________________ भरह 1426 - अभिधानराजेन्द्रः - भाग 5 भरह मिति, अथ भरतो दिग्यात्रायियासया यं विधिमकार्षीत्तमाह-'तए ण' | मागधतीर्थ तत्रैवोपागच्छति, तत्रोपागतः सन् किं चकारेत्याह- 'उवाइत्यादि, स्नानसूत्रं पूर्ववत्, 'हये' त्यादि, हयगजरथाः प्रवराणि गच्छित्ता' इत्यादि उपागत्य च मागधतीर्थस्य दूरं च-विप्रकृष्ट सामन्तं वाहनानि वेसराऽऽदीनि भटायोद्धारस्तेषां (चडगर पहकर त्ति) च- आसन्नं दूरसामन्तं ततोऽन्यत्र, नातिदूरे नात्यासन्न इत्याशयः / विस्तारवृन्दम्, इदं च देशीशब्दद्वयं, तेन संकुलयाव्याप्तया सेनया द्वादशयोजनाऽऽयामं नवयोजनविस्तीर्ण वरनगरसदृशं विजययुक्तः सार्द्धमिति शेषः / प्रथितकीर्तिर्भरतो यत्रैव बाह्योपस्थानशाला यत्रैव स्कन्धावार:-सैन्यं तस्य निवेशस्थापनां करोतिकृत्वा च वर्द्धकिरत्नचाभिषेक्य हस्तिरत्नंतत्रैवोपागच्छति, उपागत्य च अञ्जनगिरेः कटको- सूत्रधारमुख्य शब्दयति, शब्दयित्वा च एवमवादीदिति, किमवादीनितम्बभागस्तत्सन्निभमेतावत्प्रमाणमुच्चत्वेनेत्यर्थः / गजपति दित्याह-'खिप्पामेव त्ति क्षिप्रमेव भो देवानुप्रिय ! मम कृतं आवासं राजकुञ्जर नरपतिर्दुरूढे इति-आरूढ इति।आरूढश्व कीदृशया ऋझ्या पौषधशालांच, तत्र पौषधपर्वदिनानुष्ठ्यं तप उपवासाऽऽदिः, तदर्थं शाला चक्ररत्नोपदर्शितं स्था-नं याति? तदाह- 'तए णं' इत्यादि, ततः स गृहविशेषः,तां कुरु , कृत्वा मन एतामाज्ञप्तिका प्रत्यर्पयेति / 'तए णं' भरताधिपो भरतक्षेत्रपतिः, सच भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्तावाद् इत्यादि स्पष्ट, नवरम् 'आवसहं' आवासमिति / अथ भरतः किं, चक्रे वृषभसूनुः, चक्री इत्यर्थः / एतेनास्यैवाऽऽलापकस्योत्तरसूत्रे 'नरिंदे त्ति' इत्याह- 'तए ण' इत्यादि, ततः स भरतो राजा आभिषेक्याद् हस्ति रत्नात्, प्रत्यवरोहति, प्रत्यवरुह्य च यत्रैव पौषधशाला तत्रैवोपागच्छति, पदेन न पौनरुक्त्यमिति। 'हारोत्थये त्यादि, विशेषणत्रयं प्राग्वत्, नर उपागत्य च पौषधशालामनुप्रविशति, अनुप्रविश्य च पौषधशाला सिंहः सूरत्वात्, नरपतिस्वामित्वात्, नरेन्द्रः परमैश्वर्ययोगात्, नरवृषभः प्रमार्जयति, प्रमाद्यं च दर्भसंस्तारकं संस्तृणाति, संस्तीयं च दर्भसंस्वीकृतकृत्यभरनिर्वाहकत्वात्, 'मरुद्राजवृषभकल्पो' मरुतोदेवा स्तारकं दुरूहति-आरोहति, आरुह्य च मागधतीर्थकुमारनाम्नो देवस्य व्यन्तराऽऽदयस्तेषां राजानः-सन्निहिताऽऽदय इन्द्रास्तेषां मध्ये वृषभा साधनायेति शेषः / अथवा-चतुर्थ्यर्थे षष्ठी, तेन मागधतीर्थकुमाराय मुख्याः सौधर्मेन्द्राऽऽदयस्तत्कल्पः; तत्सदृशइत्यर्थः, अभ्यधिकराज देवाय, अष्टमभक्तं समयपरिभाषयोपवासत्रयमुच्यते। यद्वा-अष्टमभक्तमि तेजोलक्ष्म्या दीप्यमान इति स्पष्ट, प्रशस्तैर्मङ्गलशतैः-मङ्गलसूचकवचनैः ति सान्वयं नाम, तच्चैवम्-एकैकस्मिन् दिने द्विवारभोजनौचित्येन कृत्वा स्तूयमानो बन्दिभिरिति शेषः, 'जयसद्दकयालोए' इति प्राग्वत्। दिनत्रयस्य षण्णां भवतानामुत्तरपारणकदिनयोरेकैकस्य भक्तस्य च हस्तिस्कन्धवरं गतः-प्राप्तः / केन सहेत्याह- 'सकोरण्टमाल्यदाम्ना त्यागेनाष्टम भक्त त्याज्यं यत्र तथा, प्रगृह्णाति, अनेनाऽऽहारपौषधमुक्त, छत्रेण ध्रियमाणेन सह / कोऽर्थः? यदा नृपो हस्तिस्कन्धगतो भवति प्रगृह्य च पौषधशालायां 'पौषधिकः' पौषधवान्, पौषधं नामेहाभिमतदा छत्रमपि हस्तिस्कन्धगतमेव ध्रियते, अन्यथा छत्रधरणस्यासङ्ग तदेवतासाधनार्थकव्रतविशेषोऽभिग्रह इति याक्त, नत्येकादशव्रतरूपतत्वात एवं श्वेतवरचामरैरुद्भूयमानैः-वीज्यमानैः सह इति। तेन 'गयवई स्तद्वतः सांसारिककार्यचिन्तनानौचित्यात्। नन्वेवमेकादशवृतिकोचिणर-वई दुरूढे'' इति पूर्वसूत्रेण सहास्य भेदः, अधिकार्थप्रस्तावनार्थ तानि तद्वतो ब्रहाचर्याऽऽधनुष्टानानि सूत्रे कथमुपात्तनि? उच्यतेकत्वादस्य, यक्षाणां-देवविशेषाणां सहस्राभ्यां संपरिवृतः,चक्र- ऐहिकार्थसिद्धिरपि संवरानुष्ठानपूर्विकैव भवतीत्युपायोपेयभावदर्शनार्थम्, वर्तिशरीरस्य व्यन्तरदेवसहस्रद्वयाधिष्ठितत्वात्। (वेसमणे चेव धणवई अभयकुमारमन्त्रि श्रीविजयराजधम्मिल्लाऽऽदीनामिव, अतः परमजागइति) वैश्रमण इव धनपतिः अमरपतेः सन्निभया ऋद्ध्या प्रथितकीत्ति- रूकपुण्यप्रकृतिकाः संकल्पमात्रेण सिसाधयिषितसुरसाधनसिद्धिनिश्वयं गङ्गाया महानद्या दाक्षिणात्यकूले उभयत्र 'ण' शब्दो प्राग्वत्। अथवा- जानाना जिनचक्रिणोऽतिसातोदयिनः कष्टानुष्ठानानऽष्टमाऽऽदौ नोपतिसप्तम्यर्थ तृतीया, ग्रामाऽऽकराऽऽदीनांप्राक्प्रथमारकवर्णने युग्मिवर्णना- छन्ते, किन्तु मागधतीर्थाधिपाऽऽदिः सुरः प्रभुणा हुदि चिन्तितः सन् धिकारे उक्तस्वरूपाणां सहस्रैर्मण्डितां तदानीं वासबुहुलत्वाद्भरतभूमेः गृहीतप्राभृतकः सहसैव सेवार्थमभ्युपैति। यदाहुः श्री-हेमचन्द्रसूरिपादाः स्तिमितमेदिनीकां प्रस्तुतनृपस्य प्रजाप्रियत्वात् स्तिमितानिर्भयत्वेन श्रीशान्तिनाथचरित्रेस्थिरा मेदिनी-मेदिन्याश्रितजनो यस्यां सा तथा ता, बहुब्रीहिलक्षणः "ततो मागधतीर्थाभिमुखं सिंहासनोत्तमे / कप्रत्ययः, अत्र मेदिनीशब्देन 'तात्स्थ्यात्तद्व्यपदेश' इति न्यायात्तन्नि- जिगीषुरप्यनाबद्धविकारो न्यषदत् प्रभुः / / 1 / / वासी जनो लक्ष्यते, एवंविधां वसुधाम् अभिजयन् अभिजयन्तत्र्त्या- ततो द्वादशयोजन्यां, तस्थुषो मागधेशितुः। धिपवशीकरणेन स्ववशे कुर्वन् स्ववशे कुर्वन् इत्यर्थः, अग्याणि वराणि- सिंहासनं तदा सद्यः, खञ्जपादमिवाऽचलत् / / 2 / / " अत्यन्तमुत्कृष्टानि रत्नानितत्तजातिप्रधानवस्तूनि आज्ञावशंवदीकृत- इत्यादि / यत्तु श्रामण्ये जगद्गुरवो दुर्विषहपरिषहाऽऽदीन्, सहन्ते तत्तद्दशाधिपाऽऽदिप्राभृतिकृतानि प्रतीच्छन् प्रतीच्छन् गृह्णन् गृहणन् तत्कर्मक्षयार्थमिति। अनेनैव साधर्म्यण पौषधशब्दप्रवृत्तिरपि, यथा चास्य तदिव्यं, चक्ररत्नमनुगच्छन्, चक्ररत्नगत्यङ्कितमार्गेण चलन्नित्यर्थः पौषधव्रतेन साधर्म्य तथा चाऽऽह-ब्रह्मचारी-मैथुनपरित्यागी, अनेन योजन-चतुःक्रोशाऽऽत्मकं तदन्तरिताभिर्वसतिभिर्विश्रामैर्वसन् वसन्। ब्रह्मचर्यपौषधमुक्तम्, उन्मुक्तमणिसुवर्णः-त्यक्तमणिस्वर्णमयाऽऽभरणः अयमर्थः- एकस्मद्विश्रामाद्योजनं गत्वा परं विश्राममुपादत्त इति,यत्रैव | व्यपगतानिमालावर्णकविलेपनानियस्मात् सतथा, वर्णकं चन्दनम्, अनेन