________________ भरह 1440 - अभिधानराजेन्द्रः - भाग 5 भरह दाहिणिल्लेणं कूलेणं पुरच्छिमं दिसिं सिंधुदेवीभवणाभिमुहं वाऽस्या एव देव्या असङ्ख्येयतमे द्वीपे राजधानी सिन्ध्वावर्तनकूटे च पयातं पासइ, पासित्ता हट्ठतुट्ठचित्त तहेव० जाव जेणेव सिंधूए प्रासा-दावतंसक इति / एवं सिन्धुद्वीपे सिन्धुदेवीभवनसद्भावेऽपि अत देवीए भवणं तेणेव उवगच्छइ, उवागच्छित्ता सिंधूए देवीए एव सूत्रबलादत्रापि तदस्तीति ज्ञायते, तथा च सति 'सिन्धूए देवीए भवणस्स अदूरसामंते दुवालसजोअणायाम णवजोयण- भवणस्स' अदूरसामते इत्यादिकं 'खंधावारनिवेसं करेइ' इत्यन्त वित्थिण्णं वरणगरसारिच्छं विजयखंधावारणिवेसं करेइ० जाव वक्ष्यमाणसूत्रमप्युपपद्यतेऽन्यथा तदपि विघटतेति। तदनु भरतः किं सिंधुदेवीए अट्ठमभत्तं पगिण्हइ, पगिण्हित्ता पोसहसालाए कृतवानित्याह- 'तएणं' इत्यादि, 'सुबोधम्-'०'जाव सिंधूए' इत्यादि। पोसहिए बंभयारी० जावदन्भसंथारोवगए अट्ठमभत्तिए सिंधुदेविं अत्र यावत्करणात् वर्द्धकिरत्नशब्दापनपौषधशालाविधापनाऽऽदि सर्वे मणसि करेमाणे चिट्ठइ / तए णं तस्स भरहस्स रण्णो अट्ठम- ग्राह्य,तेन पौषधशालायां सिंधुदेव्याः साधनायेति शेषः / अष्टमभक्तं भत्तंसि परिणममाणंसि सिंधूए देवीए आसणं चलइ, तए णं सा प्रगृह्णाति, प्रगृह्य च पौषधिकः- पूर्वव्याख्यातपौषधव्रतवान् अत एव सिंधुदेवी आसणं चलिअंपासइ, पासित्ता ओहिं पउंजइ, ओहिं ब्रह्मचारी० जाव दब्भसंथारोवगए' इत्यादि, यावदर्भसंस्तारकोपगतः / पउंजित्ता भरहं रायं ओहिणा आभोएइ, आभोएत्ता इमे एआरूवे अत्र यावत्करणात् उन्मुक्तमणिसुवर्ण इत्यादि सर्वं पूर्वोक्तं ग्राह्यम्, अब्भत्थिए चिंतिएपस्थिए मणोगए संकप्पे समुप्पञ्जित्थाउप्पण्णे अष्टमभक्तिकः कृताष्टमतपाः सिन्धुदेवीं मनसि कुर्वन्-ध्यायंस्तिष्ठति। खलु भो जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंत- 'तए णं इत्यादि, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमतिचक्कवट्टी, तंजीअमेअंतीअपच्चुप्पण्णमणागयाणं सिंधूणं देवीणं परिपूर्णप्राये जायमाने सिन्ध्वा देव्या आसनं चलति, ततः सा सिन्धुदेवी भरहाणं राईणं उवत्थाणिअं करेत्तए, तं गच्छामि णं अहं पि आसनं चलितं पश्यति, दृष्टा अवधिं प्रयुनक्ति प्रयुज्य च भरतं राजानम् भरहस्स रण्णो उवत्थाणिअं करेमि त्ति कट्ट कुंभट्ठसहस्सं अवधिना आभोगयति-उपयुङ्क्ते, आभोग्य च स्थितायास्तस्या रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि अदुवे कणगभद्दा- इत्यध्याहार्यम्, अयमेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनो-गतः सणाणि य कडगाणि अ तुडिआणि अ० जाव आभरणाणि अ संकल्पः समुदपद्यत इत्थमेवान्वयसङ्गतिः स्यात्, अन्यथा भिन्नकर्तृकयोः गेण्हइ, गेण्हित्ता ताए उक्किट्ठाए० जाव एवं बयासी-अभिजिएणं क्रिययोः क्त्वाप्रत्ययप्रयोगानुपपत्तिः स्यात् भिन्नकर्तृकता चैवम्देवाणुप्पिएहिं केवलकप्पे भरहे वासे अहण्णं देवाणुप्पिआणं सिन्धुदेवी आभोगयित्री सङ्कल्पश्व समुत्पादकः, इयं च सिन्धुदेवी विसयवासिणी अहण्णं देवाणुप्पिआणं आणत्तिकिं करी, तं आसनकम्पनादत्तोपयोगा सती स्मृतजातीया स्चत एवानुकूलाऽऽशया पडिच्छंतुणं देवाणुप्पिआ! मम इमं एआरूवं पीइदाणं ति कटु संजज्ञे, तेन न शरप्रमोक्षणाऽऽद्यत्र वक्तव्यम, एवं च कर्मचक्रिणां वैताळ्यकुंभऽट्ठसहस्संरयणचित्तं णाणामणिकणगकडगाणि अजाव सो सुराऽऽदीनांसाधनेऽपि जिन चक्रिणांतु सर्वत्र दिग्विजययात्राया शरप्रमोचेव गमोजाव पडिविसज्जेइ। तएणं से भरहे राया पोसहसा- क्षणाऽऽदिकमन्तरेणैव प्रवृत्तिः यतस्तत्र तेषां तथैव साध्यसिद्धिरितिस लाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव मज्जणघरे च कः सङ्कल्प इत्याह- 'उप्पण्णे त्ति उत्पन्नः खलुः-निश्चये जम्बूदीपतेणेव उवागच्छइ, उवागच्छित्ता प्रहाए कयबलिकम्मे जाव नाम्नि द्वीपे भरत-नामनि वर्षे -क्षेत्रे भरतो नाम राजा चतुरन्तचक्रजेणेव भोअणमंडवे तेणेव उवागच्छइ उवागच्छित्ता भोअण- वी तज्जीतमेतत्-आचार एषः, अतीतवर्तमानानागतानां सिन्धुनामंडवंसि सुहासणवरगए अट्ठमभत्तं परियादियइ, परियादित्ता० म्नीनां देवीनां भरतानां राज्ञाम्, अत्र बहुवचनं कालत्रयवर्तिना जाव सीहासणवरगए पुरत्थाऽभिमुहे णिसीअइ णिसीइत्ता अट्ठारस चक्यर्द्धचक्रिणां परिग्रहार्थम्, उपस्थानिकंप्राभृतं कर्तुं वर्त्तते इति, तद् सेणिप्पसेणीओ सद्दावे इ, सद्दावेत्ता ०जाव अठ्ठाहिआए गच्छामि, णमिति प्राग्वत् अहमपि भरतस्य राज्ञ उपस्थानिक महामहिमाए तमाणत्ति पञ्चप्पिणंति। (सूत्र-५०) करोमीति, चिन्तितं हि कार्यं कृतमेव फलदं भवतीत्याह- 'इति कटु' 'तए ण' इत्यादि, व्यक्तार्थ , नवरं पूर्व दिशमित्यत्र पश्चिमदिग्वर्तिनः इत्यादि, इतिकृत्वाचिन्तयित्वा कुम्भानामष्टोत्तरं सहसं रत्नचित्रं प्रभासतीर्थत आगच्छन् वैतादयगिरिकुमारदेवसिसाधयिषया तद्वास- नानामणिकनक रत्नानां भक्तिः -विविधरचना तया चित्रे च द्वे कूटाभिमुख यियासुः प्रथमतः अनुपूर्वमेव याति, एतच्च दिग्विभागज्ञानं कनकभद्राऽऽसने ऋषभचरित्रेतु रत्नभद्राऽऽसने उक्ते, कटकानि च जम्बूद्वीपपट्टाऽऽदा वालेख्यदर्शनाद् गुरुजनसंदर्शितात् सुबोधं, सिन्धु- त्रुटिकानि च यावदाभरणानि च गृह्णानि, गृहीत्वा च तयोत्कृष्टये - देवीगृहाभिमुखं च चक्ररत्नं प्रयातम्। ननु सिन्धुदेवीभवनम् अत्रैव सूत्रे त्यादियावदेवमवादीदिति। अत्र यावत्पदसंग्रहो व्यक्तः, किमवादीउत्तरभरतार्द्धमध्यमखण्डे सिन्धुकुण्डे सिन्धुद्वीपे वक्ष्यते तत्कथमत्र दित्याह- ‘अभिजिए णं' इत्यादि अभिजितं देवानुप्रियः-श्रीमद्भिः तत्सम्भवः? उच्यते- महर्द्धिकदेवीना मूलस्थानादन्यत्रापि भवनाऽऽदि- केवलकल्पंपरिपूर्ण भरतं वर्ष तेनाहं देवानुप्रियाणां विषयवासिनीदेशसम्भवो नानुपपन्नो यथा सौधर्मेन्द्रा ऽऽद्यग्रिममहिषीणां सौधर्माऽऽदि- वास्तव्या अह देवानुप्रियाणामाज्ञप्तिकिङ्करी-आज्ञासेविका तत् देवलोके विमानसद्भावेऽपि नन्दीश्वरे कुण्डले वा राजधान्यः, यथा / प्रतीच्छन्तुगृह्णन्तु देवानुप्रियाः ! मगेदमेतद्रूप प्रीतिदानमिति, अत्र