________________ पचक्खाण 115 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण निनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यचो देशत्त एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात् / इह चोक्तं गाथया- "तिरियाण चारित, निवारियं अहय तो पुणो तेसि सुव्वइ बहुयाण चिय, महव्वयारोदण समए।।१।।" एरिहारोऽपि गाथयैव - "श महव्वयसभा-वे वि चरणपरिणामसंभषो तेसिं / न बहुगुणाणं पि जहा, केवलसंभूइपरिणामो // 2 // " इति। (18) अथ मूलगुणप्रत्याख्यानाऽऽदिमतामेवाल्पत्वाऽऽदि चिन्तयतिएएसिणं भंते ! जीवाणं मूलगुणपचक्खाणीणं उत्तरगुणपञ्चक्खाणीणं अपचक्खाणीण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्योवा जीवा मूलगुणपञ्चक्खाणी, उत्तरगुणपञ्चक्खाणी असंखेज्जगुणा, अपचक्खाणी अणंतगुणा। एएसिणं भंते ! पंचिंदियतिरिक्खजोणियाणं पुच्छा?गोयमा ! सव्वत्योवा जीवापंचिंदियतिरिक्खजोणिया मूलगुणपञ्चक्खाणी, उत्तरगुणपचक्खाणी असंखेज्जगुणा, अपच्चक्खाणी असंखेजगुणा। एएसि णं भंते ! अणुस्साणं मूलगुणपचक्खाणीणं पुच्छा? गोयमा ! सव्वत्योवा मणुस्सा मूलगुणपञ्चक्खाणी, उत्तरगुणपञ्चक्खाणी संखेज्जगुणा, अपचक्खाणी असंखेजगुणा / जीवा णं भंते ! किं मूलगुणपञ्चक्खाणी, देसमूलगुणपचक्खाणी, अपचक्खाणी? गोयमा ! जीवासव्वमूलगुणपचक्खाणी वि, देसमूलगुणपचक्खाणी वि, अपचक्खाणी वि / नेरइयाणं पुच्छा? गोयमा ! नेरइया नो सव्वमूलगुणपचक्खाणी, नो मूलदेसगुणपबक्खाणी, अपचक्खाणी वि / एवं०जाव चउरिं दिया / पंचिंदियतिरिक्खपुच्छा ? गोयमा ! पंचिंदियतिरिक्खा नो / सवमूलगुणपञ्चक्खाणी वि, देसमूलगुणपचक्खाणी वि, अपचक्खाणी वि ! मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया। एएसिणं भंते ! जीवाणं सव्वमूलगुणपञ्चक्खाणीणं देसमूलगुणपञ्चक्खाणीणं अ पञ्चक्खाणीण य कयरे कयरे०जाव विसेसाहियावा? गोयमा ! सव्वत्योवा जीवा सव्वमूलगुणपञ्चक्खाणी, देसमूलगुणपच्चक्खाणी असंखेज्जगुणा, अपचक्खाणी अनंतगुणा। एवं अप्पावहुयाणि तिण्णि वि जहा पढमिल्लए दंडए, नवरं सवत्योवा पंचिंदियतिरिक्खजोणिया, देसमूलगुणपञ्चक्खाणी अपचक्खाणी असंखज्जगुणा / जीवाणं भंते! किं सवुत्तरगुणपञ्चक्खाणी, देसुत्तरगुणपञ्चक्खाणी, अपचक्खाणी? गोयमा! जीवा सव्वृत्तरगुणपचक्खाणी, तिण्णि वि पंचिंदियतिरिक्खजोणिया मणुस्सा, एवं चेव सेसा अपच्चक्खाणी०जाव वेमाणिया। एएसि णं भंते ! जीवाणं सव्वुत्तरगुणपचक्खाणीणं अप्पाबहुगाणि तिण्णि वि जहा पढमे दंडए० जाव मणुस्साणं॥ (एएसिणमित्यादि) (सव्वत्थोवा जीवा मूलगुणपचक्खाणी ति) देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसंख्येयगुणत्वात् / इह च सर्वविरतेषु ये उत्तरगुणवन्तस्तेऽवश्य मूलगुणवन्तो, वस्तु स्यादुत्तरगुणयन्तः, स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो त्राखाः तेश्वेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात् / तेऽपि च मूलगुणिभ्यः संख्यातगुणा एव, नासंख्यातगुणाः, सर्वयतीनामपि संख्यातत्वात् / देशविरतेषु पुनर्मूलगुणवद्भ्यो भिन्ना अप्युत्तरगुणिनो लभ्यन्ते, ते च मधुमासादिविचित्राभिग्रहवशाबहुतरा भवन्तीति कृत्या देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भ्योऽसंख्यातगुणत्वं भवत्यत एवाऽऽह- "उत्तरगुणपचक्खाणी असंखेज्जगुण त्ति, अपचक्खाणी अणतगुण त्ति / " मनुष्यपञ्चेन्द्रियतिर्यञ्च एव प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव, वनस्पति-प्रभृतिकत्वासेवामनन्तगुणत्वमिति। मनुष्यसूत्रे- "अपञ्चक्खाण्णी असंखेज्जगुण त्ति / " यदुक्तं तत्सम्मूछिमप्रहणेनावसेयम् / इतरेषां संख्यातत्वादिति / (एवं अप्पाबहुगाणि तिण्णि वि जहा पढमिल्लदंडए त्ति) तत्रैकं जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियतिरश्वा, तृतीयं तु मनुष्याणाम्। एतानि य यथा निर्विशेषणमूलगुणाऽऽदिप्रतिबद्धे दण्डके उक्तानि, एवमिह त्रिण्यपि वाच्यानि / विशेषमाह- "नवरमित्यादि।" (पंचिंदियतिरिक्खजोणिया मणुस्सा य एवं चेव त्ति) यथा जीवाः सर्वोत्तरगुणप्रत्याख्यान्याङ् य उक्ता एवं पञ्चेन्द्रियतिर्यचो मनुष्याश्च वाच्याः। इह पञ्चेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयम्। देशविरताना देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति। भ०७ श०२ उ०। (16) जीवाः? प्रत्याख्यानिनोऽप्रत्याख्यानिनो वाजीवाणं भंते ! किं पचक्खाणी, अपचक्खाणी, पचक्खाणाऽपचक्खाणी? गोयमा ! जीवा पचक्खाणी वि, अपचक्खाणी वि। एवं तिण्णि वि, एवं मणुस्सा वि / पंचिंदियतिरिक्खजोणिया आदिल्लविरहिया सव्वे अपचक्खाणी०जाव वेमाणिया / एएसि णं भत्ते ! जीवाणं पच्चक्खाणीणं०जाव विसेसाहिया वा? गोयमा! दृष्वत्योवा पञ्चक्खाणी, पचक्खाणापचक्खाणी असंखेजगुणा, अपचक्खाणी अणंतगुणा। पंचिंदियतिरिक्खजोणिया सव्वत्थोवा पच्चक्खाणापचक्खाणी अपचक्खाणी असंखेज्जगुणा, मणुस्सा सव्वत्योवा पञ्चक्खाणी, पचक्खाणापचक्खाणी संखेजगुणा, अपचक्खाणी असंखेज्जगुणा / भ०७ श०२ उ०। जीवा णं भंते ! किं पचक्खाणी, अपचक्खाणी, पञ्चक्खाणापचक्खाणी? गोयमा ! जीवा पचक्खाणी वि, अपच्चक्खाणां वि, पचक्खाणापञ्चक्खाणी वि।सव्वीजीवाणंएवंपुच्छा? गोयमा! नेरझ्या