________________ भरह 1431 - अभिधानराजेन्द्रः - भाग 5 मरह तुरिआए चवलाए जयणाए सीहाए सिग्याए उद्धयाए दिव्वाए | हिमाए णिव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ, देवगईए वीईवयमाणे वीईवयमाणे जेणेव भरहे राया तेणेव पडिनिक्खमित्ता दाहिणपच्चच्छिमं दिसिं वरदाभतित्थाऽभिमुहे उवागच्छइ, उवागच्छित्ता अंतलिक्खपडिवण्णे सखिंखिणी- पयाए याऽवि होत्था। (सूत्र-४५) आई पंचवण्णाई बत्थाई पवरपरिहिए करयलपरिग्गहिअंदसणहं 'तए णं इत्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् सिर०जाव अंजलिं कटु भरहं रायं जएणं विजएणं बद्धावेइ, हयगजरथप्रवरयोधकलितया, अर्थात् सेनया इतिगम्यं, सार्द्ध संपरिवृतः बद्धावेत्ता एवं बयासी-अभिजिए णं देवाणुप्पिएहिं केवलकप्पे (महया इति) महाभटानां (चडगर त्ति) विस्तारवन्तः (पहगर त्ति) भरहे वासे पुरच्छिमेणं मागहतित्थमेराए तं अहण्णं देवाणुप्पि- समूहास्तेषां यद् वृन्दसमूहो विस्तारवत्समूह इत्यर्थः, तेन परिक्षिप्तःआणं विसयवासी अहण्णं देवाणुप्पिआणं आणत्तीकिंकरे अहण्णं | परिकरितः चक्ररत्नादेशितमार्गः, अनेकेषां राजवराणाम्-आबद्धदेवाणुप्पिआणं पुरच्छिमिल्ले अंतवाले तं पडिच्छंतु णं देवाणु- मुकुटराज्ञा सहौरनुयातः-अनुगतो मार्गः-पृष्ठं यस्य स तथा, महता प्पिआ! ममं इमेआरूवं पीइदाणं ति कटु हारं मउड कुंडलाणि तारतरेण उत्कृष्टिः-आनन्दध्वनिः सिंह-नादः प्रतीतः, बोलोवर्णव्यक्तिअ कडगाणि अजाव मागहतित्थोदगं च उवणेइ। तए णं से रहितो ध्वनिः, कलकलश्चतदितरो ध्वनिस्तल्लक्षणो यो रवस्तेन भरहे राया मागहतित्थकुमारस्स देवस्स इमेयारूवं पीइदाणं प्रक्षुभितोमहावायुवशादुत्कल्लोलो यो महासमुद्रस्तस्य रवं भूड् प्राप्तौ' पडिच्छइ, पडिच्छित्ता मागहतित्थकुमारं देवं सक्कारेइ, / इति सौत्रो धातुरिति वचनाद् भूतंप्राप्तमिव दिग्मण्डलमिति गम्यते सम्माणेइ, सम्माणित्ता पडिविसञ्जेइ। तएणं से भरहे राया रहं कुर्वन्नपि, चशब्दोऽत्र इवाऽऽदेशो ज्ञातव्यः, पूर्वदिगभिमुखो मागधनाम्ना परावत्तेइ, परावत्तित्ता मागहतित्थेणं लवणसमुद्दाओ पच्चुत्तरइ, तीर्थेनघट्टेन लवणसमुद्रमवगाहते-प्रविशति, कियदवगाहते? इत्याहपच्चुत्तरित्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ , यावत् (से) तस्य रथवरस्य कूर्पराविव कूपरौ कूपराऽऽकारत्वात् पिञ्जउवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता तुरए णिगिण्हइ, नके इति प्रसिद्धौ रथावयवौ आौ स्याताम्, अत एव सूत्रबलादन्यत्र णिगिण्हित्ता रहं ठवेइ, ठवेइत्ता रहाओ पचोरुहति, पचोरुहित्ता एतदासन्नभूतोरथचक्रनाभिरूपोऽवयवो विवक्ष्यते। यदाह- "रथाङ्गनाजेणेव मज्जणधरे तेणेव उवागच्छति, उवागच्छित्ता मजणघरं भिद्वयसं, गत्वा जलनिधेर्जलम्। रथस्तस्थौ रथाग्रस्थसारथिस्खलि तैर्हयैः / / 1 / / " इति / 'तए णं' इत्यादि, ततः स भरतो राजा तुरगान् अणुपविसइ, अणुपविसित्ता०जावससिव्व पिअदंसणे णरवईम निगृह्णाति,अत्र तुरगाविति द्विवचनेन हयद्विके व्याख्यायमाने सूत्रार्थसिद्धौ जणधराओ पडिणिक्खमइ पडिणिक्खमित्ताजेणेव भोअणमंडवे सत्यामपि वरदामसूत्रेहयचतुष्टयस्य वक्ष्यमाणत्वात् बहुवचनेन व्याख्या, तेणेव उवागच्छइ, उवागच्छित्ता भोअणमंडवंसि सुहासणवरगए निगृह्य च रथं स्थापयति-स्थापयित्वा च धनुः परामृशति-स्पृशति, अथ अट्ठमभत्तं पारेइ, पारेत्ता भोअणमंडवाओ पडिणिक्खमइ, यादृशं परामर्श तादृशं धनुर्वर्णयन्नाह- 'तए णं' इत्यादि, ततोपडिणिक्खमित्ताजेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे धनुःपरामर्शानन्तरं स नरपतिरिमानिवक्ष्यमाणानि वचनानि (भाणिअ तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे त्ति) अभाणीदिति सम्बन्धः, किं कृत्वेत्याह-धनुर्गृहीत्वा 'किंलक्षणमि' णिसीअइ, णिसीइत्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ, सहावेत्ता त्याह-तत प्रसिद्ध अचिरोद्गतो यो बालचन्द्रः शुक्लपक्षद्वितीयाचन्द्रएवं बयासी-खिप्पामेव भो देवाणुप्पिया ! उस्सुकं उक्करंजाव स्तेन, यत्तु उत्तरसूत्रे 'पंचमिचंदोवममिति' तदारोपितगुणस्यातिवक्रतामागहतित्थकुमारस्स देवस्स अट्टाहि महामहिमं करेह, ज्ञापनार्थमिति, इन्द्रधनुषा च वक्रतया सन्निकाशंसदृशं यत्तत्तथा, दृप्तःकरेत्ता मम एअमाणत्ति पचप्पिणह / तए णं ताओ अट्ठारस दपितो द्वयोः समानार्थयोरतिशयवाचकत्वेन सञ्जातदातिशयो यो सेणिप्पसेणीओ भरहेणंरण्णा एवं वुत्ताओसमाणीओ हट्ठ०जाव वरमहिषः-प्रधानसेरिभो, विशेषणपरनिपातः प्राकृतत्वात्, तस्य दृढानि करें ति, करेत्ता एअमाणत्तिअं पच्चप्पिणंति / तए णं से दिव्ये निबिडपुद्-गलनिष्पन्नानि अत एव धनानि-निच्छिद्राणि यानि शृङ्गाग्राणि चक्करयणे वइरामयतुंबे लोहिअक्खामयाऽरए जंबूणयणे मिए तैरचितं सार च यत्तत्तथा, उरगवरो-भुजगवरः प्रवरगवलंवरम-हिषशृङ्ग णाणामणिखुरप्पथालपरिगए मणिमुत्ताजालभूसिए सणंदिघोसे प्रवरपरभृतोवरकोकिलो भ्रमरकुलंमधुकरनिकरो नीलीगुलिका, एतासखिंखिणीए दिव्वे तरुणरविमंडलणिभे णाणामणिरयणघंटि- नीव स्निग्धंकालकान्तिमत् ध्मातमिव ध्मातं च तेजसा ज्वलद्धौतमिव आजालपरिक्खित्ते सव्वोउअसुरभिकुसुमआसत्तमल्लदामे धौतं च -निर्मलं पृष्ठपृष्ठभागो यस्य तत्तथा, निपुणेन शिल्पिना ओपिताअंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिव्ववुडिअसद्दस- नाम्-उज्ज्वालितानां (भिसि मिसिंत त्ति) देदीप्यमानानां मणिरत्नपिणणादेणं पूरे ते चेव अंबरतलं णामेण य सुदंसणे णरवइस्स धण्टिकानां यजालं तेन परिक्षिप्तवेष्टितं यत्तत्तथा, तडिदिवविद्युदिव पढमे चक्करयणे मागहतित्थकुमास्सदेवस्स अट्ठाहिआए महाम- | | तरुणाः-प्रत्ययाः-किरणायस्य तत्तथा, एवंविधस्य तपनीयस्य सन्बन्धीनि