________________ भद्दणंदि(ण) 1366 - अभिधानराजेन्द्रः - भाग 5 भद्दबाहु तन्निच्छयमह मुणिउ,राया सिंचेइ एगदेवसिए। तं रजे तह पभणइ, संपइतुह वच्छ! किं देमो? // 68|| भणइ कुमारो दिजउ, रयहरणं पडिग्गहं च तो राया। लक्खदुगेणं दुन्नि वि आणावइ कुत्तियावणओ // 66 // लक्खेण कासवर्ग, सद्दाविय भणइ कुमरकेसम्गे। निक्खमणप्पाओग्गे, कप्पसु सो वि हु करेइ तहा // 70 / / देवी पडेण गहिओ, न्हविउं तह उचिउंच सियवसणे। बंधियरसणसमुग्गे, काउं ते ठवइ उस्सीसे॥७१।। राया पुणो वि कुमरं, कंचणकलसाइएहिं गहविऊण। लूहइ सयमंगाई, गोसीसेणं विलिंपेइ।७२|| परिहावइवत्थजुयं, कुमरमलं कुणइ कप्परुक्खुव्व। कारइ निवो विसिटुं, सीय थंभसयनुनिविट्ठ // 73 // तत्थाऽऽरुहिउ कुमारो, निवसइसीहासणम्म्मि पुव्वमुहो। दाहिणपासे भद्दा-ऽऽसणम्मि कुमरस्स पुण जणणी / / 74|| धित्तं रयहरणाई, वामे पासे तहंऽबधाई से। छत्तं धित्तुं एगा, वरतरुणी पिट्ठओ य ठिया // 75 / / चामरहत्थाउदुबे, उभओ पासे तहेव पुयाए। वीयणगकरा तह हुय-वहाएँ भिंगारवग्गकरा 176 // समरूवजुव्वणाणं, समसिंगाराण हरिसियमणाण। उक्खित्ता अह सीया, रायसुयाणं सहस्सेण / / 77 / / अह सुत्थियाई संप-त्थियाई सेअट्टमंगलाई पुरो। समलंकियाण हयगय-रहाण पत्तेयमट्ठसयं / / 78 // चलिया बहवे असिल-द्विकुतधयचिंधपमहुगाहातो। रत्थत्थिया य बहवे, जयजयसद पउंजंता // 7 // मग्गणजणस्स दितो, दाणं कप्पदुमुव्व सो कुमरो। दाहिणहत्थेण तहा, अंजलिमाला पडिच्छंतो॥८॥ दासिज्जंतो मग्गे, सो अंगुलिमालियासहस्सेहिं। पिच्छिज्जतोय तहा, लोयणमालासहस्सेहिं / / 1 / / पत्थिजंतो अहिय, हिययसस्सेहिं तहय थुव्वंतो। चयणसहस्सेहिँ इमो, संपत्तो जा समोसरणं / / 2 / / सीयाओ उत्तरिउं, जिणपयमूलेऽभिगम्म भत्तीए। तिपयाहिणी करेउं, वंदइ वीरं सपरिवारो।।८।। अहिवदिउंजिणिंद, भणति पियरो इमं जहेस सुओ। अम्हं एगो इट्टो, भीओ जरजम्ममरणाणं / / 84|| तो तुम्ह पयमूले, निक्खमिउं एस इच्छइतओ भे! देमो सचित्तभिक्खं, पुजा पसिऊण गिण्हंतु / / 85|| भणइ पहू पडिबंध, मा कुव्यह तयणु भद्दनंदी वि। गंतुं ईसाणदिसिं, मुंचइ सयमेवऽलंकारं / / 6 / / लुचई केसकलावं, पंचहि मुट्ठीहिऽतो तहिं देवी। तं च पडिच्छइ हंसग--पडेण अंसूणि मुंचती।।८७।। भणइ य अस्सि अट्टे, जइज मा पुत्त! तं पमाइजा। इय वुत्तुं सहाणे, पत्ता सा अह कुमारा वि॥८॥ गंतु भणइ जिणिंदं, आलित्तपलित्तयम्मि लोयम्मि। भयवं! जराइमरणे-ण देसु तन्नसणिं दिक्खं / / 86 / तो दिक्खिऊण विहिणा, जिणेण एसो इमो समणुसिट्ठो। सव्वं पिवच्छ! किरियं, जयणापुथ्वं करिनाहि ||6|| "इच्छामुत्ति" भणतो, थेराण समप्पिओ इमो तेसिं। पासे पावचरणओ. गिण्हइ इमारसंगाई18911 सुचिर पालित्तु वयं, मास रांलेहणं च काऊणं। आलोइय पडिकंतो, सोहम्मे सुरवरो जाओ / / 2 / / भूत्तणूतत्थ भोए,तत्तो आउक्खए चुओ संतो। होऊण उत्तमकुले, मणुओ पालितु गिहिधम्म।।१३।। पव्वजं काऊणं होही देवो सणंकुमारम्मि। एवं बभे सुक्के आणयकप्पे य आरणए।।१४।। तो सवृढे एवं, चउदससु भवेसुनरसुरेसु इमो। उत्तमभोए भोत्तु, महाविदेहे नरो होही / / 65|| पव्वजं पडिवज्जिय, खविउं कम्माइ केवली होउं। सो भद्दनंदिकुमरो, लहिही अवही विमुक्खमुहं // 66 // " "एवं सुपक्षं किल भद्रनन्दी, निर्विघ्माराध्य विशुद्धधर्मम्। स्वर्गाऽऽदिसौख्यं लभते स्म तस्मात्, श्राद्धस्य युक्तो गुण एष नित्यम् / / 67||" (इति भद्रनन्दिकुमारोदाहरणं समाप्तम्) ध० 201 अधि०१४ गुण। मद्दतपडिमा स्त्री० (भद्रतरप्रतिमा) प्रतिमाभेदे, स्था० 5 ठा० 1 उ०। (तद्वक्तव्यता पडिमा' शब्देऽस्मिन्नेव भागे 332 पृष्ठे गता) भद्दपडिमा स्त्री० (भद्रप्रतिमा) यस्यां पूर्वदक्षिणापरोत्तराभिमुखा प्रत्येक प्रहरचतुष्टयं कायोत्सर्ग करोति / एषा चाहोरात्रद यमानेत्युक्तलक्षणे प्रतिमाभेदे, औ० / कल्प० / आ० चू० / "केरिसिया भद्दा पडिमा ? भण्णइ-पुव्वाभिमुहो दिवसं अत्थइ, पच्छा रत्तिं दाहिणहुत्तो, ततो बीए अहोरत्ते अवरेण, दिवसं उत्तरेणं रत्तिं "पूर्वस्यामेकम्, अपर-स्यामेकम्, दक्षिण स्यामेकमुत्तरस्याम्, “पडिमाभदृ" (466 गा०) प्रतिमा पूर्व भगवता भद्रा कता। (आ०म०४६५ गा०टी० आ० म०१ अ०। मद्दवई स्वी० (भद्रयती) प्रद्योतनृपपुत्र्या वासवदत्ताया दास्याम्, आ० क०४ अ०। मद्दवय पुं० (भाद्रपद) चैत्राऽऽदितः षष्ठे मासे, उत्त०२६ अ० ज०। स० भद्दवया स्त्री० (भद्रपदा) भद्रग्य-वृषस्येव पदयासाम्पूर्वोत्तरभाद्रपदासु, वाच०। अनु०। दोय होंति भदवया / स्था०२ ठा०३ उ०। भद्दवाइ (न) पुं० (भद्रवाजिन्) शोभनाश्वे. 'भद्दवाइणो दमए।'' पं० व० १द्वार। भद्दबाहुपुं०(भद्रबाहु) प्राचीनगोत्रोत्पन्ने यशोभद्राऽऽचार्य शिष्ये स्वनामख्याते आचार्य, कल्प०१ अधि०७ क्षण / नि० चू० / भद्दबाहुं च पाईणं / "नं०। कल्प०। (भद्रबाहुवत्कव्यता। थविरावली' शब्दे चतुर्थभागे 2364 पृष्ठे गता) (वर्णकः 'पंचकप्प' शब्देऽस्मिन्नेव भागे गतः) (वहीवक्तव्यता च कप्पववहार' शब्दे तृतीयभागे 235 पृष्ठे उक्ता) भद्रबाहुचरित्रं यथाअस्थि सिरिभरवरितु सयलट्ठगरिट्ठ मरहट्टे धम्मियजणागिपुनपरिन्नपवणपइहाणं सिरि पइट्ठाणं नाम नयरं / तत्थ यच उद्दसविज्ञाठाण पारगो छ कम्ममविऊ पयईए भद्दबाहू नाम माहणो हुत्था तस्स परमपिम्म भरसरसी वाराहमि