________________ भरह 1434 - अमिधानराजेन्द्रः - भाग 5 भरह स्तदिव्यं चक्ररत्नं वज़मयं तुम्बम् - अरकनिवेशस्थानं यत्र तत्तथा, | लोहिताक्षररत्नमया अरका यत्र तत्तथा, जाम्बूनदंपीतसुवर्ण तन्मयो नेमिः- धोरा यत्र तत्तथा, नानामणिमयम् अन्तः क्षुरप्राकारत्वात् क्षुरप्ररूपं स्थालम्- अन्तः परिधिरूपं तेन परिगतं यत्तत्तथा, मणिमुक्ताजालाभ्यां भूषितं, नन्दिः-भम्भा मृदङ्गाऽऽदिदशविधतूर्यसमुदायस्तस्य घोषस्तेन सहगतं यत्तत्तथा, सकिङ्किणीकं क्षुद्रघण्टिकाभिः सहितं, दिव्यमिति विशेषणस्य प्रागुक्तत्वेऽपि प्रशस्तताऽतिशयख्यानार्थपुनर्वचनं, तरुणरविमण्डलनिभं नानामणिरत्नघण्टिकाजालेन परिक्षिप्तंसर्वतो व्याप्तं, 'सव्वो-उअ' इत्यादि विशेषणचतुष्टयं प्राग्वत्, नाम्ना च सुदर्शनं नरपतेः- चक्रिणः प्रथम-प्रधान, सर्वरत्नेषु तस्य मुख्यत्वाद्वैरि विजये सर्व-त्रामोघशक्तिकत्वाच्च चक्ररत्नं, प्रथमशब्दस्य पढमे चंदजोगे' इत्यादौ प्रधानार्थकत्वेन प्रयोगदर्शनान्नेदमसङ्गतिभाग व्याख्यानमिति, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च दक्षिणपश्चिमां दिशं नैर्ऋती विदिशं प्रतीति शेषः, वरदामतीर्थाभिमुखं प्रयातचलितं चाप्यभवत्। अयं भावः-शुद्धपूर्वास्थितस्य शुद्धदक्षिणवर्त्तिवरदामतीर्थ व्रजत आग्नेय्याविदिशागमनेप्रतीचीदिशागमने वक्रः पन्थाः तेनैवमुक्त,यश्च ऋषभचरित्रे- "दक्षिणस्यां वरदामतीर्थ प्रति ययौ ततः / चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवान्वगात्॥१॥' इत्युक्तं तन्मूलजिगमिषितदिग्विवक्षणात् / यच्चानं चक्ररत्नस्य पूर्वतः दक्षिणदिशि गमनं तत्सृष्टिक्रमेण दिग्विजयसाधनार्थम्। तएणं से भरहे राया तं दिव्वं चक्करयणं दाहिणपञ्चच्छिमं दिसिं वरदामतित्थामिमुहं पयातं चावि पासइ, पासित्ता हट्टतुट्ठ० कोडुंबिअपुरिसे सद्दावेइ, सद्दावित्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिआ ! हयगयरहपवर चाउरंगिणिं सेण्णं सण्णाहेह, आमिसेवं हत्थिरयणं पडिकप्पेह त्ति कटु मज्जणघरं अणुपविसइ, अणुपविसित्ता तेणेव कमेणं जाव० धवलमहामेहणिग्गएक जाव सेअवरचामराहिं उद्धव्यमाणीहिं उद्धवमाणीहिं माइअवरफलयपवनपरिगरखेडयवरवम्मक वयमाढीसहस्सक लिए उक्कडवरमउडतिरीडपडागझयवेजयंतिचामरचलंतछत्तंधयारकलिए असिखेवणिखग्गचावणारायकणयकप्पणिसूललउडभिंडिमालधणुहतोणसरपहरणेहि अ कालणीलरुहिरपीअसुकिल्लअणेगचिंधसयसण्णिविढे अप्फोडिअसीहणायछेलिअहयहेसिअहत्थिगुलुगुलाइअअणेगरहसयसहस्सघणधणेतणीहम्ममाणसद्दसहिएण जमगसमगभंभाहोरंभकिणितखरमुहिमुगुंदसंखिअपरिलिवच्चगपरिवाइणिवंसवेणुवीपंचिमहतिकच्छभिरिगिसिगिअकलतालकंसतालकरघाणुत्थिदेण महता सहसण्णिणादेण सयलमवि जीवलोगं पूरयंते बलवाहणसमुदएणं एवं जक्खसहस्सपरिवुडे वेसमणे चेव धणवई अमरपतिसण्णि भाइ इड्डीए पहिअकित्ती गामागरणगरखेडकब्बड तहेव सेसं० जाव विजयखंधावारणिवेसं करेइ, करित्ता वद्धहरयणं सद्दावेइ, सद्दावित्ता एवं बयासी-खिप्पामेव भो दोवाणुप्पिआ ! मम आवसहं पोसहसालं च करेहि, ममेअमाणत्ति पञ्चप्पिणाहि! (सूत्र४६) 'तएण' इत्यादि ततः स भरतो राजा तद्दिव्यं चक्ररत्न दक्षिणप-श्चिमा दिशं प्रति वरदामतीर्थाभिमुखं प्रयात चापि पश्यति, दृष्ट्वाच' हट्टतुट्ठत्ति' आलापकाऽऽदिपदैकदेशग्रहणात् सम्पूर्णाऽऽलापको ग्राह्यः। स चायम्'हट्टतुट्टचित्तमाणदिए' इत्यादिकाः प्रागुक्त एव, कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीति / किमवादीदित्याह- (खिप्पामेव त्ति) प्राग्व्याख्यातार्थम्। अत्र लाघवार्थमतिदेशवाक्येनाऽऽह-तेणेव कमेणं इत्यादि, तेनैव क्रमेणपूर्वोक्तस्नानाधिकारसूत्रपरिपाट्या तावद् वाच्य यावद् 'धवलमहामेहणिग्गए' इत्यादि निगमनसूत्र, तदनुयावच्छेतवरचामरैरुद्धयूमा रित्यन्तं राजकुञ्जराधिरोहणसूत्र वाच्यमिति / अथ यथाभूतो भरतो वरदामतीर्थ प्राप्तो यथा च तत्र स्कन्धावार-निवेशमकरोत्तथाऽऽहं / अत्र च सूत्रे वाक्यद्वयं, तत्र चाऽऽदिवाक्ये 'तहेव सेस' मित्यतिदेशपदेन सूचिते ग्रन्थे 'जेणेव बरदामतित्थे तेणेव उवागच्छइ' इत्यनेनान्वययोजना कार्या / सा चैवम्- स भरतो यत्रैव वरदामतीर्थ तत्रैवोपागच्छतीति, द्वितीयवाक्ये च वि-जयस्कन्धावारनिवेशम् 'करेइ' इत्यनेनेति, किं लक्षण इत्याह- (माइय त्ति) हस्तपाशितं वरफलकप्रधानखेटकं यैस्ते तथा प्रवरः परिकरः-प्रगाढगात्रिकाबन्धः खेटकं च येषा ते तथा, फलकं दारुमय खेटकं च वंशशलाकाऽऽदिमयमिति न पौनरुक्त्यं, वर-वर्पकवचमाढ्यः-सन्नाहविशेषा येषा ते तथा, येषांच विशेष-स्तत्कलाकुशलेभ्यो वेदितव्यः, यथा वर्म लोहकुतूहलिकामयम् इत्यादि, ततः पदत्रयकर्मधारयः, येषां सहस्रैः, वृन्दवृन्दैः कलितो यः स तथा, राज्ञां हि प्रयाणसमये युद्धाङ्गानां सह सञ्च-रणस्याऽऽवश्यकत्वात्, उत्कटवराणिउन्नतप्रवरणि मुकुटानि प्रतीतानि किरीटानितान्येव शिखरत्रयोपेतानि, पताकालघुपटरूपा ध्वजाबृहत्पटरूपा, वैजयन्त्यः-पार्श्वतो लघुपत्ताकिकाद्वययुक्ताःपताका एव, चामराणि चलन्ति छत्राणि तेषां सम्बन्धि यदन्धकार-छायारूपं तेन कलितः, अत्रान्धकारशब्दान्तसमासपदाग्रे आर्षत्वात् तृतीयैकवचनलोपो द्रष्टव्यः, कलित इति च पृथगेव तेन वक्ष्यमाणानन्तरसूत्रे कलितशब्दो योजनीयोऽन्यथा तत्स्थचकारस्य नैरर्थ्यक्याऽऽपत्तेः, यद्वा-अत्र समस्तोऽपि कलितशब्दश्वकारकरणवलादेव तत्रापि योजनीय इति। प्रस्तुतविशेषणस्यायं भावार्थ:- चलतश्चक्रिणो मुकुटाऽऽदिका तत्सैन्यस्य च छत्रव्यतिरिक्ता सामग्री तथा अस्तियथाऽध्वनिमनागपि आतपक्लेशोनास्तीति, अत्र भरतसैन्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बद्ध्यते, सैन्यकृतो जयः स्वामिन्येत्रेति व्यवहारदर्शनात् / पुनर्भरतमेव विशिनष्टिअसयःखगविशेषाः क्षिप्यन्ते सीसकगुटिका आभिरिति क्षेपिण्याहथनालिरि