________________ भरह 1541 - अभिधानराजेन्द्रः - भाग 5 भरह 'ण' सर्वत्र प्राग्वत्, इति कृत्वा कुम्माष्टाधिकसहरनं रत्नचित्रं नाना-1 सिन्धुदेवीभवनतोवैतादयसुर साधनार्थ वैताळ्यसुरावासभूतं वैताठ्यकूट मणिकनकरत्नभक्तिचित्रे वा द्वे कनकभद्राऽऽसने कटकानि च यावत् स गच्छत ईशानदिश्येव ऋजुः पन्थाः, 'तए ण' इत्यादि, उक्तप्राय सर्व एव मागधसुरगमोऽत्रानुसतव्यः ताव द्यावत्प्रतिविसर्जयति। तत उत्तर- नवरं वैताट्यपर्वतस्य दाक्षिणात्येदक्षिणार्धभरतपार्दवर्तिनि नितम्ने विधिमाह- 'तए ण' इत्यादि सर्वं प्राग्वत्,नवर तावद् वक्तव्यं यावत्ताः इति, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति वैतादयगिरौ कुमार श्रेणिप्रश्रेणयोऽष्टाहिकाया महामहिमा-यास्तामाज्ञप्तिका प्रत्यर्पयन्ति इव क्रीडाकारित्वात् वैतादयगिरिकुमारस्तस्य देवस्याऽऽसनं चलति, यथाऽष्टाहिकोत्सवः कृत इति। एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः,परं अथ वैताठ्यसुरसाधनमाह सिन्धुदेवीस्थाने वैतादयगिरिकुमारदेव इति वाच्य, यच्च सिन्धुदेव्या तएणं से दिव्ये चक्करयणे सिंधूए देवीए अट्ठाहिआए महामहिमाए अतिदेशकथनं तद्वाणव्यापारणमन्तरेणैवायमपि साध्य इति सादृश्यणिव्वत्ताए समाणीए आउहघरसालाओ तहेवजाव उत्तरपुरच्छिमं ख्यापनार्थमिति, प्रीतिदानम् आभिषेक्यम्-अभिषेकयोग्यं राजपरिधे यमित्यर्थः, रत्नालङ्कारमुकुटमिति आवश्यकचूर्णी तथैव दर्शनात्, शेष दिसिं वेअड्डपव्वयाऽभिमुहे पयाए आवि होत्था, तए णं से भरहे तथैव यावच्छब्दाभ्यां ग्राह्य, तत्र प्रथमो यावच्छब्दः उक्तातिरिक्तविशेराया०जाव जेणेव वेअड्डपव्वए जेणेव वेअवस्स पव्वयस्स षणसहिता गतिं प्रीतिवाक्यं प्राभृतोपनयनग्रहणे सुरसन्माननविसर्जने दाहिणिल्ले णितंबे तेर्णव उवागच्छइ, उवागच्छिता देअब्रस्त स्नानभोजने श्रेणिप्रश्रेण्यामन्त्रण सूचयति, द्वितीयस्तुअाहिककरदेशपव्वयस्स दाहिणिले णितंबे दुवालसजोअणायाम णवजोअण दानकरण इति / अथ तमिस्रागुहाऽधिपकृतमालसुरसाधनार्थमुपक्रमतेवित्थिण्णं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ, 'तए ण' इत्यादि, ततस्तदिव्यं चक्ररत्नं अष्टाहिकायां महामहिमायां करिता० जाव वेअड्डगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ, निवृत्तायां सत्याम् अर्थाद्वैताळ्यगिरिकुमारस्य देवस्य यावत्पश्चिमादिश पगिण्हित्ता पोसहसालाए०जाव अट्ठमभत्तिए वेअवगिरिकुमारं देवं तमिस्रागुहाभिमुखं प्रयातं चाप्यभवत्, वैतादयगिरिकुमारसाधनस्थामणसि करेमाणे करेमाणे चिट्ठइ, तर णं तस्स भरहस्स रण्णो नस्य तमिरवायाः पश्चिमावर्त्तित्वात्, 'तए णं' इत्यादि, सर्वं प्राग्वत्, अट्ठमभत्तंसि परिणममाणं सि वे अडगिरिकुमारस्स देवस्स प्रीतिदानेऽत्र विशेषः, स चायं-स्त्रीरत्नस्य कृते तिलक-ललाटाऽऽभरणं आसणं चलइ, एवं सिंधुगमो णेअव्वो, पीइदाणं आभिसेक्कं रत्नमयं चतुर्दशं यत्र लत्तिलकचतुर्दशम् ईदृशम् भाण्डालङ्कारं प्राकृतरयणालंकारं कडगाणि अतुडिआणि अवत्थाणि अ आभरणणि त्वादलङ्कारशब्दस्य परनिपाते अलङ्कारभाण्डम्, आमरणकरण्डकमिअ गेण्हइ, गेण्हित्ता ताए उक्किट्ठाए०जाव अट्ठाहिअं०जाव त्यर्थः, चतुर्दशाऽऽभरणानि चैवम्- "हार १ऽवहार 2 इग 3 कणय 4 पञ्चप्पिणंति। तएणं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए रणय 5 मुत्तावली 6 उ केकरे७। कडए 8 तुडिए 6 मुद्दा 10, कुंडल 11 णिध्वत्ताए समाणीए जाव पचच्छिमं दिसिं तिमिसगुहाभिमुहे उरसुत्त 12 चूलमणि 13 तिलयं 14 / / 1 / / " इति / कटकानि च अत्र पयाए आविहोत्था, तएणं से भरहे राया तं दिव्वं चक्करयणं०जाव कटकाऽऽदीनि स्त्रीपुरुषसाधारणानीति न पौनरुक्त्यमित्यादि तावद् पच्चच्छिमं दिसिं तिमिसगुहाभिमुहं पयातं पासइ, पासित्ता वक्तव्यं यावद् भोजनमण्डपे भोजनं, तथैव मागधसुरस्येव महामहिमा हट्टतुट्ठचित्त० जावतिमिसगुहाए अदूरसामंते दुवालसजोअणा अष्टाहिका कृतमालस्य प्रत्यर्पयन्त्याज्ञां श्रेणिप्रश्रेणय इति। ऽऽयामं णवजोअणवित्थिण्णं०जाव कयमालस्स देवस्स तए णं से भरहे राया कयमालस्स अट्ठाहिआए महामहिमाए अट्ठमभत्तं पगिण्हइ, पगिण्हित्ता पोसहसालाए पोसहिए बंभयारी णिव्वत्ताए सभाणीए सुसेणं सेणावई सद्दावेइ, सद्दावेत्ता एवं जाव कयमालगं देवं मणसि करेमाणे करेमाणे चिट्ठइ, तए णं वयासी-गच्छाहि णं भो देवाणुप्पिआ ! सिंधूए महाणईए तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि कयमालस्स पच्चस्थिमिल्लं णिक्खुडं ससिंधुसागरगिरिमेरागं समविस देवस्स आसणं चलइ, तहेव जाव वेअवगिरिकुमारस्स णवरं मणिक्खुडाणि अ ओअवेहि, ओअवेत्ता अग्गाइं वराई रयणाई पीइदाणं इत्थीरयणस्स तिलगचोहसं भंडालंकारं कडगाणि पडिच्छाहि अग्गाइं० पडिच्छित्ता ममेअमाणत्ति पच्चप्पिअन्जाव आभरणाणि अगेण्हइ, गेण्हित्ता ताए उकिट्ठाए जाव णाहि। तते णं से सेणावई बलस्स आ भरहे वासम्मि सक्कारेइ, सम्माणेइ, सम्मणित्ता पडिविसजेइ०जाव भोअणमंडवे विस्सुअजसे महाबलपरक्कमे महप्पा ओअंसी तेअलक्खणजुत्ते तहेव महामहिमा कयमालस्स पच्चप्पिणंति। (सूत्रम्-५१) मिलक्खु भासाविसारए चित्तचारुभासी भरहे वासम्मि 'तए णं' इत्यादि, प्राग्व्याख्यातार्थ , नवरम् उत्तरपूर्वा दिशमिति- णिक्खुडाणं निण्णाण य दुग्गमाण य दुप्पवेसाण य विआणए ईशानकोणं चक्ररत्नं वैताळ्यपर्वताभिमुखं प्रयात्तं चाप्यभवत्। अयमर्थः- अत्थसत्थकुसले रयणं सेणावई सुसेणे भरहेणं रण्णा एवं वुप्ते