________________ भरह 1406 - अभिधानराजेन्द्रः - भाग 5 भरह 41460067500 एष वैतात्यजीवावर्गः अस्य मूले जातं छेदराशिः 407382 लब्ध कलाः 203661 शेषं कलांशाः 740 16 लब्धकलानामेकोनविंशत्या भागे लब्धानि योजनानि 10720 कलाः 11/16 शेषकलांशानाम् अर्धाऽभ्यधिकत्वात् अर्धाभ्यधिके रूपं देयमिति एककलाक्षेपे जाताः कलाः द्वादशेति 12/16 अथ अस्य धनु पृष्ठमाह- (तीसे धणुपुटुं दाहिणेणमिति) गतार्थमेतत् / नवरं दश योजनसहस्राणि सप्त च त्रिचत्वारिंशानि त्रिचत्वारिंशदधिकानि योजनशतानि पञ्चदश चैकोनविंशतिभागान् योजनस्येत्यत्र करणं यथा वैताढ्येषु कलारूपः 5475 अस्य वर्गः 26675625 अयंषड्गुणः 176853750 वैताढ्यजीवावर्गश्व 41460067500 उभयोर्मी लने जातम् 41666651250 एष वैतात्यधनुःपृष्ठवर्गः अस्य मूलछेदराशिः 408264 लब्धकलाः 204132 शेषकसाशाः 77826 लब्धकलानामेकोनविंशत्या भागे लब्धं यथोक्त मानम् 10743 / 15/16 अथ किंविशिष्टोऽसौ वैतात्य इत्याह- (रुअगेत्यादि) रुचकं ग्रीवाऽऽभरणभेदः तत्संस्थानसंस्थितः सर्वाऽऽत्मना रजतमयः। 'अच्छे त्यादिपदकदम्बकं प्राग्वत्। उभयोः पार्श्वयोर्दक्षिणतः उत्तरतश्च द्वाभ्यां पावरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सर्वतः-समन्तात् संपरिक्षिप्तः / अत्र यत्पावरवेदिकाद्वयं तत्पूर्वापरतो जगत्या रुद्धत्वान्निरवकाशत्वेनैकी-भवनासम्भवात्, अन्यथा 'सव्वओ समता संपरिक्खित्तेति'' वचनेनैकेव स्यादिति / (ताओ णमिति) सर्व गतार्थ नवरं पर्वतसमिका आयामेन; वैताढ्यसमाना आयामेनेत्यर्थः। अथैतद्गतगुहाद्वयप्ररूपणायाऽऽहवेयड्ढस्स णं पव्वयस्य पुरच्छिमपञ्चच्छिमेणं दो गुहाओ पण्णत्ताओ, उत्तरदाहिणाययाओ पाईणपडीणवित्थिण्णाओ पण्णासं 50 जोअणाई आयामेणं दुवालस 12 जोअणाई विक्खं भेणं अट्ठम जोअणाई उड्ढे उच्चत्तेणं वइरामयकवाडोहाडियाओ जमलजुअलकवाडघणदुप्पदेसाओ णिचंधयारतिमिसाओ ववगयगहचंदसूरणक्खत्तजोइसप्पमुहाओ०जाव पडिरूवाओ। तं जहा- तमिस्सगुहा चेव, खंडप्पवायगुहा चेव। तत्थ णं दो देवा महिड्डिया महज्जुइआ महाबला महायसा महासुक्खा महाणुभागा पलिओवमट्टिईया परिवसंति / तं जहाकयमालए चेव, गट्टमालए चेव। (वेयड्डरस णमित्यादि) वैतादयस्य पर्वतस्य (पुरच्छिमपचच्छिमेण ति) अत्र सूत्रे पूर्वस्यां दिशः पूज्यत्वात् आर्षत्वाद्वा पुरच्छिम' इतिशब्दस्य प्राग निपातेऽपि पश्चिमायां पूर्वस्यामिति व्याख्येयम्, अत्र ग्रन्थे ग्रन्थान्तरे च पश्चिमाया तमिसगुहायाः पूर्वस्यां च खण्डप्रपातगुहाया अभिधानात् द्वे गुहे प्रज्ञप्ते, प्राकृतशल्या च बहुवचनम् / उत्तरदक्षिणयोरायते, एतावता य एव वैताब्यस्य विष्कम्भः स एवानयोरायाम इति भावः / प्राचीनप्रतीचीनविस्तीर्णे इत्याद्यर्थतो व्यक्तम् / अत्र च उमास्वातिवाचककृत जम्बूद्वीपसमासप्रकरणे गुहाया विजयद्वारप्रमाणद्वारेति विशेषणदर्शनात् चतुर्योजनविस्तृतद्वारा इत्यपि विशेषणं ज्ञेयम्, वज्रमयकपाटाभ्यामयधाटिते आच्छादिते, इत्यर्थः / एते च द्वे अपि चक्रवर्तिकालवर्ज दक्षिाणाचे उत्तरपार्श्वे च प्रत्येक स दा संमीलितवज्रमयकपाटयुगले स्याताम्। अत एव यमलानि समस्थितानि युगलानि द्वयरूपाणि घनानि निश्छिद्राणि कपटानि तैः दुष्प्रवेशे, तथा नित्यमन्धकारतमिस्रगौ तुल्यार्थी प्रकर्षपराविति प्रकृष्टान्धकारं ययोस्ते तथा विशेषणद्वारा / अत्रार्थे हेतुमाहव्यपगतं ग्रहचन्द्र सूर्यनक्षत्राणां ज्योतिर्यतः स एतादृशः पन्था ययोस्ते तत्तथा। अथवा- व्यपगता ग्रहाऽऽदीनां ज्योतिषश्चानेः प्रभा ययोस्ते च तथा यावत्प्रतिरूपे। अत्र यावत्करणात् 'पासाईया" इत्यादि विशेषणत्रयम्- "अच्छाओ' इत्यादीनि वा विशेषणानि यथासंभव ज्ञेयानि। ते गुहे नामतो दर्शयति- तद्यथा- तमिस्रा गुहा चेव, खण्डप्रपाता गुहा चेव। चैवशब्दौ द्वयोस्तुल्यकक्षताद्योतनााँ, तेन पश्चिमभागवर्तिनी तमिस्रा, पूर्वभागवर्तिनी खण्डप्रपाता, इमे द्वे अपि समस्वरूपे वेदितव्ये इति / (तत्थ णमित्यादि) सर्वमेतद्विजयदेवसमगमकमिति व्याख्यातप्राय, नवरं कृतमालकस्तमिस्राधिपतिः, नृत्तमालकः खण्डप्रपाताधिपतिरिति। अथात्र श्रेणिप्ररूपणायाऽऽहतेसि णं वणसंडाणं बहुसभरमणिज्जाओ भूमिभागाओ वेअद्धस्स पव्वयस्स उभओ पासिं दस दस जोअणाई उड्डे उप्पइत्ता इत्थ दुवे विज्जाहरसेढीओ पण्णत्ताओ, पाईणपडीणाययाओ उदीणदाहिणवित्थिण्णाओ दस दस जोअणाई विक्खंभेणं पव्वयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं वणसंडेहिं संपरिक्खित्ताओ ताओ णं पउमवरवेइयाओ अद्धजोअणं उड्ढे उच्चत्तेणं पंचधणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओणेयव्वो वणसंडा वि पउमवरवेइयासमगा आयामेणं वण्णओ। विज्जाहरसेढीणं भंते ! भूमीणं के रिसए आयारभावपडोयारे पण्णत्ते? गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते / से जहा णाम ए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोभिए। तं जहा-कित्तिमेहिं चेव, अकित्तिमेहिं चेव / तत्थ णं दाहिणिल्लाए विजाहरसेढीए गगणवल्लभपामोक्खा पण्णासं५०विञ्जाहरणगरावासा पण्णत्ता / उत्तरिल्लाए विज्ञाहरसेढीए रहने उरचक्कवालपामोक्खा सहिं 60 विज्जाहरणगरावासा पण्णत्ता। एवामेव सपुवावरेणं दाहिणिलाए उत्तरिल्लाए विजाहरसेढीए एगंदसुत्तरं विज्ञाहरणगरावाससयं 110 भवतीतिमक्खायं / ते विजाहरणगरा रिद्धस्थिमिअसमिद्धा पमुइअजणजाणवया ०जाव पडिरूवा तेसुणं विज्जाहरणगरेसु विज्जाहररायाणो परिवसंति महयाहिमवंतमलयमंदरमहिंदसारा रायवण्णओ भाणिअव्वो। विजाहरसेढीणं भंते ! मणुआणं के रिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! ते णं मणुआ बहुसं