________________ भरह 1410 - अभिधानराजेन्द्रः - भाग 5 भरह घयणा बहुसंठाणा बहुउच्चत्तपज्जवा बहुआउपजवा० जाव योजनानि / पर्वतसमिके आयामेन वैताब्यवदिमे अति पूर्वापरोदधिस्पृष्ट सव्वदुक्खाणमंतं करेंति ! तासि णं विजाहरसेढीणं बहुसमर- इत्यर्थः / तथा प्रत्येकमुभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां मणिज्जाओ भूमिभागाओ वेअडस्स पव्वयस्स उभओ पासिं दस | च वनखण्डाभ्यां संपरिक्षिप्ते / एवमेकैकस्यां श्रेण्या द्वे पद्मवरवेदिके, द्वे च दस जोअणाई उड्ढे उप्पइत्ता एत्थ णं दुव आभिओग सेढीओ वनखण्डे, इत्युभयोः श्रेण्योर्मीलने चतस्रः पद्मवरवेदिकाः, चत्वारि पण्णत्ताओ, पाईणपडीणाययाओ उदीणदाहिण-वित्थिण्णाओ वनखण्डानीति ज्ञेयम्। संवादी चाऽयमर्थः श्रीमलयगिरिकृतबृहत्क्षेत्रदस दस जोअणाई विक्खंभेणं पव्वयसमियाओ आयामेणं समासवृत्त्या। तथा च तत्रोक्तम्- "एकैका च श्रेणिरुभयपार्श्ववर्तिभ्यां उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि अ वणसंडे हिं वैताढ्यप्रमाणाऽऽयामाभ्यां द्वाभ्यां द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां संपरिक्खित्ताओ वण्णओ दोण्ह विपव्वयसमियाओ आयामेणं / द्वाभ्यां वनखण्डाभ्यां समन्ततः परिक्षिप्ता / '' इति शेष सूत्रं गतार्थअमिओगसेढीणं भत्ते ! केरिसए आयारभावपडोयारे पण्णत्ते? मिति। अथ तयोः श्रेण्योः स्वरूपं पृच्छति-(विज्जाहरेत्यादि) गतार्थम, गोयमा ! बहुसमरमणिजे भूमिभागे पण्णत्ते, 0 जाव तणेहिं नवरम् अत्र बहुष्वादशेषु- "नाणामणिपंचवण्णेहि मणीहिं' इति पाठो न उवसोभिए वण्णाइं० जाव तणाणं सद्दो त्ति। तासिणं अभिओग दृश्यते, परं राजप्रश्नीयसूत्रवृत्त्योदृष्टत्वात् संगतत्वाच्च 'नाणाविहपंचसेढीणं तत्थ तत्थ देसे तहिं तहिं जाव वाणमंतरा देवा य वण्णेहिं मणीहिं तणेहिं" इति पाठो लिखितोऽस्तीति बोध्यम्। (जं० देवीओ अ आसयंति सयंतिजावफलवित्तिविसेसं पचणुब्भव- | २वक्ष०) माणा विहरंति / तासि णं आमिओगसेढीसु सक्कस्स देविंदस्स मणीनां वर्णकवत्थम् - "नानाविहेहिं पंचवण्णेहिं मणीहिं उवसोभिए। देवरण्णो सोमजमवरुणवेसमणकाइयाणं आमिओगाणं देवाणं तं जहा- किण्हेहिं, णीलेहिं, लोहिएहि, हालिद्देहि, सुकिल्लेहि या तत्थ बहवे भवणा पण्णत्ता / तेणं भवणा वाहिं वट्टा अंतो चउरंसा णं जे ते किण्हा मणी तेसि णं मणीण इमेयारूवे वण्णावारसे पण्णत्ते / से वण्णओ०जाव अच्छरधणसंघकिविण्णाoजाव पडिरूवा। तत्थ जहानामए जीमूतेति वा अंजणेति वा खंजणे तिवा कज्जलेइ वा गवलेइ णं सक्कस्स देविंदस्स देवरण्णो सोमजमवरुणवेसमणकाइआ वा गवलगुलियाइ वा भमरेइ वा भमरावलियाति वा भमरपत्तगयसारेइ बहवे आभिओगा देवा महिड्डिया महज्जुइआ०जाव महासुक्खा वा जंबूफलेइ वा अद्दारिदेइ वा पुरिपुट्टएइ वा गएति वा गयकलभएति वा पलिओमवद्वितीया परिवति / तासि णं आभिओगसेढीणं किण्हसप्पेति वा किण्हकेसरेइ वा आगासथिग्गलेइ वा किण्हाऽसोएइ वा बहुसमरमणिज्जाओ भूमिभागाओ वेअड्डस्स पव्वयस्स उभओ किण्ह -करवीरेइ वा किण्हबंधूजीवेइ वा भवे एयारूवे सिया? गोयमा ! पासिं पंच जोअणाई उड्डे उप्पइत्ता एत्थ णं वेयड्डस्स पव्वयस्स णो इणढे समढे। ते णं किण्हा मणी एतो इट्ठतराए चेव पियतराए चेव सिहरतले पण्णत्ते, पाईणपडीणायए उदीणदाहिणवि-स्थिपणे कंततराए चेव मणामतराए चेव मणुण्णतराए चेव वण्णेणं पण्णत्ता। जे ते णीला मणी, तेसिण मणीणं इमेयारूवे वण्णावा-से पण्णत्ते, से जहानामए दस जोअणाइं विक्खंभेणं पव्वयसमगे आयामेणं / से णं इक्काए भिंगेति वा भिंगपत्तेइ वा सुएइ वा सुयपिच्छेइ वा चासेइ वा चासपिच्छेइ पउमवरवेझ्याए इक्केण यवणसंडेणं सव्वओ समंता संपरिक्खित्ते। वा नीलाइ वा नीलगुलियाइ वा सामाएति वा उच्चतएति वा वणरातीति पमाणं वण्णगो दोण्हं पि / वेयबुस्स णं भंते ! पव्वयस्स सिहर वा हलहरवसणेति वा मोरगीवाइ वा पारेवयगीवाति वा अयसीकुसुमेति तलस्स के रिसए आगारभावपडोआरे पण्णत्ते? गोयमा ! वा वाणकुसुमेति वा अंजणकेसियाकुसुमेइवा नीलुप्पलेइ वा नीलाऽसोगेइ बहुसमरमणिज्जे भूमिभागे पण्णत्ते / से जहा णाम ए आलिंगपु वा नीलबंधुजीवेइ वा नीलकणवीरेइ वा भवे एयारूवे सिया? णो इणढे क्खरेइ वा० जाव णाणावि (हे) ह (हिं) पंचवण्णेहिं मणीहिं समडे। तेणं णीला मणी एत्तो इट्टतरा चेव जाव वण्णेणं पण्णत्ता। तत्थ जे उवसोभिए० जाव वावीओ पुक्खरि-णीओ०जाव वाणमंतरा देवा ते लोहिया मणी, तेसि ण इमेयारूवे वण्णावासे पण्णत्ते, से जहाणामए य देवीओ अ आसयंति सयंति०जाव भुजमाणा विहरंति। उरभरुहिरेइ वा ससरुहिरेइ वा नररुहिरेइ वा वराहरुहिरेइवा वालदगोवेइ (तसि णं वणसंडाणमित्यादि) तयोर्वैतादयो भयपार्श्ववर्तिनोभू वा बालदिवाकरेति वा संझन्भरागेइ वा गुंजद्धरागेइ वा जासुणकुसुमेइ वा मिगतयोर्वनखण्डयोर्बहुसमरमणीयाद्भूमिभागादू वैताठ्यगिरेरुभयोः किंसुयकुसुमेइ वा पालियाकुसुमेति वा जातिहिंगुलेति वा सिलप्प-व्वालेति पार्श्वयोर्दश दश योजनान्युत्पत्यगत्वा अत्र द्वे विद्याधरश्रेण्यौविद्याधरा वा पवालंकुरेति वा लोहिक्खमणीति वा लक्खारसगेइ वा किमिरागकंबलेइ णामाश्रयभूते प्रज्ञप्ते / एका दक्षिणभागे, एका चोत्तरभागे इत्यर्थः / वा चीणपिट्ठरासीति वा रत्तुप्पलेइ वा रत्ताऽसोगेइ वा रत्तकणवीरेति वा प्राग्परायते उदग्दक्षिणविस्तीर्णे / उभे अपि विष्कम्भेन दश दश रत्तबंधुजीवेइ वा, भवे एयारूवे सिया? णो इणढ़े सभट्टे / तेणं लोहिया मणी योजनानि / अत एव प्रथममेखलायां वैतादयविष्कम्भारिवंशद् | एतो इट्टयराचेवजाववण्णेणं पण्णत्ता॥ तत्थ णं जेतेहालिद्दा मणी तेसिणं