________________ भय 1382 - अभिधानराजेन्द्रः - भाग 5 भयग वेन व्याप्तं जातं, तस्य पूर्वोक्तरूपस्याखण्डज्ञानराज्यस्य न खण्डितंन / मोहनीयकर्मभेद इति। आव०५ अ०! दूषितं मिथ्यात्वविपर्याससंशयाऽऽशंसाऽऽदिभिराज्यं ज्ञानं स्वभाव- भयकारण न० (भयकारण) भयहेतौ, "भयकारण तु तिविहं / ' विविधे नुयायी बोधस्तदेव राज्ञो भावः कर्म वा राज्य तेजोज्ञानप्रकाशो यस्येति बाह्ये भयकारणे दिव्यमनुष्यतिर्यग्भेदभिन्न इति। आव०५ अ०। यावत् तस्य / साधोोगितः कुतः कस्मात्, भयं-भीतिर्भवत् ? न भयग नि० (भृतक) भू-क्त-स्वार्थे कन्। भियते पोष्यते स्मेति भृतः / स कस्मादपि ! यदुक्तं प्रशमरतौ-आचाराध्ययनोक्तार्थभावनाचरणगुप्त एवानुकम्पिनो भृतकः / कर्मकरे, स्था०४ ठा०१3०1 भृतका मूल्यतः हृदयस्य / न तदस्ति कालविवरं, या वचनाभिभवनं स्यात् // 1 // " कर्मकरा इति। स्था० 4 ठा०१3०। पिं०। भृतको नियतकालमवधि इति / / 8|| अष्ट०१७ अष्ट। कृत्वा वेतनेन कर्मकरणाय धृतः / जं० 2 वक्ष० / जी० / भृतको भयंकर त्रि० (भयङ्कर) भयं करोति कृ अच्-मुम् च / भयज-नके, वेतनेनोदकाऽऽद्यानयनविधायीति। दशा०६ अ० / भृत्या धनिनां गृहे ''भयंकरा येह परला नैव च।" वाच०। सूत्रा०२ श्रु०७ अ०। प्रश्न०। दिन पाटकाऽऽदिमात्रेण तदादेशकरणाय प्रवृत्तो भृतकः / ग०१ अधि० / रसभेदे, डुण्डुलविहगे च। पुं०।वाच०। अप्रशस्तमनोविनयभेदे, ग०१ ध० / "भयगाण त्ति संधाण न कायव्वं / ' ध० 2 अधि० / प्रति० / अधि० / गौणनाम्ना प्राणवधे च / प्रश्न०१ आश्र० द्वार। पोषिते, भ० 12 श०७ उ०। भृतका आबालत्वात् पोषिताः / ज्ञा०१ भयंझाण न० (भयध्यान) भयं मोहान्तर्गता नोकषायरूपा प्रकृतिस्तस्य श्रु०२ अ०। भृतको भक्तदानाऽऽदिना पोषितः। प्रश्न०२ आश्र० द्वार। ध्यानं भयध्यानम्। ध्यानभेदे, कृतगजसुकुमारापसर्गस्य सोमिलस्येव। दुष्कालाऽऽदी निश्रिते च। जं०२ वक्ष०। आतु०। सचतुर्विधःभयंत त्रि० (भजमान) भज-शानच् ।न्यायाऽऽगतद्रव्याऽऽदौ विभाजके चत्तारि भयगा पण्णत्ता तं जहा-दिवसभयए, जत्ताभयए, सेवके च। वाच०। सेवा कुर्वति च।बृ०३ उ०। आ० चू०। आव०।। उच्चत्तभयए कव्वाडभयए। स्था०४ ठा० १ठा०। * भदंत पुं० भट्टारके, उपा०२ अ०। परमकल्याणयोगिनि, "उवव- (व्याख्या 'पुरिसजाय' शब्देऽस्मिन्नेवभागे 1016 पृष्ठ गता) पिणओ भयतेहिं / " व्य०१ उ०॥ इयाणिं भयगमाह - *भयान्त पुं० भयस्य-भीतेरन्तहेतुत्वात् भयान्तः। भयान्तहेतौ, जं०१ दिवसभयए य जत्ता, कव्वाले चेव होति उव्वत्तो। वक्ष०। भयगो चउदिवहो खलु, न कप्पती तारिसे दिक्खा // 425 / / भयंतमित्तपुं० (भजमानमित्र) भरुकच्छदेशस्थे जिनदेव, स्याऽऽवार्यस्य भयगो चउव्विहो-दिवसभयगो, जत्ताभयगो कव्वालभयगो, उच्चत्तभशिष्ये स्वनामख्याते साधौ, आव० 4 अ०। यगो य / एस ताव संखेवतो चउव्यिहो विन कप्पति दिक्खेउं! मयंतवंदणय न० (भजमानवन्दनक) भजमानं मां भजते सेवायां पतितः, एतेसिं चउण्ह वि सरूवमिभंअग्रे वा मम भजन करिष्यति अतोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीति बुझ्या वन्दनं भजमान-वन्दकम्। द्वादशे वन्दनकदोषे, ध०२ दिवसे दिवसे घेप्पति, छिपणेण धणेण दिवसें देवसियं। अधि०। आ० चू०। जत्ताएँ होति गमणं, उभयं वा एत्तियधणेणं / / 426|| वन्दनकमधिकृत्य द्वादशकं दोषमाह सव्वस्सिं दिणे छिन्ने वा दिणे एत्तिएहिं रूवमेहिं तुमे मेकम्मकायव्यं, एवं भयति भयस्सति व मम, इह वंदति ण्होरगं णिवेसंतो। दिणे दिणे भयगो घेप्पति। सो दिणे अपुन्ने णो कप्पति पव्वावेउ / इमो जत्ताभयगोदस जोयणाणि मम सहायेण एगागिणो वा गतव्वं एत्तिएण एमेव य मेत्तीए, गारवसिक्खाविणीतोऽहं / / धणेण, ततो पातो। ते इच्छा। अन्ने उभयं भणंति-गंतव्यं, कम्मं च से स्मर्तव्यम् आचार्य ! भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरक कायव्वं ति। निवेशयन् वन्दते। किमित्याह एष तावद् जने अनुवर्त्तयति मा, सेवायां इमो कव्वालभयगो - पतितो मे वर्तते इत्यर्थः / अग्रे वा मम भजनं करिष्यत्यसौ ततश्चाहमपि वन्दनकसत्कं निहोरकं निवेशयामीत्याभिप्रायवानका वन्दनेतद्भजमान कव्वाल उड्डुमादी, हत्थभित कम्ममेत्तियधणेणं। वन्दनकम्। बृ०३ उ०। आव०। प्रव०। (उत्तरार्द्धव्याख्या तु 'वंदणगदोस' एचिरकालो वा ते, कायव्वं कम्भ जं वेत्ति // 427 // कव्वालो-खितिखगओ उड्डुमादी, तस्स कम्ममप्पिणिज्जतिदो तिन्नि भयंता त्रि० (भक्तो सेवके, उपा०२ अ०। औ०। वा हत्था खातितव्या, छिन्न अच्छिन्नं वा एत्तियं ते धणं दाहामिति / इमो भयंतार त्रि० (भयत्रातृ) भयात्त्रातरि, उपा०२ अ01 अनुस्वार स्त्वला उच्चत्ते भयगो-तुम मम एचिरकालं कम्मंकायब्वं, अहंभणामि, एत्तिय क्षणिकः। औ०। सूत्रा०। ते धणं दाहामि त्ति। भयकम्म न० (भयकर्मन्) यदुदयेन भयवर्जितस्यापि जीवस्येहलो इमा जत्ताभयगे पव्वावणविहीकाऽदिसप्तप्रकारं भयमुत्पद्यते तद्भयकर्म / नोकषा यवेदनीयकर्मभेदे, कतजते गहियमोल्ले, गहिते अकयम्मि णत्थि पव्वजा। स्था०६ ठा० / भयं मोहान्तर्गता नोकषायारूपा प्रकृतिः / आतु०। भय पटवावेते गुरुगा, गहिते उड्डाहमादीणि!|४२८|| शब्दे)