________________ भयग 1383- अभिधानराजेन्द्रः - भाग 5 भयट्ठाण कयाए जताए गहिए मोल्ले अगहिए वा कप्पइ पटवावेउंगहिए मुल्ले बंधोदवणं करेस्सति त वेल्लस्स वि कप्पति। भयगे त्ति गतं / नि० चू० अकयाए जत्ताए णो कप्पति। सेस कंट कव्वालो वि एवं चेव। उच्चत्तभयगो 11 उ०। विकाले अपुन्ने न दिक्खिज्जति। भयजणणी स्त्री० (भयजननी) सन्त्रासकारिण्याम्, बृ०१ उ०२ प्रक०। इयाणिं कम्मे बद्धभयगाण य जे कप्पंति। न कप्पति वा ते भंगविगप्पण भयज्झवसाण न० (भयाध्यवसान) अध्यवसान दे, तच्च यथा विसेसिता भणति गजसुकुमारमारकस्य सोमिलस्य। आ० चू०११०॥ छिण्णमछिण्णे य धणा, वावारिकाल इस्सरो चेव / भयट्ट त्रि० (भयार्त) भीते, प्रश्न०२ सम्ब० द्वार। सुत्तऽत्थजाणएणं, अप्पाबहुयं च णायव्वं // 426 / / भयद्वाण न० (भयस्थान) भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामः, पुवस्स इमा विभासा तस्य स्थानान्यश्रया भयस्थानानि / भयाऽऽश्रये, स्था०। वावारे काले धणे, छिण्णमछिण्णे य अट्ट भंगा तु / तच्च सप्तविधम् - साविऍ गहितें अकए, मोत्तुं सेसेसु दिक्खंति // 430 / / सत्त भयट्ठाणा पण्णत्ता / तं जहा-इहलोगभए ? परलोगभए छिण्णो वावारो, छिण्णो कालो. छिपण धणं, छिण्णं नाम-अमुर्ग कम्म 2, आदाणभए 3, अकम्हाभए 4, वेयणाभए 5, मरणभए 6, कायव्वं एत्तिगं कालं एत्तिएण्ण धणेणं ति। एस पढ़मभंगो। वितियभंगे धणं असिलोगभए / अच्छिएणं / एवं अट्ट भंगा कायव्वा / एतेसिं अट्ठण्ह भंगाण वावारे छिपणे भय-मोहनीयप्रकृतिसमुत्थ आत्मपरिणामः, तस्य स्थानान्याश्रया अछिन्ने वा काले विछिण्णाछिणे सक्खीणं पुरतो साविते धणे छिण्णे भयस्थानानि, तत्र मनुष्याऽऽदिकस्य सजातीयादन्य स्मान्मनुष्यदेरेव पहिते अकए य कम्मे ण दिक्खति, सेसेसु दिक्खंति, ते य सेसा वि सकाशाद्यद्भयं भवति तदिहलोक भयम् / इहाधिकृतमीतिमतो जाती चउत्थछट्टमभंगा, अधव सेसत्ति अट्ठसु वि भंगेसु सक्खिपुरतो असाविए लोक इहलोकस्ततो भयमिति व्युत्पत्तिः। तथा विजातीयादन्यस्मात्तिर्यग् धणे छिपणे अछिण्णे वा अगहिते कए अकए वा कम्मे दिक्खांत। देवाऽऽदेः सकाशान-मनुष्याऽऽदीनां यद्भयं तत्परलोकभयं, आदीयते इयाणि पुणो एयं चेव विसेसे त्ति - इत्यादानं धनं तदर्थ चौराऽऽदिभ्यो यद् भयं तदादानभयं अकस्मादेव गहिते व अगहिते वा, छिण्णाघणे सावए ण दिक्खें ति। बाह्यानिमित्तान पेक्षं गृहाऽऽदिष्यवस्थितस्य रात्र्यादौ भयमकरमाद्भयम्। वेदना-पीड़ा तद्भयं वेदनाभयम् / मरणभयं प्रतीतम् / अश्लोकभयम अच्छिण्णधणे कप्पति, गहिते वा अगहिते वा वि / / 431 // कीर्तिभयम् / एव हि क्रियमाणे महदयशो भवतीति तद्यान्न प्रवर्तते इति। पढमततियपंचमसत्तमे य बावारकालेसु छिण्णाछिण्णेसु सक्खिपुरतो स्था०७ठा०। सावितेसु गहिते अगहिते वा छिण्णधणे ण दिक्खेति / किं कारणम् ? उच्यते-सो भणेजमए सक्खिपुरतो सावित ति। अन्नं च मए अन्नो विन उक्तं चगहितो तुज्झ अज्झाएति / अच्छिण्णं पुण धणे कप्पति, किं कारणं? इहपरलोयाऽऽपाणाम - कम्हा आजीव मरणमसिलोए। जम्हा मोल्लस्स परिमाण न कथ, अकते ये परिमाणे ववहारो न लब्भति। सत्तभयहाणाई, इमाईं सिद्धतभणियाई॥११३४।। "इस्सरे त्ति (426)" अस्य व्याख्या - भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानान्याश्रया जत्थ पुण होति छिण्णं, थोवो कालो व होति कम्मस्स / भयस्थानानि, तत्रा मनुष्याऽऽदिकस्य सजातीयादन्यस्मान्मनुष्यातत्थ अणिस्सरें दिक्खा, ईसरो बंधं वि कारज्जा // 432 / / ऽऽदेरेव सकाशाद्यद्भयं तदिहलोक भयम्। इहाविकृतभीतिमतो जन्तो तिौ यो लोकस्ततो भयमिति व्युत्पत्तेः १।तथा परस्माद्विजातीयात्तिर्यधणं च छिपणं बहुंच कम्मं कयं च थोवं सेस, कालो विथोवो अत्थति। गदेवाऽऽदे सकाशान् मनुष्याऽऽदीनां यद्वयं तत्परलोकभयं 2, तथा एरिसे कम्मे कप्पति, जदि अणीसरोतो दिक्खिजति, ईसरो पुण थोवं आदीयते इत्यादानं तदर्थ मम सकाशादयमिदमादास्यतीति यचौराऽऽकम्मसेसं चपला वंधितुं पि कारावेज। दिभ्यो भयं तदादानभयं 3, तथा अकस्मादेव बाह्यनिमित्तानपेक्षं गृहाऽऽकिं कारण इस्सरेण कप्पति, अणीसरे कप्पइ ? दिष्येव स्थितस्य रात्र्यादौ भयमकस्माद्यं 4, तथा धनधान्याऽऽदिततो भन्नति हीनोऽहं दुःकाले कथं जीविष्यामीति दुःकालपतनाऽऽद्याकर्णनाद्भयम्, घेत्तुं समयसमत्थो, रायकुले अत्थहाणि कते। आजीविकाभयं 5, नैमित्तिकाऽऽदीना मरिष्यसि त्वमधुनेत्यादि कथिते पेल्लस्स तेण कप्पति, रोद्दोरुसवीरिए वा वि॥४३३।। भयं मरणभयम्।६ अकार्यकरणोन्मुखस्य विवेचनायां जनापवादमुत्प्रेक्ष्य तं पव्वावितं सेसो दरिदो सयं अप्पणो घेत्तुमसमत्थो अधमो दरिद्दो भय लोकभयमिति 7 / इमानि सप्त भयस्थानानि सिद्धान्ते भणितानि। रायकुलं गच्छति दूतगेण कडति, तत्थधणक्खतो भवति, द्रव्याभावात्तं प्रव० 234 द्वार। स०। संथा। ध०। पा०। आव०। न करोति, पल्लो-दरिदो तस्स तेण कप्पति, इस्सरोपणकवुड्डिअभिणि- भयण न० (भजन) सेवने, सूत्रा० 1 श्रु०६ अ0 ज्ञा०। भज्यते सर्वत्राऽवेसा उक्कोड वि दाउं, जो पुण दग्दिो रोद्र उरस्सेण वापि बलेण जुत्तो मा | __ऽत्मा प्रह्रीक्रियते येन स भजनः। लोले, पुं० / सूत्रा० 1 श्रु० 6 अ० /