________________ भत्तपञ्चक्खाण 1360 - अभिधानराजेन्द्रः - भाग 5 भत्तपरिण्णा तिज्ञा गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहाराऽऽदिकमाहृतं चापरेण न स्वादयिष्यामीति 2, तथाऽपरआहृत्य प्रतिज्ञामवम्भूतां, तद्यथानापरनिमित्तमन्वीक्षिष्याभ्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति 3, तथाऽपरः-आहुत्य प्रतिज्ञामेवम्भूतां तद्यथा-नान्वीक्षिष्येऽपरनिमिसमाहाराऽऽदिक नाप्याहृतमन्येन स्वादयिष्यामीति 4, एवम्भूतां च नानाप्रकारां प्रतिज्ञा गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपमिति / अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह - एवम उक्तविधिना 'स' भिक्षुरवगततत्त्वः शराऽऽदिनिष्पिपासुः यथाकीर्तितमेव धर्मम्-उक्तस्वरूपं सम्यगभिजानन् आसेवनापरिज्ञया आसेवमानः , तथा लाघविकमागमयन्नित्यादि यच्चतुर्थीद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा शान्तः कषायोपशमाच्छान्तो वा अनादिसंसारपर्यटना विरतःसावद्यापनुष्ठानात् शोभनाः सामहृता गृहीता लेश्याःअन्तःकरणवृत्तयस्तैजसीप्रभृतयो वायेन स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनाऽसमर्थो ग्लानभावोपगतस्तपसा रोगाऽऽतड़ेन वा प्रतिज्ञालो पमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्राऽपि' भक्तपरिज्ञायामपि 'तस्य' कालपर्यायेणानागताया मपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यः कालपर्यायोमृत्योरवसरोऽत्राऽपि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मानिर्जराया उभयत्रा समानत्वात्, स भिक्षुस्ताग्लानतथाऽनशनविधाने व्यन्तिकारकः-कर्मक्षय-विधायीति। उद्देशकार्थमुपसंजिहीर्षुराऽऽहसर्व पूर्ववद् / आचा० 1 श्रु० 8 अ० 5 उ० / भक्तप्रत्याख्यानफलं प्रश्नपूर्वकमाह - भत्तपचक्खाणेणं भंते ! जीवे किं जणयइ? भत्तपचक्खाणेणं जीवे अणेगाई भवसहस्साइं निरंभइ / / 4 / / हे भदन्त ! भक्तप्रत्याख्यानेन-आहारत्यागेन भक्तपरिज्ञादिना जीवः किं फलं जनयति? गुरुराह-हे शिष्य ! भक्त प्रत्याख्यानेन जीवोऽनेकानि भवसहस्राणि निरुणद्धि। 10 उत्त० 26 अ०। भक्तपरिज्ञामरणमार्यिकाऽऽदीनामप्यस्ति। यत उत्कम्-"सव्वाओ अज्जाओ, सव्वे वियपढमसंघयणवजा। सव्वे वि देसविरया, पचक्खाणेण उ मरंति // 527 // " (व्य०१० उ०) अत्र च प्रत्याख्यानशब्देन भक्तपरिशैव भणिता, तत्र प्राक्पादपोपगमाऽऽदेरन्यथाभणनात्। प्रक० (टी०) 157 द्वार। (भक्तप्रत्याख्यानवतो वक्त व्यताविशेषः 'अणगार' शब्दे प्रथमभागे 271 पृष्ठ गतः।) भत्तपरिण्णा स्त्री० (भक्तपरिज्ञा) भक्तं भोजनं तस्य परिज्ञा / सा द्विधाज्ञपरिज्ञा, प्रत्याख्यानपरिज्ञा च। ज्ञपरिज्ञया अनेकभेदमस्माभिर्भुक्तपूर्वमतद्धेतुकं च सर्वमवद्यमिति परिज्ञानम्। प्रत्याख्यानपरिज्ञया च "सव्वं च असणपाणं चउव्विहं जा य बाहिरा उवही। अभिंतरं च उवहिं, जावजीवंचवोसिरइ॥१॥" इत्यागमवचनाचतुर्विधाऽऽहारस्य त्रिविधा ऽऽहारस्य वा यावज्जीवमपि परित्यागाऽऽत्मकं प्रत्याख्यानं भक्तपरिज्ञा। उत्त० पाई०५ / आचा० / प्रव० स०। अनशनभेदे, प्रव०६ द्वार। पं० वा पञ्चा० / आचा० / तत्कार्यभूते भक्तप्रत्याख्यानाऽऽरय्ये मरणभेदे च / ध०३ अधि० ग्रन्थभेदे, प्रति०। भक्तपरिज्ञास्वरूपमिदम् - नमिऊण महाइसयं, माहाऽणुभावं मुणिं महावीरं / भणिमो भत्तपरिन्नं, नियसरणट्ठा परट्ठाय / / 1 / / भवगहणभमणरीणा, लहंति निव्वुइसुहं जमल्लीणा। तं कप्पहुमकाणण-सुहयं जिणसासण जयइ।।२।। मणुयत्तं जिणवयणं, च दुल्लहं पाविऊण सप्पुरिसा! सासयसुहिक्करसिए-हिँ नाणवसिएहिं होयव्वं / / 3 / / जं अज्ज सुहं भविणो, संभरणीयं तयं भदे कल्लं / मगंति निरुवसग्गं, अपवग्गसुहं बुहा तेण / / 4 / / नरविवुहे सुरसुक्खं, दुक्खं परमत्थओ तयं विति। परिणामदारुणमसा-सयं च जंता अलं तेणं / / 5 / / जंसासयसुहसाहण-माणाआराहणं जिणिंदाणं। ता तीए जइयव्वं, जिणवयणविसुद्धबुद्धीहिं / / 6 / / तं नाणदंसणाणं, चारित्ततवाण जिणपणीयाणं। जं आराहणमिणमो, आणाआराहणं विति।७।। पव्वज्जाए अन्भु-जओ वि आराहओ अहात्तं। अब्भुञ्जयमरणेणं,अविगलमाराहणं लहइ / / 8 / / तं अन्भुज्जयमरणं, अमरणधम्मेहि वन्नियं तिविहं। भत्तपरिन्ना इंगिणि, पाओवगमं च धीरेहिं / / भत्तपरिनामरणं, दुविहं सवियारमो च अवियारं। सपरक्कमस्स मुणिणो, संलिहियतणुस्स सवियारं / / 10 / / अपरक्कमस्स काले,अपहुत्तम्मी य ज तमवियारं। तमहं भत्तपरिन्नं,जहापरिन्नं भणिस्सामि॥११॥ मिइबलवियलाणमऽका-लमचुकलियाणमऽकयकरणाणं। निरवज्जमज्जकालिय-जईण जुग्गं निरुवसग्गं / / 12 / / पसमसुहसप्पिवासो, असोअहासो सजीवियनिरासो। विसयेसुविगयरागो, धम्मुज्जमजायसंवेगो।।१३।। निच्छियमरणावत्थो, वाहिग्गत्थो गिहत्थो वा। भविओ भत्तपरिन्ना-इनायसंसारनिग्गुन्नो // 14 // वाहिजरमरणमयरो, निरंतरुप्पत्तिनीरनिउरंबो। परिणामदारुणदुहो, अहो दुरंतो भवसमुद्दो।।१५।। पच्छा तावपरद्धो, पियधम्मो दोसदूसणसयग्रहो। अरिहइ पासत्थाइ वि, दोसे दोसिल्लकलिओ वि।।१६।। इय कलिऊण सहरिसं, गुरुपामूलेऽभिगम्म विणएणं / भालयलमिलियकरकम-लसेहरो वंदिउं भणइ / / 17 / / आरुहिय महसुपुरिस-भत्तपरिनापसत्थबोहित्थं /