________________ भरह 1424 - अभिधानराजेन्द्रः - भाग 5 भरह पदद्वयस्य कर्मधारयः / अत्र पदविपर्यय आर्षत्वात्, ससम्भमंसादरं मालकाः प्रेक्षणकद्रष्टजनोपवेशननिमित्तम् अति-मञ्चाः- तेषामप्युपरि त्वरितमानसौत्सुक्यं यथा स्यात्तथा चपलं कायौत्सुक्यं यथा स्यात् तथा ये तैः कलिता नानाविधो रागो- रञ्जनं येषु तानि कौसुम्भमाञ्जिष्ठाऽऽनरेन्द्रोभरतः सिंहाऽऽसनादभ्युत्तिष्ठति, अभ्युत्थाय च पादपीठात्- दिरूपाणिवसनानिवस्त्राणि येषुतादृशायेऊवीकृता-उच्छृता ध्वजाःपदाऽऽसनात् प्रत्यवरोहति-अवतरति प्रत्यवरुह्य च-अवतीर्य पादुके- सिंहगरुडाऽऽदिरूपकोपलक्षिता बृहत्पट्टरूपाः पताकाश्वतदितररूपा पादत्राणे अवमुञ्चति भक्त्यतिशयात्, अवमुच्य च एकः शाटो यत्र स अतिपताका:- तदुपरिवर्त्तिन्यस्ताभिर्मण्डिताम्, अब च 'लाउलोइय' तथा, तद्धितलक्षण इकप्रत्ययः। अखण्डशाटकमय इत्यर्थः, एतादृश- इत्यादिको 'गंधवट्टिभूअं' इत्यन्तो विनीतासमारचनवर्णकः प्रागभिमुत्तरासङ्गोवक्षसि तिर्यग्विस्तारितवस्त्रविशेषस्तं करोति, कृत्वा च योग्यदेवभवनवर्णक व्याख्यात इति नव्याख्यायते, ईदृशविशेषणविशिष्टां अञ्जलिना मुकुलितः- कुडमलाकारी कृतावग्रहस्तौ- हस्ताग्रभागौ येन कुरुत स्वयं कारयत परैः कृत्वा कारयित्वा च एतामाज्ञप्तिम्- आज्ञा स तथा, चक्ररत्नाभिमुखः सप्त वा अष्टौ वा पदानि, अनूपसर्गस्य प्रत्यर्पयतततस्ते किं कुर्वन्तीत्याह- 'तए णं' इत्यादि / ततोसन्निधिवाचकत्वादनुगच्छति-आसन्नो भवति, दृष्टश्चानुशब्दप्रयोगः भरताऽऽज्ञाऽनन्तरं कौटुम्बिकाः- अधिकारिणः पुरुषाः भरतेन राज्ञा सन्निधौ, यथा- "अनुनदि शुश्रुविरे चिरं रुतानि / '' इति, पदानां एवमुक्ताः सन्तो हृष्टाः करतलेत्यारभ्य यावत्पदग्राह्यं पूर्वत्, एवं स्वामिन् ! सङ्ख्याविकल्पदर्शनमेतादृशभाषाव्यवहारस्य लोके दृश्यमानत्वात्, यथाऽऽयुष्मत्पादा आदिशान्ति तथेत्यर्थः, इति कृत्वा-इति प्रतिवचनेअनुगत्य च वामजानुम् आकुञ्चयति-ऊर्ध्वं करोतीत्यर्थः, दक्षिणं जानु नेत्यर्थः, आज्ञायाः- स्वाभिशासनस्योक्तलक्षणेन नियमेन, अत्र च धरणीतले निहत्यनिवेश्य 'करतले' त्यादि विशेषणजातं प्राग्वत्, 'आणाए' विणएणं इति एकदेशग्रहणेन पूर्णोऽभ्युपगमालापको ग्राह्यः, अञ्जलिं कृत्वा चक्ररत्नस्य प्रणाम करोति, कृत्वा च तस्याऽऽयुध- अंशेनाशी गृह्यते; इति (वयणं पडिसुणति त्ति) वचनं प्रतिशृण्वन्ति गृहिकस्य 'यथामालित' यथाधारित यथापरिहितमित्यर्थः, इदं च अङ्गीकुर्वन्तीति, ततस्ते किं कुर्वन्तीत्याह- 'पडिसुणित्ता' इत्यादि विशेषणं दानरसातिशयाद्यानं निर्विलम्बन देयमिति ख्यापनार्थम् / प्रतिश्रुत्य तस्यान्ति-कात् प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य च विनीता यदाह राजधानी , यावत्पदेनानन्तरोक्तसकलविशेषणविशिष्टां कृत्वा "सव्यपाणिगतमप्यपसव्यप्रापणावधि न देयविलम्बः। कारयित्वा च तामाज्ञप्ति भरतस्य प्रत्यर्पयन्ति। अथ भरतः किं चक्रे? नध्रुवस्वनियमः किल लक्ष्म्यास्तद्विलम्बनविधौ न विवेकः१। इत्याह- 'तएणं से भरहे' इत्यादि। ततः स भरतोराजा यत्रैव मज्जनघरं अविलम्बितदानगुणात्, समुज्ज्वलं मानवो यशो लभते। तत्रैवोपागच्छति, उपागत्य च मज्जनगृहम अनुप्रविशति, अनुप्रविश्य च प्रथमं प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः / / 2 / / " समुक्तेनमुक्ताफलयुतेन जालेनगवाक्षेणाऽऽकुलोव्याप्तोऽभिरामश्व अवमुच्यतेपरिधीयते यः सोऽवमोचकः-आभरणं, मुकुटवर्जमुकुट यस्तस्मिन्, विचित्रमणिरत्नमयकुट्टिमतलंबद्धभूमिका यत्र स तथा मन्तरेणेत्यर्थः, अत्र 'उतोऽन्मुकुलाऽऽदिषु' (श्रीसिद्ध० अ०८ पा०१ तस्मिन्, अतएव समभूमिकत्वात् रमणीय स्रानमण्डपे, नानाप्रकाराणां सू० 107) इत्युकारस्याकारः, तस्य राजचिह्नाऽलङ्कारत्वेनादेयत्वात्, मणीनां रत्नानां च भक्तयो-यथौचित्येन रचनास्ताभिर्विचित्रैः स्नानन कार्यण्याऽऽदिना न ददातीति, एतेनान्यमनुष्याणां मौलिवेष्टनस्य पीठस्नानयोग्ये आसने सुखेन निषण्णः-उपविष्टस्सन् शुभोदकैःराजचिह्नत्यमभ्युपगच्छन्तो ये केचन जिनगृहाऽऽद्यभिगमविधौ मौलिवेष्ट तीर्थोदकैः सुखोदकैर्वानात्युष्ण तिशीतैरित्यर्थः / गन्धोदकैःनमपाकुर्वन्ति ते अशुभदर्शनत्वादपशकुनमितीवाभ्युपगच्छता आगमो चदनाऽऽदिरसमित्रैः पुष्पोदकैः-कुसुमवासितैः, शुद्धोदकैश्चस्वाक्तविध्यनुष्ठानजन्यफलेन दूरतो मुक्ता इति बोध्यं, दत्त्वा चा-यत् कि भाविकैस्तीर्थान्रुजलाशयरित्यर्थः। (मज्जिए त्ति) उत्तरसूत्रस्थ-पदेन करोतीत्याह- विपुलं जीविताहम्- आजीविकायोग्यं प्रीतिदानं ददाति, सह सम्बन्धः, एतेन कान्तिजननाश्रमज (ह) ननाऽऽदिगुणार्थ मज्जनसत्कारयति वस्त्राऽऽदिना सन्मानयति वचनबहुमाने, सत्कृत्य सन्मान्य मुक्तम्, अथारिष्टविधातार्थमाह- पुनः कल्याणकारिप्रवरमज्जनस्यच प्रतिविसर्जयति- स्वस्थानगमनतो ज्ञापयति, प्रतिविसर्य च विरुद्धग्रहपीडानिवृत्त्यर्थकविहितोषध्यादिस्नानस्य विधिना 'टुमस्जौत्' सिंहाऽऽसनवरगतः पूर्वाभिमुखः सन्निषण्ण उपविष्ट इति / अथ भरतो शुद्धौ, इत्यस्य शुद्ध्यर्थकत्वेन स्नानार्थकत्वान्मज्जितः- स्नपितोऽन्तः यत्कृतवान् तदाह- 'तएण' इत्यादि, निगदसिद्ध, किम-वादीदित्याह- पुरवृद्धाभिरिति गम्यं, कैर्मज्जित इत्याह- तत्रस्नानावसरे कौतुकानां (खिप्पामेव त्ति।) क्षिप्रमेव भो देवानुप्रिय ! विनीता राजानी सहाभ्यन्त- रक्षाऽऽदीनां शतैः, यता-कौतूहलिकजनैः स्वसेवासम्यक्प्रयोगार्थ दर्श्यमानैः रेण नगरमध्यभागेन बाहिरिकानगरबहिर्भागो यत्र तत्तथा-क्रियाविशेष- कौतुकशतैः- भाण्डचेष्टाऽऽदिकुतूहलैर्बहुविधैः-अनेक-प्रकारैः, अत्र करणे णम, आसिक्ता ईषत्सिक्ता गन्धोदकच्छटकदानात् संमार्जिताकशवर- तृतीयति। अथ स्नानोत्तरविधिमाह-'कल्लाणग' इत्यादि। कल्याणकप्रवरशोधनात् सिक्ता जलेनात एव शूचिका संमृष्टाविषमभूमिभञ्जनाद् मज्जनावसाने स्नानानन्तरमित्यर्थः / पक्ष्मलयापक्ष्मवत्या अत एव रथ्याराजमार्गोऽन्तरवीथी च अवान्तरमार्गो यस्यां सा तथा इदं च विशेषणं सुकुमालया गन्धप्रधानया कषायेण पीतरक्तवर्णाऽऽश्रयरञ्जनीयवस्तुना योजनाया विचित्रत्वात् सम्मृष्टसम्मार्जितसिक्ताशूचिकरथ्यान्त- रक्ता काषायिका तया कषायरक्ततया शाटिकयेत्यर्थः / रूक्षितंनिर्लेपरवीथिकामित्येवं दृश्यं सम्मृष्टाऽऽद्यनन्तरभावित्वाच्छूचिकत्वस्यमञ्चा- तामापादितम् अङ्ग यस्य स तथा, सरससुरभिगोशीर्षचन्दनानुलिप्तगा