________________ भत्तपच्चक्खाण 1353 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण अथ तृष्णाव्यवच्छेदः केनाऽऽका रेण तस्य वैराग्यभावना प्रवर्त्तत इत्याह - किं वा तन्नोवभुत्तं मे, परिणामाऽसुई तहा (सुई)। दिट्ठसारो सुहं झाति, चोयणेसेवसीयति॥५००।। चरमाऽऽहारे, प्रदत्ते तृष्णाव्यवच्छेदे च जाते स एवं वैराग्यमापन्नश्चिन्तयति, किंवा तदस्ति भोज्य, यत्पूर्वं गृहवासे, प्रवज्यापर्याये वा, मया नोपभुक्तं परं शुद्ध्यतितत भुक्तं परिमाणात्-परिणामवशेन अशुचिः सञ्जायते, तथा आहारसंज्ञोपयुक्तो जीवः कर्मणां बन्धको भवति, आहारगृद्धे निवृत्तः सुखभागी / एवं प्रत्यक्षत आगमतश्च दृष्टसार:उपलब्धतत्त्वः सुखं धर्मध्यानं ध्यायते। तथा यदि च आहारे प्रदत्ते भूयस्तावानुबन्धतः / प्रसीदति तदेतस्य तदा सीदत एषैवाधिकृतश्लोकार्थरूप चोदना-प्रज्ञापना कर्तव्या। 'झोसिज्जइ सो से तह जयणाए चउव्यि - हाऽऽहारो" (468) इत्यस्य व्याख्यानमाह - तिविहं तु बोसिरेहिइ, ताहे उक्कोसगाई दव्वाई। मन्गित्ता जयणाए, चरिमाहरं पदंसंति॥५०१।। त्रिविधं-मनसा वाचा कायेन भक्तं प्रत्याख्यातुकाम आहारं व्युत्सृक्ष्यति, तत उत्कृष्टाणि द्रव्याणि यतनया उद्गमाऽऽदि-शुद्धलाभे पञ्चकपरिहाण्या मार्गयित्वा-याचित्वा चरिममाऽऽहारं तस्य प्रदर्शयन्ति। पासित्तु ताणि कोइ, तीरप्पत्तस्स किं ममेतेहिं ? वेरग्गमणुप्पत्तो, संविग्गपरायणो होइ।। 502 / / तानि उत्कृष्टानि द्रव्याणि दृष्ट्वा कश्चित्तीरप्राप्तस्याभ्युपगतमरणसमुद्रपारमुपागतस्य ममैतेः किं कार्यमित्येवं वैराग्य मनुप्राप्तः संवेगपरायणः सर्वथा निवृत्ताहाराभिलाषो भवति। सव्वं भोचा कोई, मणुन्नरसपरिणतो भवेजाहि। तं चेवऽणुबंधंतो, देसं सव्वं व गेही य / / 503 / / कोऽपि पुनः सर्वमुत्कृष्ट भुक्त्वा मनोज्ञरसपरिणतः उत्कृष्टरसगृद्धो भवति, ततो देशं सर्व वा (गेही ति) गृह्यात् तमेवोत्कृष्टमाहारसमनुबन्धनन-अभिलषन् तिष्ठति। विगतीकयाणुबंधे, आहारऽणुबंधणाऐं वोच्छेदो। परिहायमाणे दव्वे, गुणवुड्डिसमाहिअणुकंपा / / 504 / / विकृतिषु कृतो योऽनुबन्धस्तस्मिन् सति, आहाराऽनुबन्धनायां च सत्यां तत्य विकृत्यनुबन्धस्याऽऽहारानुबन्धस्य च "किं च तन्नोवभुत्तं मे, परिणामाऽसुई तहा (500)' इति प्रकारेण व्यवच्छेदः कर्तव्यः / / 16 / / सम्प्रति (17) हानि-द्वारमाह - "परिहायमाणे' इत्यादि। यानि चरमाहा रद्रव्याण्यानीतानि तानि तद्विषयमनुबन्धं कुर्वतः परिमाणतो द्रव्यतश्च परिहीयमानानि कर्तव्यानि / अथ किं कारणं यदाहारे अनुबन्धं कुर्वन्तो भक्तं पानं च दीयते ? उच्यते- (गुणवुड्डिसमाहिअणुकंपा इति) स भक्तं प्रत्याख्यातुकामोऽनुकम्पनीयोऽनुकम्पमानस्यासमाधिमरणप्रमुक्तेः / ततो ऽनुकम्पते आहारे प्रदत्ते सति तस्य समाधिरुपजायते, समाधितश्च प्रज्ञापयितुं शक्यः प्रज्ञापि तश्चाऽऽहारव्यवच्छेद करिष्यामि, ततोऽभ्युद्यतमरणे गाद ध्यानोपगतस्य गुणवृद्धिःकर्मनिर्जरा भवति। अथ चरमाऽऽहारे द्रव्याणां परिमाणतो द्रव्यतश्च परिहानिः कथ कर्तव्येत्यत आहदविएँ परिमाणतो वा, हार्वेति दिणे जाव तिनि। बेंति न लब्मइ दुलमे, सुलभम्मि उ हो इमा जयणा / / 505 / / चरमाऽऽहारद्रव्याणि द्रव्यसंख्यया परिमाणतश्च दिने दिने यावत्रीणि दिनानि, ता परिमाणतो दिने दिने स्तोकं स्तोक तरमानयन्ति / द्रव्यपरिहानिः पुनरेवम्-यदि क्षीरं चरमाऽऽहारार्थतया समानीतं ततो द्वितीयदिवसे तन्नाऽऽनयन्ति, किं तु दध्यादिकम् / अथ चरमाऽऽहारार्थतया दध्यानीतं ततो द्वितीयदिने क्षीराऽऽद्यानयन्ति, न तु दधि / एवं द्रव्यपरिहा- निस्त्रीन दिवसान्, ततः परतः न किश्चिदानीयते तत्र दुर्लभ-द्रव्यविषये एवं बुवते न लभ्यते, सुलभे तु द्रव्ये इयं वक्ष्यमाणा यतना भवति। तामेवाऽऽह -- आहारे ताव छिंदाहि, गेहिं तो णं चइस्ससि। जं वा भुत्तं न पुव्वं ते, तीरं पत्तो तमिच्छसि / / 506 / / आहारे-आहारविषयां तावत् गृद्धिं छिन्धि, तत एतत् शरीर त्यक्ष्यसि, नान्यथा। यद्वा-पूर्व त्वया निःस्पृहतया न भुक्तं तदिदानीमभ्युद्यतमरणसमुद्रस्य तीरं प्राप्त इच्छसि / एवमनुशासनेन तस्याऽऽहाराऽऽकाक्षा विनिवर्त्तते / गतम् (17) हानिद्वारम्।। इदानीम् (18) अपरितान्तद्वारमाह - वटुंति अपरितंता, दिया व रातो व से य पडिकम्मे / पडियरग्गा गुणरयणा, कम्हरयं णिज्जरेमाणा ||507 / / प्रतिचरकाः गुणारत्नाः कर्मरजो निर्जरयतस्यस्य कृतभक्त प्रत्याख्यानस्य प्रतिकर्मणि दिवा रात्रौ वा अपरि (त्रा) तान्ता (अविश्रान्ता) वर्तन्ते। जो जत्थ होइ कुसलो, सो उन हावेइ तं सइ बलम्मि। उज्जुता सनियोगे, तस्स वि दीवेंति तं सद्धां / / 508|| यो यत्रा प्रतिकर्माणि भवति शलः, स तत्प्रतिकर्म सति बले न हापयति, किंतु सर्वेऽपि स्वस्वनियोगे उद्युक्तास्तथा वर्तन्ते, तद्यथातस्यापि कृतभक्तप्रत्याख्यानस्य ताम् अम्युपगतमरण-समुद्रतीरप्राप्तत्वविषयां श्रद्धा दीपयन्ति। देइवियोगो खिप्पं, व होज्ज अहवा वि कालहरणेणं / दोण्हं पि निजरा व ड्माण गच्छो उ एयढे // 506 // तस्य कृतभक्तप्रत्याख्यानस्य देहवियोगोः क्षिप्रं वा भवेत्, अथवा कालहरणेन तथाऽपि स्वस्वनियोगोधुक्तस्तैर्भवतिव्यम् / एवं च द्रयानामपि प्रतिचरकाणां प्रतिचर्य्यस्य च प्रवर्द्धमाना निर्जरा कर्मनिर्जरा भवति। गच्छो ह्येतदर्थपरस्परोपकारेणोभयेषां निर्जरा स्याद्-इत्येवमर्थमासेव्यते। गतम् (18) अपरि (त्रा)तान्तद्वारम्। . अधुना (16) निर्जराद्वारमाहकम्ममसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो। अन्नतरगम्मि जोए, सज्झायम्मी विसेसेणं / / 510 / / अ यतरस्मिन् योगे प्रतिलेखनाऽऽदिरूपे आयुक्त उपयुक्तः