________________ भरह 1465 - अभिधानराजेन्द्रः - भाग 5 भरह प्राच्यापाच्याभ्या गिरिणा-वैतादयेनोत्तरवर्त्तिना कृता या मर्यादा- 1 तयणंतरं चणं णव महाणिहिओ पुरओ अहाणुपुव्वीए संपट्ठिआ। क्षेत्रविभागस्तया सह वर्तते यत्तत्तथा, अथ सुषेणां यच्चक्रे तदाह- 'तए / तं जहा-णेसप्पे पंडुयएन्जाव संखे, तयणंतरं च णं सोलस णं' इत्यादि, ततः- स्वाम्याज्ञप्त्य नन्तरं सुषेणस्तं निष्कुट साधय- देवसहस्सा पुरओ अहाणुपुव्वीए संपट्ठिआ, तयणंतरं च णं तीत्यादि, तदेव पूर्ववर्णित दाक्षिणात्यसिन्धुनिष्कुटवर्णित भणितव्यन्, बत्तीसं रायवरसहस्सा अहाणुपुव्वीए संपट्ठिआ, तयणंतरं च णं कियत्पर्यन्तमित्याह-यावन्निष्कुट साधयित्वा तामाज्ञप्तिकां प्रत्यर्पयति- सेणावइरयणे पुरओ अहाणुपुव्वीए संपट्ठिए, एवं गाहावइरयणे प्रतिविसृष्टो यावद् भोगभोगान् भुञ्जानो विहरति। अथ साधिताखण्ड वद्धइरयणे पुरोहिअरयणे, तयणंतरं च णं इत्थिरयणे पुरओ षट्खण्डे भरते सति यच्चक्रमुपचक्रमे तदाह- 'तएणं' इत्यादि, ततो अहाणुपुटवीए०जाव तयणंतरं च णं बत्तीसं उडुकलाणिआ गङ्गादक्षिणनिष्कुट विजयानन्तरं तद् दिव्यं चक्ररत्नम् अन्यदा सहस्सा पुरओ अहाणुपुष्वीए० जाव तयणंतरं च णं बत्तीसं कदाचिदायुधगृहात् प्रतिनिष्क्रामति, विशेषणैकदेशा अत्राशेषविशेषण जणवयकल्लाणिआसहस्सा पुरओ अहाणुपुव्वीए तयणंतरं च णं स्मारणार्थ, तेनान्तरिक्षप्रतिपन्नं यक्षसहस्रसम्परिवृतं दिव्युत्रुटितसन्नि बत्तीसं बत्तीसइबद्धा णाडगसहस्सा पुरओ अहाणुपुव्वीए० जाव नादेनाऽऽपूरयदिवाम्बरतलं विजयस्कन्धावारनिवेशं मध्यंमध्येनविजय तयणंतरं चणं तिणि सहा सूअसया पुरओ अहाणुपुथ्वीए०जाव स्कन्धावारस्य मध्यभागेन निर्गच्छति, दक्षिणपश्चिमां दिशिंनैर्ऋतीं तयणंतरं च णं अट्ठारस सेणिप्पसेणीओ पुरओ०जाव तयणंतरं विदिशं प्रति विनितां राजधानी लक्षीकृत्याभिमुखं प्रयात चाप्यभवत्, च णं चउरासीइं आससयसहस्सा पुरओ०जाव तयणंतरं च णं अयं भावः- खण्डप्रपातगुहाऽऽसन्नस्कन्धावारनिवेशाद् विनीता चउरासीई हत्थिसयसहस्सा पुरओ अहाणुपुटवीए०जाव जिगमिषोर्नैर्ऋत्यभिमुखगमनलाघवायेति भावः, अथाभिविनीतं प्रस्थिते तयणंतरं च णं छण्णउई मणुस्सकोडीओ पुरओ अहाणुपुव्वीए चक्रे भरतः किं चक्रे इत्याह- 'तएणं इत्यादि, ततः चक्रप्रस्थानादनन्तर संपद्विआ, तयणंतरं चणं बहवे राईसरतलवर जाव सत्थवा हप्पमिईओ पुरओ अहाणुपुव्वीए संपट्ठिआ तयणंतरं च णं बहवे स भरतो राजा तद्विव्यं चक्ररत्नमित्यादि यावत्पश्यति, दृष्ट्वा च असिग्गाहालट्ठिग्गाहा कुंतग्गाहाचावग्गाहा चामरग्गाहा पासग्गाहा हृष्टतुष्टाऽऽदिविशेषणः कौटुम्बिक पुरुषान् शब्दयति, शब्दयित्वा फलगग्गाहा परसुग्गाहा पोत्थयम्गाहा बीणग्गाढा कूअग्गाहा चैवमवादीत्-क्षिप्रमेव भो- देवानुप्रिया ! आभिषेक्यं, यावत्करणात् हडप्फग्गाहा दीविअगाहा सएहिं सएहिं रूवेहिं, एवं वेसे हिं हस्तिरत्नं प्रतिकल्पयत, सेना सन्नाहयत, ते च सर्व कुर्वन्ति, आज्ञा च चिंधेहिं निओएहिं सएहिं 2 वत्थेहिं पुरओ अहाणुपुटवीए प्रत्यर्पयन्ति। संपत्थिआ, तयणंतरं च णं बहवे दंडिओ मुंडिणो सिहंडिणो अथोक्तमेवार्थ दिग्विजयकालाऽऽद्यधिकार्थविवक्षया जडिणो पिच्छिणो हासकारगा खेडुकारगा दवकारगा विस्तरवाचनया चाऽऽह चाडुकारगा कंदप्पिआ कुकुइआ मोहरिआ गायंता य दीवंता तए णं से भरहे राया अजिअरज्जो णिज्जिअसत्तू उप्पण्ण य(वायंता) नचंता य हसंता य रमंताय कीलंता य सासेंता य समत्तरयणे चक्करयणप्पहाणे णवणिहिवई समिद्धकोसे बत्तीस सावेंताय जावेंता य रावेंताय सोम॑ताय सोभावेंताय आलोअंता रायवरसहस्साणुआयमग्गे सट्ठीए वरिससहस्सेहिं केवलकप्पं य जयजयसदं च पउंजमाणा पुरओ अहाणुपुथ्वीए संपडिआ भरहं वासं 'ओयवेइ, ओअवेत्ता कोडुंबियपुरिसे सद्दावेइ, एवं उववाइअगमेणं जाव तस्स रण्णो पुरओ महआसा आससद्दावित्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिआ! आमिसेक्कं धारा उभओ पासिं णागा णागधरा पिट्ठओ रहा रहसंगेली हत्थिरयणं हयगयरह तहेव अंजण गिरिकूडसण्णिभं गयवई अहाणुपुथ्वीए संपट्ठिआ इति / तए णं से भरहाहिवे परिंदे णरवई दुरूढे / तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिर- हारोत्थए सुकयरइ-अवच्छे०जाव अमरवइसण्णिभाए इद्धीए यणं दुरूढस्स समाणस्स इमे अट्ठमंगलगा पुरओ अहाणुपुटवीए पहिअकित्ती चक्करयणदेसिअमग्ग अणेगरायवरसहस्साणुसंपट्ठिआ, तं जहा-सोस्थिअसिरिवच्छ०जाव दप्पणे,तयणंतरं आयमग्गे०जाव समुद्दरवभूअं पिव करेमाणे 2 सटिवद्धीए च णं पुण्णकलसभिंगार दिव्वा य छत्तपडागाजाव संपद्विआ, सव्वज्जुईए०जाव णिग्घोसणाइयरवेणं गामागरणगरखेडतयणंतर च वेरुलिअभिसंतविमलदंडं०जाव अहाणुपुव्वी ए कब्वडमडंब जाव जोअणं-तरिआहिं वसहीहिं वसमाणे संपट्ठिअं, तयणंतरं च णं सत्त एगिदि-अरयणा पुरओ अहाणु- 2 जेणेव विणीआ रायहाणी तेणेव उवागच्छइ, उवागच्छित्ता पुवीए संपत्थिआ, तं जहा-चक्करयणे १छत्तरयणे 2 चम्मरयणे विणीआए रायहाणीए अदूरसामंते दुवालसजोअणायाम ३दंडरयणे / असिरयणे 5 मणिरयणे 6 कागणिरयणे 7 णवजोयणवित्थिण्णं जाव खंधावारणिवेसं करेइ, करेत्ता