित्यभिधानं भरियकलस पुं०(भृतककलश) जलपूर्णे घटे, "भरिओ कलसोऽत्थ सिन्धुनदीतः पश्चिमदिग्वर्त्तिनो देशस्य सिन्धुनिष्कुटखण्डमित्य- | सुंदरा पुरिसा। ध०२ अधिक भिधानम् 3, एवम् उत्तरार्द्ध चैतान्येव त्रीणि नामानि ज्ञातव्यानि इति।७ | भरियमेहवण्ण पुं०(भृतमेघवर्ण) जलपूर्णमेघसमानवणे, (कालवणे) प्र०। ही०३ प्रका०ा भरतकूटस्थे स्वनामख्याते देवे, पुं०। स्था०६ तद्वति, त्रि०उपा०२ अग ठा० ज०दो भरहाहिं। स्या०२ ठा०३ उन भरिली स्त्री०(भरिली) चतुरिन्द्रियजीवभेदे, जी०१ प्रति०। प्रज्ञा० /