________________ पचक्खाण ११२-अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण तदेवं सर्वाऽऽत्मना षट्ष्वपि जीवनिकायेषु प्रत्येकममित्रभूततया द्वौ दृष्टान्तौ प्रज्ञप्तौ प्ररुपितौ / तद्यथा- संझिदृष्टान्तोऽसंज्ञिद्दष्टान्तश्च / पापानुबन्धित्वे प्रतिपादिते व्यभिचारं दर्शयन्नाह अथ कोऽय संज्ञिदृष्टान्तः? ये केचन इमे प्रत्यक्षासन्नाः षड्भिरपि णो इणढे समटुं, चोदक ! इह खलु बहवे पाणा जे इमेणं सरीर- पर्याप्तिभिः पर्याप्ता ऊहाऽपोहविमर्शरुपाः, संज्ञा विद्यन्ते येषां ते संझिनः, समुस्सएणं णो दिट्ठा वा सुयावा नाभिमया वा विभायावा, जेसिं पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः करणपर्याप्त्या पर्याप्तकाः, एषां च मध्ये णो पत्तेयं पत्तेयं चित्तं समायाय दिया वा राओ वा सुत्ते वा कश्चिदेकः षड्जीवनिकायान् प्रतीत्यैवंभूतां प्रतिज्ञां नियमं कुर्यात् / जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवा- तद्यथा-षट्सुजीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन बालुकाशिलोपयचित्तदंडे / जहा-पाणातिवाए०जाव मिच्छादसणसल्ले ||7|| ललवणादिस्वरुपेण कृत्यं कार्ये कुर्याम्। स चैवंकृतप्रतिज्ञस्तेन तस्मिन् (णो इणट्टेसमटे इत्यादि) नायमर्थः समर्थ इति प्रतिपत्तुं योग्यः। तद्यथा तस्मात्तं वा करोति, कारयति च, -षका-भ्योऽहं विनिवृत्तः, तस्य च सर्वे प्राणिनः सर्वेषामेव सत्त्वानां प्रत्येकममित्रभूता इति। तत्राऽपरः कृतनियमस्यैवंभूतो भवत्य-ष्टवसायः / तद्यथैवं खल्वहं पृथिवीकायेन स्वपक्षसिद्धये सर्वेषां प्रत्येक मित्राऽभावंदर्शयितुं कारणमाह-इहास्मिश्च कृत्यं करोमि, कारयामि च, तस्य च सामान्यकृतप्रतिज्ञस्य विशेषाभितुर्दशरज्ज्वात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्षमवादरभेदभिन्नाः संधिनैव भवति / तद्यथा- अमुना कृष्णेनामुना श्वेतेन पृथिवीकायेन सन्ति। यद्येवं ततः किमित्याह-तेच देशकालस्वभावविप्रकृष्टास्तथाभूता कार्ये करोति, कारयति च स तस्मात्पृथिवीकायादनिवृत्तोऽप्रतिहतबहवः सन्ति ये प्राणिनः सूक्ष्माऽऽदिविप्रकृष्टाऽऽद्यवस्था अमुना शरीर प्रत्याख्यातपापकर्मा भवति, तत्र खगनस्थाननिषीदनत्यग्वर्तनोचारसमुच्छ्रयेणेत्यनेनेदमाऽऽह- प्रत्यक्षाऽऽसन्नवाचित्वादिदम्, अनेनार्वाग प्रश्रवणाऽऽदिकरणक्रियासद्भावात्। एयमतजोवा षायुवनस्पतिष्यपि दर्शितज्ञानसमन्वितसमुच्छ्रयेण न कदाचिद्, दृष्टाश्चक्षुषा, न श्रुताः श्रवणे वाष्यम् / तत्राएकायेन स्वागपानावगाहनभाण्डोपकरणधावनाऽऽदिए प्रयोगः, तेज कायेनापि पचनपाचनप्रकाशनाऽऽदिपु / वायुनाऽपि न्द्रियेण, विशेषतो नाभिमता इष्ठा न च विज्ञाताः प्रतिभेदज्ञानेन स्वयमेवेत्यतः कथञ्चित्तद्विपर्ययः, तस्य मिन्नभावः स्यात्। अतस्तेषा कदाचिद व्यजनतालवृन्तेत्यादिव्यापाराऽऽदिषु प्रयोजनम् / वनस्पतिनाऽपि विज्ञातानां कथं प्रत्येक वधं प्रति चित्तसमादानं न भवति / न चाऽसौ कन्दमूलपुष्पफलपत्रत्वक शाखाऽऽधुपयोगः / एवं विकलेन्द्रियपञ्चे न्द्रियेष्यप्यायोज्यमिति। तथैकः कश्चित् षट्स्वपिजीवकायेषु अविरतोऽतान प्रति नित्यप्रशद्रव्यतिपातचित्तदण्डो भवतीति / शेष सुगमम् / / 7 / / सयतत्वाच तैरसौकार्य सावद्यानुष्ठानं स्वयं करोति, कारयति च परैः, एवं व्यवस्थितेन सर्वविषयं प्रत्याख्यानं युज्यते, इत्येवं प्रतिपादितेपरणे तस्य च मचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति / तद्यथैर्य सत्याचार्य आह खल्वहं षड्भिरपि जीवनिकायैः सामान्वेन कृत्यं करोमि, न पुनस्ततत्य खलु भगवया दुवे दिटुंता पण्णत्तातिं जहा- सन्निदिटुंते य, द्विशेषप्रतिज्ञेति / स च तेषु षष्यपि जीवनिकायेष्वसं, षतोऽप्रति. असन्निदिट्ठते य / से किं तं सन्निदिटुंते ? जे इमे सन्निपंचिंदिया हतप्रत्याख्यातपापकर्मा भवति। एवं मृषावादेरुपि वाष्यम्। तद्यथेदं मया पजत्तगा, एतेसिणं छज्जीवनिकाए पडुच०तं जहा-पुढवीकायं.जाव वक्तव्यमीदृष्भूतं तु न वक्तव्यम्। स च तसान्मृषावादनिवृत्तत्वादच्यतो तसकायं, से एगइओ पुढवीकारणं किच्चं करेइ वि, कारावेइ वि, भवति। तथाऽदत्तादानमष्प्राश्रित्य वक्तव्यम्। तद्यथेदं मयाऽदसाऽऽदान तस्स णं एवं भवइ-एवं खलु अहं पुढवीकारणं किच्चं करेमि वि, ग्राह्यमिदं तु न ग्राह्यमिति / एवं मैथुनपरिग्रहेष्यपीति / तथा क्रोधमाकारवेमि वि, णो चेवणं से एवं भवइ इमेणं वा, से एतेणं पुढवीकारणं नमायालोमेष्वपि स्वयमभ्यूह्यद्य वाध्यम्। तदेवमप्तौ हिंसाऽऽदीन्यकुर्वकिचं करेइ वि, कारावेइ वि, सेणं तासो पुढवीकायाओ असंन्नय नष्यविरतत्वात्तत्प्रत्ययिकं कर्म चिनोतीति / एवं देशकालस्वभानवेमअविरयअप्पडिहयपचक्खाणपावकम्मे यावि भवइ / एवं जाव कृष्टष्वपि जन्मुष्वमित्रभूवोऽसौ भवति, तत्प्रत्ययिकं चकर्म चिनोतीति, तसकाए ति भाणियव्वं / से एगइओ छजीवनिकाएहिं किचं करेइ सोऽयं संकिदृष्टान्तोऽभिहितः। स च कदाचिदेकमेव पृथिवीकार्य व्यापादवि, कारावेइ वि। तस्स णं एवं भवइ-एवं खलु अहं छज्जीवनिकाएहिं यति, शेपेषु निवृत्तः कदाचिद्द्वौ / एवं त्रिक्ताऽऽदिकाः संयोगा भणनीया किचं करेमि वि, कारावेमि वि, णो चेव णं से इवं भवइ, इमेहिं वा यावत्सर्वानपिव्यापादयतीति। स चैवम्-सर्वेषां व्यापादकत्वेन व्यवस्थासे य तेहिं छज्जीवनिकाएहिं०जाव कारवेइ वि, से य तेहिं ठहिं पयते, सर्वविषयाऽऽरम्भप्रवृत्तेः, तत्प्रवृत्तिरपि तदनिवृत्तेः। यथा कश्चिद् जीवनिकाएहिं असंनयअविरवअप्पडिहयपचक्खाणपावकम्मे हिं। ग्रामघाताऽऽदौ प्रवृत्तः, यद्यपि च न तेन विवक्षितकाले केचन पुरुषा तं जहापाणातिवाए०जाव मिच्छादसणसले; एस खलु भगवया दृष्टशस्तथाऽप्यसौ तत्प्रवृत्तिनिवृतेरभावात्तद्योग्यतया तद्वातक इत्युच्यते, अक्खाए असंजए अविरए अपसिहयपचक्खायणावकम्मे सृविणयवि इत्येवं दाष्टान्तिकेऽप्यायोज्यम् / / 8 / / अपस्सओ पावे य से कम्मे कज्जइ / सेत्तं सन्निदिष्टतेगं / / 8 / / संज्ञिदृष्टान्तानन्तरमसंज्ञित्ष्टान्तः प्रागुपन्यस्तः, सोऽधुना (तत्थ खलु भगवया इत्यादि) यद्यपि सर्वेष्वपि देशकालस्वभाववि प्रतिपाद्यतेप्रकृष्टषु वधकचित्तं नोत्पद्यते / तथाऽप्यसावविरतिप्रत्याख्येयत्वात्ते - से किं तं असन्निदिव॑ते ? जे इमे असन्निणोपाणा। तं जहा - ष्वमुक्तवैर एव भवति। अस्य चार्थस्य सुखप्रतिपत्त ये भगवता तीर्थकृता | पुढवीकाइया०जाव वणस्सइकाइया,छट्ठा वेगइया तसा पाणा