SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पच्चक्खाण 116 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण अपचक्खाणी०जाव चउरिदिया। सेसा दो पडिसे हेयव्वा पंचिंदियतिरिक्खजोणिया नो पञ्चक्खाणी, अपचक्खाणी वि, पचक्खाणापच्चक्खाणी वि, मणुया तिण्णि वि सेसा जहा नेरइया। (जीवा णमित्यादि) (पञ्चक्खाणि त्ति) सर्वविरताः। (अपचक्खाणि त्ति) अविरताः / (पचक्खाणापचक्खाणि त्ति) देशविरता इति / (सेसा दो पडिसेहेयव्वे त्ति) प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकाऽऽदीनामिति / प्रत्याख्यानं च तजज्ञाने सति स्यादिति ज्ञानसूत्रम्जीवाणं भंते ! किं पञ्चक्खाणं जाणंति, अपच्चक्खाणं जाणंति, पचक्खाणापचक्खाणं जाणंति?1 गोयमा ! जे पंचिंदिया ते तिण्णि, वि अवसेसान पचक्खाणंजाणंति जीवाणं भंते ! किं पचक्खाणं जाणंति, अपचक्खाणं कुव्वं ति, पचक्खाणापचक्खाणं कुव्वंति? जहा ओहिया तहा कुव्वणा। तत्र च (जे पंचिंदिया ते तिन्नि वि ति) नारकाऽऽदयो दण्डकोक्तपञ्चेन्द्रियाः समनस्कत्वात्सम्यग्दृष्टित्वे सति ज्ञपरिज्ञाना प्रत्याख्यानाऽ5दित्रयं जानन्तीति। (अवसेसेत्यादि) एकेन्द्रिययिकलेन्द्रियाः प्रत्याख्यानाऽऽदित्रयं न जानन्ति, अमनस्कत्वादिति / कृतं च प्रत्याख्यानं भवतीति तत्करणसूत्र प्रत्यारख्यावमायुर्बन्धहेतुरपि भवतीत्यायु सूत्रम् - जीवा गं भंते ! किं पञ्चक्खाणनिवत्तियाउया, अपच्चक्खाणणिवत्तियाउया, पञ्चक्खाणापचक्खाणणिवत्तियाउया? गोयमा! जीवाय, वेमाणिया य, पचक्खागनिवत्तियाउया, तिण्णि वि अवसेसा पञ्चक्खाणनिवत्तियाउया। गाहा"पञ्चक्खाणं जाणइ, कुव्वति तेणेव आउनिष्वशी। सपएसुद्देसम्मि य, एमए दंडगा चउरो॥१॥" तत्र च (जीवा णेत्यादि) जीवपदे जीवाः प्रत्याख्यानाऽऽदित्रयनिबद्धाऽऽयुष्का वाच्याः, वैमानिकपदे च वैमानिका अप्येवं प्रत्याख्यानाऽऽदित्रयवता तेषूत्पादात्। (अणसेस त्ति, द्वारकाऽऽदयोऽप्रत्याख्याननिर्वृत्ताऽऽयुषो, यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त इति / भ०६ श०४ उ०। आ०चू० आ०क०। आ०म० (20) प्रत्याख्यानं पर्षदि कथनीयम् - से भूणं भंते ! सव्वपाणेहिं सव्वभूएहिं सव्वजीवहिं सव्वसत्तेहिं पचक्खायमिति वदमाणस्स सुपचक्खायं भवइ, तहा दुपचक्खायं ? गोयमा ! सव्वपाणे हिंजाव सबसत्तेहिं पञ्चक्खायमिति वहमाणस्स सिय सुपचक्खायं भणइ, सिय दुपचक्खायं भवइ / से केणटेणं भंते ! एवं वुच्चइ-सव्वपाणेहिं० जाव सव्वसत्तेहिं० जाव सियदुपञ्चक्खायं भवइ? गोयमा! जस्स णं सव्वपाणेहिं०जाव सव्वतत्तेहिं पच्चक्खायमिति वदमाणस्स नो एवं अभिसमण्णागयं भवइ- इमे जीवा, इमे अजीवा, इमे , तसा, इमे थावरा, तस्स णं सव्वपाणेहिं०जाव सव्वसत्तेहिं पचक्खायमिति वदमाणस्स नो सुपञ्चक्खायं वुप्पचक्खायं भवइ / एवं खलु से दुपचक्खाइए सव्वपाणेहिं०जाव सव्यसत्तेहिं पचक्खायमिति वदमाणे नो सव्वभासं भासइ, भोसं भासं भासइ, एवं खलु स मुसावाई सव्वपाणेहिं०जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजयविरयपडिहयपञ्चाक्खायपावकम्मे सकिरिए असंवुडे एगतदंडे एगंतवाले यावि भवइ / जस्स णं सव्वपाणेहिंजाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स एवं अभिसमण्णागयं भवइ-इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा, तस्स णं सव्वपाणेहिं.जाव सव्वसत्तेहिं पच्चक्खायमिति वयमाणस्स सुपचक्खायं भवइ, नो दुपचक्खायं भवइ, एवं खलु से सुपचक्खाई सव्वपाणेहिं०जाव सव्वसत्तेहिं वयमाणे सचं भासं भासइ, नो मोसं भासइ, एवं खलु से सच्चवाईसव्वपाणेहिं० जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपचक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिए यावि भवइ, से तेणटेणं गोयमा ! एवं वुच्चइ०जाव सिय दुपञ्चक्खायं भवइ। (से दूणमित्यादि) “सिय सुपचक्खायं सिय दुपच्चक्खाय'' इति प्रतिपाद्य यत्प्रथमं दुष्प्रत्याख्यानत्ववर्णन कृतं तद्यथासंख्यन्यायत्यामेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यम्। (नो एवं अभिसमण्णागय भवइ ति) (नो) नैव एवमिति वक्ष्यमाणप्रकारमभिसमन्वागतप्रवगतं स्यात्। (नो सुपचक्खायं भवइत्ति) ज्ञानाभावेव यथावदपरिपालनात्सुप्रत्याख्यातत्वाभावः / (सव्वपाणेहिं ति) सर्वप्राणेषु 4 / (तिविह ति) त्रिविधं कृतकारितानुमतिभेदभिन्नं योगप्राश्रित्य (तिविहेणं ति) त्रिविधेन मनोवाकायलक्षणेन करणेन (असंख्यविरवपडिहवपञ्चक्खायपावकम्मे त्ति) संयतो वधाऽऽदिपरिहारे प्रभतः, विरतो वधाऽऽदेर्निवृत्तः, प्रतिहल्लाहतीतकालसंबन्धीति, निष्दानः प्रत्याख्यातावि चावागतप्रत्याख्यानेन पापानि कर्माणि येन स तथा / ततः संयताऽऽदिपदावां कर्मधारकः / ततस्तविषधादसयतविरतप्रतिहतप्रत्याख्यातथापकर्मा / अत एव (सकिरिए त्ति) कायिक्यादिक्रियामुक्तः स कर्मबन्धनो वा, अत एव(असुवडे त्ति) असंवृताऽऽश्रवद्वारः / अत एव-(एगंतदडे ति) एकान्तेन सर्वधैव परान्दण्डयतीति एकान्तदण्डः, अत एवैकान्तबालः, सर्वथा बालिशोऽज्ञ इत्यर्थः / भ०७ श०२ उ०। (21) साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययनेद्वारशून्यार्थमाहदब्वे भावे अदुहा, पञ्चक्खायव्वयं तु विन्नेयं / दव्वम्मी असणाई, अन्नाणाई उभावम्मि॥६६॥ सोउं उवहिआए, बिणीअवक्खित्ततदुवउत्ताए। एवंविहपरिसाए, पञ्चक्खाणं कहेअव्वं // 70|| द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयम् / द्रव्यप्रत्याख्यातव्यमशनाऽऽदि, अज्ञानाऽऽदि तु भावे, भावप्रत्याख्या व्यति
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy