________________ भरह 1418 - अभिधानराजेन्द्रः - भाग 5 भरह अथ दक्षिणार्द्धभरतकूटस्वरूपं पृच्छन्नाह 15) जं० १वक्ष०। (व्याख्या 'कूड' शब्दे तृतीयभागे 621 कहि णं भंते ! वेअड्डे पव्वए दाहिणभरहकूडे णामं कूडे पृष्ठे द्रष्टव्या) पण्णत्ते ? गोयमा ! खंडप्पवायकूडस्स पुरच्छिमेणं सिद्धाय अथ वर्ण्यमानस्यैतद्वर्षस्य नाम्नः प्रवृत्तिनियणकूडस्स पच्चच्छिमेणं एत्थ णं वेअड्डपव्यए दाहिणड्डभरह मित्तं पिपृच्छिषुराहकूडे णामं कूडे, पण्णत्ते, सिद्धाययणकूडप्पमाणसरिसे०जाय से केणऽढेणं भंते ! एवं वुचइ-भरहे वासे 2? गोअमा ! भरहे तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए | णं वासे वेअड्डस्स पव्वयस्य दाहिणेणं चोद्दसुत्तरं जोअणसयं एत्थ णं महं एगे पासायवडिंसए पण्णत्ते, कोसं उद्धं उच्चत्तेणं, एगस्स य एगूणवीसइभाए जोअणस्स अबाहाए लवणसमुदस्स अद्धकोसं विक्खंभेणं अब्भुग्गयमूसियपहसिए०जाव पासाईए उत्तरेणं चोद्दसुत्तरं जोअणसयं एक्कारस य एगूणवीसइभाए 4 / तस्स णं पासायवडिंसगस्स बहुमज्झदेसभाए एत्थ णं महं जोअणस्स अवाहाए गंगाए महाणईए पच्चच्छिमेणं सिंधूए एगा मखिपेढिया पण्णत्ता, पंच धणुसयाई आयामविक्खंभेणं / महाणईए पुरच्छिमेणं दाहिणड्डमरहमज्झिल्लतिभागस्स बहुमअड्डाइज्जाइं धणुसयाई बाहल्लेणं सव्वमणिमई, तीसे णं ज्झदेसभाए एत्थ णं विणीआ णामं रायहाणी पण्णत्ता, पाईणमणिपेढियाए उप्पिं सिंघासणं पण्णत्तं, सपरिवार माणियव्वं / पडीणाऽऽयया उदीणदाहिणवित्थिन्ना दुबालसजोअणाऽऽयामा से केणऽट्टेणं भंते ! एवं वुचइ-दाहिणड्डभरहकूडे 2? गोयमा ! णवजोअणवित्थिण्णा धणवइमतिणिम्माया चामोयरपागारा दाहिणड्वभरहकूडे णं दाहिणड्डभरहे णामं देवे महिड्डीए जाव णाणामणिपंचवण्णकविसीसगपरिमंडिआभिरामा अलकापुरीपलिओवमट्ठिईए परिवसइ, से णं तत्थ चउण्हं सामाणिअसाह संकासा पमुइयपक्कीलिआ पच्चक्खं देवलोगभूआ रिद्धिस्थिस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं मिअसमिद्धा पमुइअजणजाणवया० जावपडिरूवा // (सूत्र०४१) अणीयाणं सत्तण्हं अणीयाहिवईणं सोलसण्हं आयरक्खदेव अथ सम्पूर्णभरतक्षेत्रस्वरूपकथनानन्तरं केनार्थेन भगवन् ! एव-मुच्यतेसाहस्सीणं दाहिणवभरहकूडस्स दाहिणड्डाए रायहाणीए अण्णेसिं भरतं वर्ष 2? द्विवचनं प्राग्वत्। भगवानाह-गौतम ! भरते वर्षे वेताळ्यस्य बहूणं देवाण य देवीण य०जाव विहरइ / / कहिणं भंते ! दाहिण पर्वतस्य दक्षिणेन चतुर्दशाधिकं योजनशतमेकादश चैकोनविंशतिभागान योजनस्याबाधयाअपान्तराल कृत्वा तथा लवणसमुद्रस्योत्तेरेण दक्षिणडभरहकूडस्स देवस्स दाहिणड्डा णामं रायहाणी पण्णत्ता? लवणसमुद्रस्योत्तरेणेत्यर्थः, पूर्वापरसमुद्रयोर्गङ्गासिन्धुभ्यां व्यवहितत्वान्न गोयमा ! मंदरस्स पव्वयस्स दक्खिणेणं तिरियमसंखेज्जदीव तद्विवक्षा, गङ्गाया महानद्याः पश्चिमायां सिन्ध्या महानद्याः पूर्वस्या समुद्दे वीईवइत्ता अयण्णं जंबुद्दीवे दीवे दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं दाहिणडभरहकूडस्स दक्षिणार्द्धभरतस्य मध्यमतृतीयभागस्य बहुमध्यदेशभागे, अत्र एतादृशे क्षेत्रे विनीता-अयोध्यानाम्नी राजधानी-राजनिवासनगरी प्रज्ञप्ता देवस्स दाहिणड्डभरहाणामं रायहाणी भाणिअव्वा जहा विजयस्स मयाऽन्यैश्च तीर्थकृतिरिति / साधिकचतुर्दशाधिकयोजनशताङ्को-त्पत्ती देवस्स, एवं सव्वकूडा णेयव्वा०जाव वेसमणकूडे परोप्परं त्वियमुत्पत्तिः भरत क्षेत्रं 500 योजनानि 26 योजनानि षट् 6 कला पुरिच्छमपच्चच्छिमेणं, इमे सिं वण्णावासे गाहा-"मज्झे योजनैकोनविंशतिभागरूपा विस्तृतम्, अस्मात् 50 योजनानि वैताट्यवेअड्डस्स उ, कणयमया तिण्णि होति कूडा उ। सेसा पव्वय गिरिव्यासः शोध्यते, जातम् 476 / 6/16 कलाः- दक्षिणोत्तरभरताकूडा, सव्वे रयणामया होंति॥१॥" माणिभद्दकूडे 1, वेअड्ड र्द्धयोविभजनयतस्यार्द्ध २३८।७/१६कलाः इयतो दक्षिणार्द्धभरतकूडे 2, पुण्णभद्दकूडे 3, एए तिण्णि कूडा कणगामया सेसा व्यासात् "उदीणदाहिण-वित्थिण्णा'' इत्यादि-वक्ष्यमाणवचनाद्विनीछप्पि रयणमया दोण्हं विसरिसणामया देवा कयमालए चेव ताया विस्ताररूपाणि नव योजनानि शोध्यन्ते, जातम् 226/3/16 णट्टमालए चेव, सेसाणं छण्हं सरिसणामया-"जण्णामया य कलाः, अस्य च मध्यभागेन नगरीत्यर्द्धकरणे 114 योजनानि अवशिष्टकूडा, तन्नामा खलु हवंति ते देवा / पलिओवमट्टिईया, हवंति / स्यैकस्य योजनस्यैकोनविंशतिभागेषु कलात्रयक्षेपे जाताः 22 तदर्द्धम पत्ते पत्तेयं / / 1 / / " रायहाणीओ जंबुद्दीवे दीवे मंदरस्स 11 कला इति। तामेव विशेषणैर्विशिनष्टि-'पाईण पड़ीणायया' इत्यादि पव्वयस्स दाहिणेणं तिरिअं असंखेज्जदीवसमुद्दे वीईवइत्ता | पूर्वापरयोर्दिशोरायता, उत्तरदक्षिणयोर्विस्तीर्णा, द्वादशयोजनाअण्णम्मि जंबुद्दीये दीवे बारस जोयणसहस्साइं ओगाहित्ता, एत्थ | ऽऽवामा नवयोजनविस्तीर्णा धनपतिमत्याउत्तरदिक्पालबुद्धया निर्मातागंरायहाणीओ भाणिअव्वाओ विजयरायहाणीसरिसयाओ (सूत्र | निर्मितस्यर्थः निपुणशिल्पिविरचितस्यातिसुन्दरत्वात्, यथा च धनप