________________ भरह 1466 - अभिधानराजेन्द्रः - भाग 5 भरह वद्धहरयणं सदावेइ, सद्दावेत्ता०जाव पोसहसालं अणुप-विसइ, अणुपविसित्ता विणीआए रायहाणीए अट्ठमभत्तं पगिण्हइ, पगिण्हित्ता० जाव अट्ठमभत्तं पडिजागरमाणे 2 विहरइ / तए णं | से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता कोडं बिअपुरिसे सद्दावेइ, / सद्दावेत्ता तहेव०जाव अंजण-गिरिकूडसण्णिभं गयवई णरवई दूरूढे, तं चेव सव्वं जहा हेट्ठा, णवरि णव महाणिहिओ चत्तारि सेणाओण पविसंति, सेसो सो चेव गमोजाव णिग्घोसणाइएणं विणीआए रायहाणीए मज्झमज्झेणं जेणेव सए गिहे जेणेव | भवणवरवडिंसगपडिदुवारे तेणेव पहारेत्थ गमणाए, तए णं तस्स भरहस्सरण्णो विणीअंरायहाणिं मझमज्झेणं अणुपविसमाणस्स अप्पेगइआ देवा विणीअं रायहाणिं सभंतरबाहिरि# आसिअसम्मज्जि-ओवलितं करेंति, अप्पेगइआ मंचाइमंचक- / लिअं करेंति, एवं सेसेसु विपएसु अप्पेगइआ णाणाविहरागवसणु-स्सियधयपडागामंडितभूमिअं, अप्पेगइआलाउल्लोइअमहिअंकाति, अप्पेगइआ० जाव गंधवट्टिभू अं करेंति, अप्पेगइआ हिरण्णवासं वासिंति, सुवण्णरयणवइरआ-भरणवासं वासेंति, तएणं तस्स भरहस्स रण्णो विणीअंरायहाणिं मज्झमज्झेणं अणुपविसमाणस्स सिंघाडग० जाव मह पहेसु बहवे अत्थरिथआ कामत्थिया भोगस्थिआ लाभत्थिआ इद्धिसिआ किब्बिसिआ कारोडि आ कारवाहिआ संखिया चक्कि आ णंगलिआ मुहमंगलिआ पूसमाणया वद्धमाणया लंखमंखमाइआ ताहि ओरालाहिं इट्ठाहिं कंताहिं पिआहिं मणुन्नाहिं मणामाहिं सिवाहिं धण्णाहिं मंगलााहिं सस्सिरीआहिं हिअयगमणिज्जाहिं हिअयपल्हायणिज्जाहिं वग्गू हिं अणुवरयं अभिणं दंता य अमिथुणंता य एवं बयासी-जय जय णंदा! जय जय भद्दा ! भद्रं ते अजिअं जिणाहि जिअं पालयाहि जिअमज्झे वसाहि इंदो विव देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणे विव | नागाणं बहूई पुव्वसय-सहस्साइं बहूईओ पुवकोडिओ बहूईओ पुचकोडाकोडीओ विणीआए रायहाणीए चुल्लहिमवंत गिरिसागरमेरागस्स य केवलकप्पस्स भरहस्स वासस्स गामाग- 1 रणगरखेडकब्बडमडं बदोणमुहपट्टणासमसण्णिवेसेसु सम्म पयापालणोवजिअलद्धजसे महया०जाव आहेवचं पोरेवचं०जाव विहराहि त्ति कटु जयजयसई पउंजंति, तए णं से भरहे राया णयणमालासहस्से पिच्छिज्जमाणे पिच्छिज्जमाणे वयणमालासहस्सेहिं अमिथुव्वमाणे अमिथुव्वमाणे हिअयमालासहस्से हिं ठण्णंदिज्जमाणे उण्णंदिजमाणे मणोरहमालासहस्सेहिं विच्छि प्पमाणे 2 कंतिरूवसोहग्गगुणेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे अंगुलिमालासहस्सेहिं दाइजमाणे दाइज्जमाणे दाहिणहत्थेणं बहूणं णरणारीसहस्साणं अंजलिमालासहस्साई पडिच्छेमाणे पडिच्छेमाणे भवणपंतीसहस्साई समइच्छमाझे समइच्छमाणे तंतीतलतुडिअगीअवाइअरवेणं मधुरेणं मणहरेणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे अपडिबुज्झमाणे जेणेव सए गिहे जेणेव सए भवणवरवडिं सयदुवारे तेणेव उवागच्छ इ, उवागच्छित्ता आमिसेक्कं हत्थिरयणं ठवेइ, ठवेत्ता अभिसेक्काओ हत्थिरयणाओ पचोरुहइ पच्चोरुहित्ता सोलस देवसहस्से सक्कारेइ, सम्माणेइ, सम्माणेत्ता बत्तीसं रायसहस्से सक्कारेइ, सम्भाणेइ, सम्माणेत्ता सेणावइरयणं सक्कारेइ, सम्माणेइ, सम्माणेत्ता एवं गाहावइरयणं सक्कारेइ, सम्माणेइ, सम्माणेत्ता तिषिण सट्टे सूअसए सक्कारेइ, सम्माणेइ, सम्माणेत्ता अट्ठारस सेणिप्पसेणीओ सक्कारेइ, सम्माणेइ सम्माणेत्ता अण्णे वि बहवे राईसर०जाव सत्थवाहप्पभिईओ सक्कारेइ, सम्माणे इ, सम्माणेत्तापडिविसजेइ, इत्थीरयणेणं बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए जाणवयकल्लाणिआसहस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं णाडयसहस्सेहिं सद्धिं संपरिवुडे भवणवरवडिंसगं अईइ जहा कुवेरो व्व देवराया कैलाससिहरिसिंगभूअं ति, तए णं से भरहे राया मित्तणाइणिअगसयणसंबंधिपरिअणं पच्चुवेक्खइ, पच्चुवेक्खित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता०जाव मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ताजेणेव भोअणमंडवे तेणेव उवागच्छइ, उवागच्छित्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ, पारेत्ता उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धेहि णाडएहिं उवलालिज्जमाणे उवलालिजमाणे उवणचिज्जमाणे उवणचिजमाणे उवगिज्जमाणे उवगिज्जमाणे महया०जाव मुंजमाणे विहरइ / (सूत्रम्-६७) 'तए ण' इत्यादि, ततः स भरतो राजा अर्जितराज्योलब्धराज्यो निर्जितशत्रुरुत्पन्नसमस्तरत्नस्तत्रापि चक्ररत्नप्रधानो नव निधिपतिः समृद्धकोशः-सम्पन्नभाण्डागारः द्वात्रिंशद्राजवरसहरौरनुयातमार्गः षष्ट्या वर्षसहस्रः केवलकल्पंपरिपूर्ण भरतवर्ष साधयित्वा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया! आभिषेक्यं 'हत्थि त्ति' हस्तिवर्णक स्मारणं 'हयगयरह त्ति' से नासन्नाहनस्मारणं तथैव पूर्ववत्, स्नानविधिभूषणविधिसैन्योपस्थितिहस्तिरत्नो पागमनानि वाच्यानि, अञ्जनगिरिशृङ्ग सदृशं गजपतिं नरपतिरारूढवान् / अथ प्रस्थिते नरपतौ के पुरतः के पृष्ठतः के पार्श्वतश्च