________________ भत्तपच्चक्खाण 1354 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण सन् अनुसमयमेव-प्रतिक्षणमेव कर्म असंख्येयभवोपार्जित क्षपयति, कर्मणोऽनन्तकालम (न) व स्थानाभावादसंख्येय भवमित्युक्तम्।। स्वाध्याये पुनरायुक्तः सन् विशेषेण कर्मा क्षययति। कम्ममसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो। अन्नतरगम्मि जोगे, काउस्सग्गे विसेसेणं / / 511 / / कम्ममसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो। अन्नतरगम्मि जोगे, वेयावच्चे विसेसेणं / / 512|| कम्मसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो। अन्नतरगम्मि जोगे, विसेसओ उत्तमट्ठम्मि॥५१३|| गाथात्रयमपि प्राग्वत्, नवरम्- उत्तमार्थे उत्तमार्थ प्रतिपन्नस्य वैयावृत्ये च विशेषतः कर्मनिजरा भवतीति विशेषत उभयापि यतितव्यम्। गतम् (19) निर्जराद्वारम्। अथ (20) संस्तारकद्वारमाहसंथारों उत्तमढे, भूमिसिलाफलगमादि नायव्वो। संथारपट्टमादी, दुगवीरातू बहू वा वि॥५१४॥ उत्तमार्थे व्यवस्थितस्य संस्तारको दातव्यो भूमिः-भूमिरूपः, शिला वा प्रधानशिलातलरूपः, एतौ च द्वावपि-अस्फुटितावशुषिरौ कर्तव्यौ। तत्रा स्थितो वा निषण्णो वा यथा समाधि तिष्ठतु फलकं वा संस्तारको ज्ञातव्यः तच्च फलकमेकानिकमानेतव्यम, तस्याभावे ट्यादिफलकाऽऽत्मकः तस्याप्यभावे निरन्तरकत्र्यात्मको ज्ञातव्यः / एतत् आदि शब्दस्य व्याख्यानम्। इदानीमास्तरणमाह- संस्तारकोत्तरपट्ट इत्येतप्रस्तरणभुत्सर्गतः। अपवादत आह- (बहूवा वि) यदि सोत्तरपट्टसंस्तारकमात्रो तस्य असमाधिरुपजायते तदा बहन्यपि प्रस्तार्यन्ते तस्य कल्पप्रभृतीनितह वि असंथरमाणे, कुसमादीणि तु अझुसिरतणाई। तेसऽसति असंथरणे, झुसिरतणाईततो पच्छा।।५१५|| अथ कल्पप्रभृतिसंस्तरणेऽपि तस्यासमाधिरुपजायते तदा कुशाऽऽदीनिदर्भाऽऽदीनि अशुषिराणि तृणानि प्रस्तार्यन्ते, तेषामसति-अभावे | असंस्तरणे च सति ततः पश्चात् शुषिराण्यपि तृणान्यानीयन्ते। कोद्दव पावारग णवय-तूली आलिंगिणी अ भूमीए। एमेव अणहियासे, संथारगमाइ पल्लंके / / 516 / / यदि तृणेष्वपि प्रस्तारितेषु न समाधिस्तदा कोद्रवाऽऽदेरस्थि प्रस्तार्यते / तत्रापि समाधेरनुत्पादे प्रावारणकः, तत्राऽप्यसमाधौ नवतंजीणं (ऊर्णविशेषमयम्) तत्रापि समाध्यलाभे तूली, आलिङ्गिनी चोभयतःप्रस्तार्यते / एतत्सर्व भूमौ कर्तव्यम्। अथैवमपि नाध्यास्ते-न समाधि प्राप्नोति, तदा संस्तारकाऽदि पूर्वक्रमेण पल्यड़े प्रस्तारणीय, यावत्पर्यन्ते तूलिका उभयत आलिङ्गिनी वा / गतं (20) संस्तारकद्वारम्। इदानीम् (21) उद्वर्तनाऽऽदिद्वारमाहपडिलेहणसंथारं पाणग उव्वत्तणाइनिग्गमणं / सयमेव करेइ सह, असहुस्स करेंति अन्ने उ॥५१७॥ यो भक्तप्रत्याख्याता सहः-समर्थः सः स्वयमेवाऽऽत्मीयस्योपकरणस्य प्रत्युपेक्षणं संस्तारकम्-संस्तारकप्रदानम्, पानकं पानक रणम्, उद्वर्तनाऽऽदि-उद्वर्तनापवर्त्तने अन्तः प्रदेशात् बहिः, बहिः प्रदेशादन्तः प्रवेशनं करोति, असहस्य असमर्थस्य पुनरन्ये सर्व कुर्वन्ति। कथमित्याह - कायोवचितो बलवं, निक्खमणपवेसणं च से कुणइ। तह वि य अविसहमाणं, संथारगयं तु संचारे।।५१८|| कायेन-शरीरेणोपचितो बलवान (से) तस्यान्तः प्रदेशाद्वहिनिष्क्रामण, बहिः प्रदेशादन्तः प्रवेशनं करोति, चशब्दादन्यच्चो द्वर्त्तनाऽपवर्तनाऽऽदिक सञ्चार्यमाणोऽपि सोऽवष्टम्भतः सञ्चार्यते। अथ तथाऽपि स विषहते-न समाधि प्राप्नोति तदा तं तथाऽप्यविषहमाणं संस्तारगतं सञ्चारयन्ति। संथारों मउओ तस्स, समाहिहेतुं तु होइ कायव्यो। तह विय अविसहमाणो, समाहिहेतुं उदहारणं / / 516 // समाधिहेतो:-समाधेरुत्पादनाथ यः तस्य संस्तारको मृदुको भवति वर्तव्यो यावत्पल्ल्यड्के तूल्या आलिङ्गनपट्टिकायाश्च समास्तरणमिति। तथाऽपि अविषहमाणे-समाधिमलभमाने समाधिहेतोःसमाधिसम्पादनाय इदम्वक्ष्यमाण-मुदाहरणं प्रोत्साह्यतेऽननेत्युदाहरणम्, प्रोत्साहनं कर्तव्यम्। तदेवाऽऽहधीरपुरिसपण्णत्ते, सप्पुरिसनिसेविए परमरम्मे। धण्णा सिलातले गया, निरवेयक्खा निवजंति // 520 / / धन्याः केचन धीरपुरुषप्रज्ञप्ते-तीर्थकरगणधरनिरूपिते, सत्पुरुषनिषेविते- तीर्थकराऽऽदिभिरासेविते, परमरम्ये शिलातले गताव्यवस्थिता निरपेक्षाः-पराऽपेक्षारहिताः (निवजंति) निरवाप्यन्तेनितरामभ्युद्यतमरणं प्रपद्यन्ते। जति ताव सावयाकुल-गिरिकंदरविसमकडगदुग्गेसु / साहें ति उत्तिमट्ठ, घितिधणियसहायगा धीरा // 521 / / किं पुण अणगारसहा-यगेण अण्णोण्णसंगहबलेणं / परलोइएन सक्का, साहेउं उत्तिमो अट्ठो॥५२२।। यदि तावत् धृतिरेव केवला धणियम्-अत्यर्थं सहायो येषां ते धृतिधनिकसहायका धीराः स्वापदाऽऽकुलेषु गिरिकन्दरेषु विषमेषु कटकेषु विषमेषु च दुर्गेषु उत्तमार्थ साधयन्ति, किं पुनरनगार-सहायकेनपरलोकेनपरलोकार्थिना अन्योन्यसडग्रह बलेन शक्यः साधयितुमुत्तमार्थ इति। जिणवयणमप्पमेयं, महुरं कन्नाऽऽहुतिं सुणे ताणं / सक्का हु साहुमज्झे, संसारमहोयहिं तरिउं / / 523|| जिनवचनमप्रमेयं मधुरं, ललितपदविन्यासाऽऽत्मकत्वात्। कर्णयोराहुतिमिव कर्णाऽऽहुति-पावकस्य घृताऽऽहुतिरिव कर्णयोराप्यायकमिति भावः / शृण्वतां साधुमध्ये स्थितानाकलेशेन शक्यः संसारमहोदधिस्तरीतुमिति। सव्वे सव्वद्धाए, सव्वन्नू सव्वकम्मभूमीसुं। सव्वगुरु सव्वमहिया, सव्वे मेरुम्मि अहिसित्ता // 524|| सव्वाहि विलद्धीहिं, सव्वे विपरीसहे पराइत्ता।