________________ पचक्खाण 117 - अभिधानराजेन्द्रः - भाग 5 पञ्चक्खाण लि गाथाऽर्थः / / 66 / / मूलद्वारगाथायां गतं तृतीयद्वारम् / इयाणि परिसा, गाय पुत्ववन्निया सामाइयनिजुत्तीए सेलघणकुडगचालणि इचादि। इह नुष सविसेस भन्नइ। परिसा दुविहाउवट्ठिया, अणुवडिया य। उवट्ठियाए कहेयन्यं, अणुवट्टियाए न कहेयव्वाजा उवडिया सा दुविहा-सम्मोवडिया, मिच्छोवट्टिया य / मिच्छोवट्ठिया जहा अज्जगोविंदो, तारिसाण न वट्टइ कहेउं / सम्मोवट्टिया दुविहा-भाविया, अभाविया य / अभावियाए न बट्टइ। भाविया दुविहा-विणी० या, अविणीया य। अविणीया न वट्टइ। विणीयाए कहंयव्वं / विणीया दुविहा-वक्खित्ता, अव्वक्खित्ता य / अक्खिता सुणेइ कम्मं च किंचि करेइ, खिप्पं ति वा अन्नं वावारं करेइ। अव्यरिखता न किचि अन्नं करेइ, केवलं सुणेइ। अव्वक्खित्ताए कहेयव्यं / अव्वक्तित्ता दुविहा-उवउत्ता, अणुवउत्ता य / अणुवउत्ता जा सुणेइ अन्नमण वा चिंतेइ। उवउत्ता जा तञ्चित्ता तम्मणा। उवउत्ताए कहेयव्वं / ' तथा चाह- ''सोउं उवट्टियाए (गाहा७०)" गतार्था / एवमेसा उवट्ठिया सम्मोवट्टिया भाविया / विणीया अव्वक्खित्ता उवउत्ता य पढमपरिला जोन्गा कहणाए, सेसाओ तेवट्टि परिसाओ अजोग्गाओ अजोगणा इमा पढना उवट्टिया सम्मोवट्टिया भाविया। विणीया अव्यक्खित्ता अणुवउत्ता एसा पढमा अजोग्गा। एवं तेवट्टि पिभाणियव्वाओ। उवट्टिया सम्मोवडिया भादिया। विणीए य होइवक्खित्ता उवउत्तिगाय जोगा। सेसा अजोग्गाओ तेवट्ठिा एवं पचक्खाणं पढमपोरिसीए कहिजइ। तव्वइरित्ताए न कहेयव्वं / न केवलं पचक्खाणं, सव्वसवि आवस्सयं, सव्वमवि सुयनाणं ति।" मूलद्वारगाथायां परिषदिति गतम् / अधुना कथनविधिरुच्यते / तत्रायं वृवाद:- "काए विहीए कहेयव्यं, पढम मूलगुणा कहिजंति पाणातिवायवेरमणाति, ततो साधुधम्मे कहिते पच्छा असत्तिट्ठस्स सावगधम्मो, इयरहा करिखते सत्तिट्टो विसावगधम्म पढमसोउंतत्थेव विधिति करेइ, उत्तरगुणेसु वि छम्मासियं आइकारंजं जस्स जोग्ग पचक्खाणं तं तस्स असढेण कहेयव्यं / ' ||7|| आ०६अ। आ० चू०। अथवाऽयं कथनविधिःआणागिज्झो अत्थो, आणाए चेव सो कहेयव्वो। दिढतिय दिट्ठता, कहणविहि विराहणा इहरा // 71 / / आज्ञा आगमः, तद्ग्राहस्तद्विनिश्चितोऽर्थः-अनागतातिक्रान्तप्रत्याख्यानाऽऽदिः, आज्ञयैवाऽऽगमेनैवाऽसौ कथयितव्यो, न दृष्टान्तेन तथा दार्शन्तिकः दृष्टान्तपरिच्छेद्यः प्राणातिपाताऽऽद्यनिवृत्तानामेते दोषा भवन्त्येवमादिः, दृष्टान्तात् दृष्टान्तेन कथयितव्यः / कथनेऽयं विधिरेष कथनप्रकारः प्रत्याख्याने वा / यद्वा-सामान्येनेवाऽऽज्ञाग्राह्योऽर्थः सौधर्माऽऽदिशज्ञयवासौ कथयितव्यः, न दृष्टान्तेन, तत्र तस्य वस्तुनोऽसम्भवाता तथा दार्टान्तिक उत्पादाऽऽदिमानात्मा, वस्तुत्वाद्घटवदित्येवमादिदृष्टान्तात् कथयितव्यः / एष कथनविधिः, विराधना इतरथा त्रिपर्ययोऽन्यथा, कथनविधेरप्रतिपत्तिहेतुत्वात् अधिकतरसंमोहा-दिति गाथाऽर्थः // 71 / / मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः। (22) प्रत्याख्यानफलमपचक्खाणस्स फलं, इह परलोए अ होइ दुविहं तु / इहलोए धम्मिलाई,दामन्नगमाइ परलोए।७२।। प्रत्याख्यानस्योक्तफललक्षणस्य फलं कार्यमिह लोके परलोके च भवति द्विविध द्विप्रकारम् / तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः। तथा चाऽऽह.. इहलोके धम्मिल्लाऽऽदय उदाहरणम्। दामनकाऽऽदयः परलोके इति गाथाऽक्षरार्थः // 72 // कथानके तु- "धम्मिल्लोदाहरणं धम्मिल्लहिंडीओ* नायव्वं / आदिशब्दतो आमोसहिमाइया घेप्पंति।दामन्नगोदाहरणं तुरायपुरे नयरे एगो कुलपुत्तगजातीओ, तस्स जिणदासो मित्तो, तेण सो साहुसगासं नीओ। तेण मच्छमंसस्स पचक्खाणं गहियं / दुभिक्खे मच्छाहारो लोगो जाओ। इयरो विसालएहिं महिलाए य खिंसिज्जमाणो गओ उविन्नो दह मच्छ दटुं, पुणरावत्ती जाया। एवं तिन्नि दिवसे तिन्नि वारे गहिया, मुक्का य। अणसणं काउ रायगिहे नयरे मणियारसेट्ठिपुत्तो दामन्नगो नामेण जाओ। अट्टवरिसस्स कुलं मारीओ छिन्नं, तत्थेव सागरपोयसत्थवाहस्स गिहे चिट्टइ। तथ्य रायगिहे साहू भिक्खट्टे पविट्ठा। साहुणा संघाडयलस्स कहियएयस्स गिहस्स एसदारओ अहिवती भविस्सइ। सुयं सत्यवाहेण, पच्छन्नं चंडालाण अप्पिओ। तेहिंदूर नेउं अंगुलिंछेत्तुं भेसिओ निव्यिसओ कओ, नासतो तरसेव गोसंघिएण गहिओ, पुत्तो त्तिजोव्वणत्थो जाओ। अन्नया सागरपोओ तत्थ गओ, तं दद्रूण उवाएण परियणं पुच्छइ-को एस? / कहिवं अणाहो त्ति इहागओ इमो। सोऽतिभीओ लेहं दाउं घरं पावहि त्ति विसिज्जओ। गबो रायगिहस्स बाहिं परिस्संतो देवउले सुयइ, सागइपोयधूया विसा नाम कन्नगा, तीए अचणियावावडाए दिट्ठो पिउमुद्दमुद्दियलेह दटुंवाएइ-एयरसदारयस्स असोहियमक्खियपायन विसं दायव्वं, अणुसारफु सणोवि मुद्देइ नगरं पविट्ठा वि सा अणेण विवाहिया। आमओ सागर पोयओ, माइधरअच्चणियाविसजणं सागरपोयस्स पुत्तभरण सोउं सागरपोओ हियउडभेदेण मओ, रन्ना दामन्नगो घरसामी कओ, भोगलंभिद्धी जाया। अन्नया पुव्वावरएहे मंगलिएहिं पुरओ से उग्गीयं-"अणुपुंखमावहता, वि अणत्था तस्स बहुगुणा हों ति / सुहदुक्खकच्छपुडओ, जस्स कयंतो वहइपक्खं॥१॥ सोउंसयसहस्स मंगलियाणं देइ / एवं तिण्णि वारा तिणि सयसहस्साणि। रन्ना सुयं पुच्छिएण सव्वो रनं सिट्ठ, तुडेण रण्णा सेट्ठी ठविओ। बोहिलाभो, पुणो धम्माणुहाणं, देवलोगागमणं / एवमाइ परलोए। अहवा सुद्धेण पचक्खाणेण हेवलोयगमण पुण बोहिलाभो सुकुलपच्चयादिसोक्खपरंपरेण सिद्धिगमण, केसिं च पुण तेणेव भवगहणेण सिद्धिगमणं भवतीति।" / अत एव प्रधानफलोपदर्शननोपसंहरन्नाहपच्चक्खाणमिणं से-विऊण भावेण जिणवरुद्दिढें / पत्ता अणंतजीवा, सासयसुक्खं लहुं मुक्खं // 73 // प्रत्याख्यानमिदमनन्तरोक्तमासेव्य भावेनान्तःकरणेन जिनवरोद्दिष्ट तीर्थकरकथितं प्राप्ता अनन्तजीवाः, तार्यस्वरुपकथन एव प्रवृत्तिहेतुत्वात् तत्रोक्तमित्यनपराध एवेत्यलं विस्तरेण / उक्तोऽनुगमः। आब० ६अ० / (प्रत्याख्याने मृषावादो पडिसेवणा' शब्देवक्ष्यते) तीर्थकृता महाव्रतरुपस्य प्रत्याख्यानस्य परिमाणम् / अधुन प्रत्याख्यानद्वारमाह-प्रथमजिनस्य ऋषभस्वामिनोऽन्तिमजिनस्य वीरस्वामिन इदं प्रत्याख्यानयदुत पञ्च यमाः, प्राणातिपातनिवृत्त्यादीनिपञ्च महाव्रतानि, शेषाणामजितस्वामिप्र* धम्मिलहिगडनिमकग्रन्थात्। यथावसुदेवहि एडी।