________________ भरह 1430 - अभिधानराजेन्द्रः - भाग 5 भरह पदद्वयेन शरीरसत्कारपौषधमुक्त, निक्षिप्तं-हस्ततो विमुक्तं शस्त्रक्षुरिकाऽऽदि मुसलं च येन स तथा, अनेनेष्टदेवताचिन्तनरूपमेक व्यापार मुवत्वाऽपरव्यापारत्यागरूपं पौषधमुक्त, दर्भसंस्तारोपगत इति व्यक्तम्, एक आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीय-स्तथाविधपदात्यादिसहायविरहात्, अष्टमभक्तं प्रतिजाग्रत् प्रतिजागत्पालयन् पालयन् विहरति-आस्ते इति / 'तए ण' इत्यादि, ततः स / भरतो राजाऽष्टमभक्ते परिणमतिपूर्यमाणे,-परिपूर्णप्राये इत्यर्थः। अत्र | वर्तमाननिर्देशः आसन्नातीतत्वात् 'सत्सामीप्ये सद्वद्वा। (श्रीसिद्ध०अ० ५पा० ४सू०१) इत्यनेन, पौषधशालातः प्रतिनिष्क्रामति पौषधशालातः प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला तत्रैवोपागच्छति, उपागत्य च कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! हयगजरथप्रवरयोधकलितां चतुरङ्गिणी सेनां सन्नाहयत, चतस्रोघण्टाश्छत्रिकैकदिशि तत्सद्भावात् अवलम्बिता चात्र स तथा तं, चकारः समुच्चये, स चाश्वरथमित्यत्र योजनी यः, अश्ववहनीयो रथोऽश्वरथो नियुक्तोभयपार्श्वतुरङ्ग मोरथ इत्यर्थः, अनेनास्य सांग्रामिकरथत्वमाह, तं प्रतिकल्पयतसजीकुरुत इति कृत्वा कथयित्वा आदिश्येत्यर्थः, मज्जनगृहमनुप्रविशतीति, 'अणुपविसित्ता' इत्यादि, अनुप्रविश्य चमज्जनगृह समुक्ताजालाऽऽकुलाभिरामे इत्यादि, तथैव प्रागुक्ताऽऽस्थानाधिकारगमवदित्यर्थः, यावद् धवलमहामेघनिर्गतो यावन्मजनगृहात्प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च हयगजरथप्रवरवाहनयावत्पदात्'भडचडगरपहगरसंकुल त्ति' ग्राह्य, 'सेणाए(वई) पहिअकिती' इत्यादि प्राग्वत्, अत्र निष्ठितपौषधस्य सतो मागधतीर्थमभियियासोर्भरतस्य यत् स्नानं तदुत्तरकालभाविबलिकर्माऽऽद्यर्थ, यदाह श्रीहेमचन्द्रसूरिपादा | आदिनाथचरित्रे- "राजासर्वार्थनिष्णातस्ततो बलिविधिं व्यधात् / यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि // 1 // " इति, अत्र च सूत्रेऽनुक्तमपि बलिकर्म "व्याख्यातो विशेषप्रतिपत्तिः" इति न्यायेन ग्राह्यमिति। (संक्षेपतस्तद्विधिः 'पूया' शब्देऽस्मिन्नेव भागे 1073 पृष्ठे गतः) अथ कृतस्नानाऽऽदिविधिर्भरतो यच्चक्रे तदाहतए णं से भरहे राया चाउग्घंटं आसरहं दुरूढे समाणे हयगयरहपवरजोहकलिआए सद्धिं संपरिवुडे महयाभडचडगरपहगरवंदपरिक्खित्ते चक्करयणदेसिअमग्गे अणेगरायवरसहस्साणुआयमग्गे महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुमिअमहासमुद्दरवभूअं पिव करेमाणे करेमाणे पुरच्छिमदिसाभिमुहे मागहतित्यणं लवणसमुदं ओगाहइ, ०जाव से रहवरस्स कुप्परा उल्ला / तए णं से भरहे राया तुरगे निगिण्हइ, तुरगे निगिण्हित्ता रहं ठवेइ, रहं ठवित्ता धणुं परामुसइ / तएणं तं अइरुग्गयबालचंदइंदधणुसंकासं वरमहिसदरिअदप्पिअद ढघणसिंगरइअसारं उरगवरपवरगवलपवरपरहुअभमरकुलणीलिणिद्धधंतधोअपट्टे णिउणोविअमिसिमिसिंतमणिरयणघंटिआजालपरिक्खित्तं तडितरुणकिरणतवणिज्जबद्धचिंधं दद्दरमलयगिरिसिहरकेसरचामरवालद्धचंदचिंधं कालहरिअरतपीअसुकिल्लबहुण्हारुणिसंपिणद्धजीवं जीविअंतकरणं चलजीवं धणुं गहिऊण से णरवई उसुं च वरवइरकोडिअं वइरसारतोंड कंचणमणिकणगरयणधोइट्ठसुकयपुंखं अणेगमणिरयणविविहसुविरइयनामचिंधं वइसाहं ठाइऊण ठाणं आयतकण्णायतं च काऊण उसुमुदारं इमाइं वयणाई तत्थ भाणिअ से णरदई. "हंदि सुणंतु भवंतो, बाहिरओ खलु सरस्स जे देवा / णागा सुरा सुवण्णा, तेसिं खु णमो पणिवयामि // 1 // हंदि सुणंतु भवंतो, अभिंतरओ सरस्स जे देवा। णागा सुरा सुवण्णा, सव्वे मे ते विसयवासी॥॥" इति कटु उसु णिसिरइ त्ति "परिगरणिगरिअमज्झो, वाउद्धअसोभमाणकोसेजो। चित्तेण सोभाए धणु-वरेण इंदो व्व पञ्चक्खं / / 3 / / तं चंचलायमाणं, पंचमिचंदोवमं महाचावं / छज्जइ वामे हत्थे, णरवइणो तम्मि विजयम्मि॥४॥" तए णं से सरे भरहेणं रण्णा णिसट्टे समाणे खिप्पामेव दुवालस जोअणाइं गंता मागहतित्थाधिपतिस्स देवस्स भवणंसि निवइए। तए णं से मागहतित्थाहिवई देवे भवणंसि सरं णिवइ पासइ, पासित्ता आसुरुत्ते रुठे चंडिक्किए कुविए मिसिमिसेमाणे तिवलिअं भिउडि णिडाले साहरइ, साहरित्ता एवं बयासीकेसणं भो एस अपत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जेणं मम इमाए एआणुरूवाए दिव्वाए देविद्धीए दिव्वाए देवजुईए दिव्वेणं दिव्वाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उप्पिं अप्पुस्सुए भवणंसि सरं णिसिरइ त्ति कटु सीहासणाओ अब्भुढेइ, अब्भुट्टित्ता जेणेव से णामाहयंके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं णामाहयंकं सरं गेण्हइ, णामकं अणुव्ववाएइ, णामकं अणुप्पवाएमाणस्स इमे एआरूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्थाउप्पण्णे खलु भो ! जुबुद्दीदे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी तं जीअमेअं तीअपच्चुप्पण्णमणागयाणं मागहतित्थकुमाराणं देवाणं राईणमुवत्थाणीअं करेत्तए, तं गच्छामिणं अहं पि भरहस्स रण्णो उवत्थाणीअं करेमि त्ति कटु एवं संपेहेइ, संपेहित्ता हारं मउडं कुंडलाणिअ कडगाणि अतुडिआणि अवत्थाणि अ आभरणाणि असरं चणामाहयंकं मागहतित्थोदगं च गेण्हइ, गिणिहत्ता ताए उक्किट्ठाए