________________ भरह 1428 - अभिधानराजेन्द्रः - भाग 5 भरह आभिसेकं हत्थिरयणं पडिकप्पेह, हयगयरहपवरजोह-कलिअं चाउरंगिणिं सेण्णं सण्णाहेह, एतमाणत्ति पच्चप्पिणह। तएणं ते कोडं बिअजाव पचप्पिणंति / तए णं से भरहे राया जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समुत्तजालाभिरामे तहेव०जाव धवलमहामेहणिग्गए इव ससि व्व पियदंसणे णरवई मज्जणघराओ पडिणिक्खमइ,पडिणिक्खमित्ता हयगयरहपवरवाहणभडचडगरपहकरसंकुलाए सेणाए पहिअकित्ती जेणेव बाहिरिआ उवट्ठाणसालाजेणेव आभिसेक्के हत्थिरयणे तेणेव उवा-गच्छइ, उवागच्छित्ता अंजणगिरिकडगसण्णिभं गयवई णरवई दुरूढे / तए णं से भरहाहिवे णरिंदे हारोत्थए सुकयरइयवच्छे कुंडलउज्जोइआणणे मउडदित्तसिरए णरसीहे णरवई णरिंदे णरवसहे मरुअरायवसकप्पे अब्महिअरायतेअलच्छीए दिप्पमाणे पसत्थमंगलसएहिं संथुव्वमाणे जयसद्दकयालोए हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं से अवरचामराहिं उधुव्वमाणीहिं उधुव्वमाणीहिं जक्खसहस्ससं परिवुडे वेसमणे चेव धणवई अमरवइ-सण्णिभाइ इड्डीए पहिअकित्ती गंगाए महाणईए दाहिणिल्ले णं कूले णं गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्समंडिअंथिमिअमेइणीअं वसुहं अमिजिणमाणे अभिजिणमाणे अग्गाइं वराइं रथणाई पडिच्छमाणे पडिच्छमाणे तं दिव्वं चक्करयणं अणुगच्छमाणे अणुगच्छमाणे जोअणंतरिआहिं वसहीहिं वसमाणे वसमाणे सालए पोसहिए बंभयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे णिक्खित्तसत्थमुसले दब्मसंथारोवगए एगे अबीए अट्ठमभत्तं पडिजागरमाणे पडिजागरमाणे विहरइ / तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणसि पोसहसालाओ पडिणिक्खमाइ, पडिणिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता कोडुविअपुरिसे सद्दावेइ, सद्दा वित्ता एवं बयासीखिप्पामेव भो देवाणुप्पिआ! हयगयरहपवरजोहकलिअं चाउरंगिणिं सेणं सण्णाहेह चाउग्घंटं आसरह पडिकप्पेह त्ति कटु मज्जणघरं अणुपविसइ,अणुपविसित्ता समुत्त तहेव जाव धवलमहामेहणिग्गए ०जाव मज्जणधराओ पडिणिक्खमइ, पडिणिक्खमित्ता हयगयरहपवरवाहण जाव सेणावइ पहिअकित्ती जेणेव वाहिरिआ उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छित्ता चउग्घंटं आसरह दुरूठे। (सूत्र-४४) 'तए ण से' इत्यादि, ततस्तद्दिव्यं चक्ररत्नम् अष्टाहिकायां महामहिमायां निर्वृतायां-जातायां सत्याम् आयुधगृहशालातः प्रतिनिक्रामति, प्रतिनिष्क्रम्य च अन्तरिक्ष प्रतिपन्नंनभःप्राप्त, यक्षसहस्रसम्परिवृतंचक्रधरचतुर्दशरत्नानां प्रत्येकं देवसहस्राधिष्ठितत्वात, दिव्यतरुटितशब्दसन्निनादेन पूर्वव्याख्यातेन आपूरयदिवाम्बरतलं. शब्दाद्वैत नभः कुर्वदिवेत्यर्थः, विनीतायाः राजधान्याः मध्यं मध्येन मध्यभागेनेत्यर्थः, निर्गच्छति, निर्गत्य च गङ्गानाम्न्या महानद्या दाक्षिणात्ये कूले, उभयत्र णशब्दोवाक्यालङ्कारे, समुद्रपार्श्ववर्तिनितटे इत्यर्थः / अयं भावः-विनीतासमश्रेणी हि प्राच्यां वहन्ती गङ्गा मागधतीर्थस्थाने पूर्वसमुद्रं प्रविशति. इदमपि मागधतीर्थसिसाधयिषया पूर्व दिशं यियासु; अनुनदीतटमेव गच्छति, तच तट दक्षिणदिग्बतित्वेन दाक्षिणात्यमिति व्यवयिते, अत एव दाक्षिणात्येन कूलेन पूर्व दिशं मागधतीर्थाभिमुखं प्रयात-चलितं चाप्यभवत्, एतच्च प्रयाणप्रथमदिने यावत् क्षेत्रमतिक्रम्य स्थित तावद् योजनमिति व्यवहरियते, तच प्रमाणाइगुलनिष्पनतया भरतचक्रिणः स्कन्धावारः स्वशक्त्यैव निर्वहति, अन्येषां तु दिव्यशक्त्या इति वृद्धाः। ततः किं जातमित्याह- 'तए णं' इत्यादि, उक्तार्थप्रायं, किमवादीदित्याह-(खिप्पामेव त्ति) क्षिप्रमेव भो देवानुप्रियाः! आभिषेक्यम्-अभिषेकयोग्य हस्तिरत्नं पट्टहस्तिनमिति भावः। प्रतिकल्पयतसज्जीकुरुत, हयगजरथप्रवरयोधकलिता चतुरणिडीम, अत्र चतुःशब्दस्याऽऽत्त्वं प्राकृतसूत्रेण, उक्तैरेवाङ्गैश्चतुःप्रकारां सेना सन्नाहयतसन्नद्धां कुरुत, शेषं प्राग्वत्, 'तएणं' इत्यादि, अत्र यावत्शब्दात् 'पुरिसा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठचित्तमाणदिआ' इति ग्राह्यम्, इदं चाभ्युपगमसूत्रमिश्रमाज्ञाकरणसूत्रं स्पष्ट त्थस्स अदूरसामंते दुवालसजोयणायाम णवजोअणवित्थिण्णं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ, करित्ता वाइरयणं सद्दावेइ, बड्डइरयणं सद्दावित्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिआ ! ममं आवासं पोसहसालं च करेहि, करेत्ता ममेअमाणत्ति पञ्चप्पिणाहि / तए णं से वड्डइ-रयणे भरहेणं रण्णा एवं वुत्ते समाणे हद्वतुट्ठचित्तमाणदिए पीइमणे०जाव अंजलिं कटु एवं सामी तह त्ति आणाए विणएणं वयणं पडिसुणेइ पडिसुणेत्ता भरहस्स रण्णो आवसह पोसहसालंच करेइ, करेत्ता एअमाणत्तिअंखिप्पामेव पच्चप्पिणंति / तए णं से भरहे राया आभिसेकाओ हत्थिर यणाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्तापोसहसालं अणुपविसइ अणुपविसित्ता पोसहसालं पमज्जइ, पमजित्ता दब्भसंथारगं संथरइ,संथरित्ता दब्भसंथारगं दुरूहइ, दुरूहित्तामागहतित्थकुमरस्स देवस्स अट्ठमभत्तं पगिण्हइ, पगिण्हित्ता पोसह-