________________ पच्चक्खाण 118 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण भृतीनां मध्ममानां द्वाविंशतितीर्थकृतां चत्वारो यमाः, मैथुनववर्जाणि शेषाणि चत्वारि महाव्रतानीत्यर्थः / तेषां मैथुनस्य परिप्रहेऽन्तर्भावविवक्षणात- "नापरिगृहीता स्त्री परिभुज्यते " इतिन्यायात् / आ० म०१ अ०१खण्ड। (23) साम्प्रतं प्रत्याख्याता उच्यतेपञ्चक्खाएण कया, पचक्खादितए वि सूआ उ। उभयमवि जाणगेअर, चउभंगो गोणिदिटुंतो॥६५।। मूलगुण उत्तरगुणे, सव्वे देसे अ तह य सुद्धीए। पञ्चक्खाणविहिन्नू, पच्चक्खाया गुरु होइ॥६६|| प्रत्याख्याता गुरुः, तेन प्रत्याख्यात्रा कृता प्रत्याख्याएयितर्यपि शिष्ये सूचा उल्लिङ्गना। न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण संभवति। अन्येतु- "पञ्चक्खाणेण कयं' इति पठन्ति, तत्पुनरयुक्तम्। प्रत्याख्यातुः नियुक्तिकारेण साक्षादुपन्यस्तत्वात्। सूत्रानुपपत्तेः प्रत्याख्यापयितुरपि तदन्तरङ्गत्वादिति / अत्र च ज्ञातर्यज्ञातिरेव चतुर्भङ्गो भवति। तत्र चतुर्भङ्गे गोदृष्टान्त इति गाथासमासार्थः / / 65 / / भावार्थतु स्वयमेवाऽऽहमूलगुणेषु उत्तरगुणेषु च (सव्वे देसे य त्ति) सर्वमूलगुणेषु देशमूलगुणेषु च, एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च / तथा च शुद्धो षड्विधायां श्रद्धानाऽऽदिलक्षणायां प्रत्याख्यानविधिज्ञः अस्मिन्विषये प्रत्याख्यानविधिपेत्तेत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुर्भवति आचार्यो भवति। इति गाथार्थः // 66 / / किइकम्माइंविहिन्नू, उवओगपरो असढभावो अ। संविग्ग थिरपइन्नो, पच्चक्खाविंतओ भणिओ // 67 / / इत्थं पुण चउभंगो, जाणगे इअरम्मि गोणिनाएणं / सुद्धासुद्धा पढम-तिमा उसेसेसु उविभासा॥६॥ कृतिकर्माऽऽदि विधिज्ञः वन्दनाऽऽकाराऽऽदिप्रकारज्ञ इत्यर्थः / उपयोगपरश्च प्रत्याख्यान एवोपयोगप्रधानश्च, अशठभावश्च, शुद्धचित्तश्च, संविज्ञो मोक्षार्थी, स्थिरप्रतिज्ञः न भाषितमन्यथा करोति / प्रत्याख्यापयतीति प्रत्याख्यापयिता शिष्य एवंभूतो भणितस्तीर्थकरगणधरैरिति गाथार्थः / / 67 / / "एत्थ पुण पच्चक्खायंतस्स, पचक्खावेतस्स य चउभंगो, जाणगस्स पच्चक्खाइय सुद्धं पच्चक्खाणं, जम्हा दो वि जाणति किमवि पचक्खायं नमोकारसहियं, पोरिसिमाइयं वा, जाणगो अजाणगस्स जाणवेउं पचक्खाइ, जहा नमोकारसहियादीणं अमुगं पञ्चक्खायं ति सुद्ध, अन्नहा असुद्धं / अयाणगो जाणगस्स पचक्खाइ सुद्धं, पहुसंदिट्ठादिसु विभासा-अयाणगो अयाणगस्स पचक्खाइ असुद्धमेव। एत्थ दिलुतो गावीओ। जइ विगावीणं पमाणं सामिओ विजाणइ, गोयालो वि जाणइ, दोएहवि जाणमाणाणं भितीमोल्लं सुहं सामिओ देह, इयरो गेएहइ इहलोइए चउभंगो। एवं जाणगोजाणगेण पञ्चक्खावेइ सुद्ध, जाणगो अयाणगेण कारणेण पच्चक्खावेंतो सुद्धो, निक्कारणेण सुज्झइ,अयाणगो जाणगेण पचक्खावेइ सद्धो. अयाणओ अयाणएण पचक्खावेइन सुद्धो इतिगाथार्थः॥६८|| आव०६अ०। (24) प्रकीर्णकवार्ताःकश्चित्पारणकोत्तरपारणकयोश्चैकाशनकं विना "सूरे उग्गए अभतट्ठ।" प्रत्याख्याति, यदा पारणकोत्तरपारणकयोश्चैकाशनं करोति तदा "चउत्यभत्तं प्रत्याख्याति इति रीतिर्दृश्यते / तथा - "छठभत्त' इत्यादिकस्थाने तु नास्ति, तदा पारणकोत्तरपारणकयोश्चैकाशनं विनाऽपि "छट्ठभत्तं" इत्यादि प्रत्याख्याति, तत्र को हेतुरिति प्रवे, उत्तरम्-यदैकाशनकसहितोपवासं करोति तदा "सूरे उग्गए चउत्थभत्त अभत्तट्ठ' प्रत्याख्याति पुनरेकाशनकरहितं करोति तदा "सूरे उग्गए अभत्तट्ठ" प्रत्याख्यातीदृगविच्छिन्नपरम्परा दृश्यते / षष्ठप्रमुखप्रत्याख्याने तु पारणके उत्तरपारणके नकाशनकं करोति, अथवा न करोति तथापि "सूरे उग्गए छट्ठभत्तं अट्ठभत्तटुं" इति कथ्यते, तदक्षराणि तु श्रीकंल्पसूत्रसामाचारीमध्ये सन्तीति वोध्यम्। ५८प्र०। सेन०४ उल्ला० / केचन वदन्तिनमस्कार सहितप्रत्याख्याने उदिते सूर्ये भोक्तुं कल्पते, योगशास्त्रे त्वह्रो मुखेऽवसाने च घटिकाद्वयमध्ये भोक्तुं न कल्पते, घटिकाद्वयप्रारम्भोऽपि किं प्रातः कररेखादर्शनात् उत सूर्योदयत इति? प्रश्ने, उत्तरम्-नमस्कार सहितप्रत्याख्यामं सूर्यादारभ्य मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गभयाभोक्तुं न कल्पते, "उग्गए सूरे नमुक्कारसहिअं पचक्खामि" इत्यादि सूत्रव्याख्याने, योगशास्त्रवृत्त्यादौ च तथैव दर्शनादिति / 161 प्र० / सेन०३ उल्ला० / मुत्कलश्रावका नमस्कार त्रयेण नमस्कारिकाऽऽदिप्रत्याख्यानं पारयन्ति, तदक्षराणिक सन्तीति प्रश्ने, उत्तरम्-मुत्कल श्राद्धा नमस्कारत्रयेण नमस्कारिकाऽऽदिप्रत्याख्यानं पारयन्तीत्यवच्छिन्नपरम्पराऽस्ति, परमेतदक्षराणि कुत्रापि दृष्टानि न स्मरन्तीति। ३प्र०ा सेन०३ उल्ला०। त्रिविधाऽऽहारप्रत्याख्यानवता श्राद्धानां रात्रौ यत्सचित्तजलपानं तत्कि ग्रन्थस्थमुत परम्परागतं, तत्र कया युक्त्या दिवसे सचित्तजलं न शुद्ध्यति, रात्रौ च शुद्ध्यतीति प्रश्ने, उत्तरम्-दिवससंबन्धी त्रिविधप्रत्याख्याने "तह तिविहं पचक्खाणे भवणति अपाणगस्स आगारा" इति वचनात् "अपाणस्स" इत्युचारो भवति / तथा च प्रासुकमेव जलं कल्पते, रात्रिकत्रिविधाऽऽहारप्रत्याख्याने तु "पाणस्स" इत्युच्चाराभावात्सचित्तजलमपि कल्पत इति / 182 प्र० / सेन०३ उल्ला० / चम्पकाऽऽदिपुष्पवासितवारिसकलाईवस्तुप्रत्याख्यानवतः श्राद्धस्य पातुंकल्पते, न वेति प्रश्ने, उत्तरम् - सकलाईवस्तुप्रत्याख्यानवतस्तद्वारि कल्पते पातुमिति। 268 प्र० / सेन०३ उल्ला०। योगशास्त्रतृतीयप्रकाशवृत्तौ "शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि।" इति 122 श्लोकव्याख्याने पूर्वगएडूषाऽऽदिकं कृत्वा पश्चात्प्रत्याख्यानं प्रोक्तमस्ति तत्कमिति प्रश्ने, उत्तरम-योगशास्त्रे शुचिभवनप्रकारो लोकप्रसिद्धोऽनुवादपरतया प्रोक्तोऽस्ति न त्ववश्यं विधेयतयेति प्रत्याख्यानवतां गएडूषकरणं विनाऽपि देवपूजा शुद्धयतीति न कश्चिद्विरोधः / 235 प्र० / सेन०३ उल्ला०, शुद्धकालवेलाया नमस्कारसहितप्रत्याख्यानं कृतं भवति। ततो घटिकाद्वयं गृह्यते, किंवा सूर्योदयाद् घटिकाद्वयं गृह्यते, तद् व्यक्त्या प्रसाद्यमिति प्रश्ने, उत्तरम् शुद्धकाल वेलायां नमस्कारसहितप्रत्याख्यानं कृतं भवति.तत आरभ्य घटिकाद्वयं गृह्यते इति।८६प्र०ा सेन०४ उल्ला० नमस्कार सहितप्रत्या - ख्यानस्य फलमधिकं भवति, न वेति प्रश्ने, उत्तरम्-नमस्कारसहितप्रत्याख्यानस्य जघन्यकालमानं घटिकाद्वयं कथितमस्ति / यदा नमस्कारं गणयति तदा प्रत्याख्यानं पूर्णभवतीयापि कथितमस्ति, तस्माद्घटिकाद्वयस्योपरि यावत्कालमुपयोगवान्। सेन०। पौषधिकश्राद्धो द्वितीयदिनप्राभातिकप्रतिक्रमणे ह्यशनाऽऽदिप्रत्याख्यानमिवायऽऽगामिविषयंदेशा वकाशिकमपि कस्मान्न कुरुते, अथ प्रत्याख्यानसा