________________ पचक्खाण 113 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण जेसिंगो तक्काइ वा सन्नाइ वा पन्नाइवा मणाइ वा वई वा पावे वा सयं वा करणाए अन्नेहिं वा कागवंतए करंतं वा समणुजाणित्तए, ते / विणं बाले सव्वेसिं पाणाणं.जाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूतमिच्छासंठिया निचं पसढविउवातचित्तदंडा भवंति / तं जहा-पाणाइवाते०जाव मिच्छादंसणसल्ले, इचेयं०जाव णो चेव मणो, णो चेव वई पाणाणं.जाव सत्ताणं दुक्खणत्ताए सोयणत्ताए जूरणत्ताए (तित्पायणत्ताए) तिप्पणत्ताए पिट्टणत्ताए परितप्पणत्ताए, ते दुक्खणसोवण.जाव परितप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति॥६॥ से किं तं असन्निदिट्ठते इत्यादि) संज्ञानं संज्ञा, सा विद्यते येषां ते संज्ञिनः तत्प्रतिषेधादसंज्ञिनो, मनसो द्रव्यतया अभावात्तीवाऽतीवाध्यवसायविशेषरहिताः, प्रसुप्तमत्तमूञ्छिताऽऽ दिवदिति / ये इमेऽमहिनः / तद्यथा-पृथिवीकायिका यावद्वनस्पतिकायिकाः तथा षष्टा अप्थके असाः प्राणिनो विकलेन्द्रिया यावत्संमूच्छिमाः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंज्ञिनो, येषां नताऽऽदिविचारो मीमांसाविशिष्टविमर्शो विद्यते। यथा-कस्यचित्संझिनो मन्दमन्दप्रकाशे स्थाणुपुरुषोचिते देशे किमय स्थाणुरत पुरुषः? इत्येवमात्मक ऊहस्तर्कः सम्भवति, वैवं तेषामसंन्निनाताः संभवन्तीति। तथा संज्ञानं संज्ञापूर्वोपलब्धार्थेतदुत्तरकालपर्यालोचनाः तथा प्रज्ञानं प्रज्ञास्वबुध्योत्प्रेक्षणम्, स एवायमित्येवंभूतं प्रज्ञानं च। तथा मननं मनो, मतिरित्यर्थः / सा चावग्रहाऽऽदिरुपा। तथा प्रस्पटवर्णा वाक, सा च न विद्यते तेषामिति। यद्यपि च द्वीन्द्रियाऽऽदीनां जिहन्द्रियगलविवराऽऽ दिकमस्ति तथाऽपि न तेषां प्रस्पष्टवर्णत्वम् / तथा न चैषां पापं हिंसाऽऽदिकं करोमि कारयामीत्येवंभूताध्यवसायपूर्विका मतिः, तथा स्वयं करोम्यन्यैर्वा कारयामि, कुवन्तं वा समवुजानामीत्येवंभूतोऽध्यवसायो न विद्यते तेषाम् / तदेवं तेऽप्यसंज्ञिनो बालवद् वालाः सर्वेषा प्राणिनां घातनिवृत्तेरभावात्तद्योग्यतया घातका व्यापादकाः / तथाहि-द्वीन्द्रियाऽऽदयः परोपघाते प्रवर्तन्ते, एवं तद्भक्षणाऽऽदिना अनृतभाषणमपि विद्यते, तेषामविरतत्वात्, केवलं कर्मपरतन्त्राणां वागभावः / तथाऽदत्ताऽऽदानमपि तेषामस्त्येव, दध्यादिभक्षणात् / तथेदमस्मदीयमिदं च पारक्यमित्येवंभूतविचाराभावाश्चेति। तथा तीव्रनपुंसकवेदोदयान्मैथुनाविरतेश्वमैथुनसद्भावोऽपि / तथाऽशनाऽऽदेः स्थापनात्परिशह-सद्भावोऽपीति / एवं क्रोधमानमायालोभा यावन्मिथ्यादर्शनशल्यसद्भावश्च तेषामवगन्तव्यः। तद्भावाच ते दिवा वा रात्रौ वा सुप्ता वा जाश्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्ति / तदेव दर्शयितुमाह-(त जहा इत्यादि) ते ह्यसंज्ञिनः क्वचिदपि निवृत्तेरभावात्तत्प्रत्ययिककर्मबन्धोपेता भवन्ति। तद्ययात्राणातिपाते यावन्मिथ्यादर्शनशल्यवन्तो भवन्ति / तद्वत्तया च यद्यपि वैशिष्ट्यमनोवाग्व्यापाररहितास्तथाऽपि सर्वेषां प्राणिनां दुःखोत्पादनतया, तथा शोचनतया शोकोत्पादनत्वेन, तथा जूरणतया; जूरणं वयोहानिरुपं तत्करणशीलतया, तथा त्रिभ्यो मनोवाकायेभ्यः पातनं त्रिपातनं तद्भावस्तथा। यदि वा-(तिप्पणयाए त्ति) परिवेदनतया। तथा (पिट्टणत्ताए) मुष्टिलोष्टप्रहारेण, परितापनतया बहिरन्तश्च पीडया, ते चाऽसज्ञिनोऽपि यद्यपि देशकालस्वभावविप्रकृष्टानां न सर्वेषां दुःखं समुत्पादयन्ति, तथाऽपि विरतरभावात्तद्योग्यतया दुःखपरितापक्लेशाऽऽदेरप्रतिविरता भवन्ति, तत्सद्भावाच्च तत्प्रत्ययिकेन कर्मणा बध्यन्ते // 6 // तदेवं विप्रकृष्टविषयमपि कर्मबन्ध प्रदोपसंजिहीपुराहइति खलु से असन्निणो वि सत्ता अहोनिसिं पाणातिवाए उवकखाइज्जंति०जाव अहोनिसिं परिग्गहे उवक्खाइज्जति०,जाव मिच्छादसणसल्ले उवक्खाइजंति / एवं भूतवादी सव्वजोणिया वि खलु सत्ता सन्निणो हुजा असन्निणो होति, असन्निणो हुजा सन्निणो होंति होचा सन्नी अहुवा असन्नी / तत्थ से अवि विचित्ता अवि घूणिता असंमुच्छिता अणणुताविता असनिकायाओ वा सन्निकायं संकमंति, सन्निकायाओ वा असन्निकायं संकमंति, सन्निकायाओ वा सन्निकायं संकमंति, असन्निकायाओ वा असन्निकार्य संकमंति। जे एए सन्नी वा असन्नी वा सव्वे ते मिच्छायारा निचं पसढनिउवाय चित्तदंडा। तं जहा-पाणातिवाए०जाव मिच्छादसणसल्ले / एवं खलु भगवया अक्खाए असंजए अविरए अपडिहयपचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमणवयकायवक्के सुविंणमविण पस्सइ, पावे य से कम्मे कजइ॥१०॥ (इति खलु ते इत्यादि) इतीरुपप्रदर्शने / खलुशबदो वाक्यालङ्कारे, विशेषणे वा। किं विशिनष्टि ? ये इमे पृथिवीकायाऽऽदयोऽसंज्ञिनः प्राणिनस्तेषां न तर्को , न संज्ञान मनो, न वाक्, न स्वयं कर्तुं , नान्येन कारयितुं, न कुर्वन्तमनुमन्तुं वा प्रवृत्तिरस्ति / ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिराराचित्तदण्डा दुःखोत्पादनतया यावत्परितापनपरिक्लेशाऽऽदेरप्रतिविरताः, असंज्ञिनोऽपि सन्तोऽहर्निश सर्वकालमेव प्राणातिपाते कर्तव्यये तद्योभ्यतया तदसंप्राप्तावपि ग्रामघातकवदुपाख्यायन्ते, यावन्मिथ्यादर्शनशल्ये उपाख्यायन्त इति / उपाख्यान वा संज्ञिनोऽपि योग्यतया पापकर्मानिवृत्तेरित्यमित्रायः। तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोद्यं क्रियते / तद्यथा-किमेते सत्वाः संज्ञिनश्च भव्याभव्यत्त्वयधियतरुपा एवाऽऽहोस्वित्संज्ञिनो भूत्वाऽसंज्ञित्वं प्रतिपद्यन्ते, असंज्ञिनोऽपि संज्ञित्वमित्येवं चोदिते सत्याहाऽऽचार्यः (सव्वजोणिया वि खलु इत्यादि) यदि वासत्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति- "पुरुषः पुरुषत्वमश्मुठे, पसुरपि पशुत्वमिति।" तदत्रापि संज्ञिनः संज्ञिन एव भविष्वन्त्यसंज्ञिनोऽप्यसज्ञिन इति तन्मतव्यवच्छेदार्थमाह- (सव्वजोणिया वीत्यादि) यदि वा-किं संज्ञिनोऽसज्ञिकर्मबन्धं प्राक्तने सत्येव कमेणि कुर्वन्ति, किं वा नेति / एवमसंज्ञिनोऽपि संज्ञिकर्मबन्धं प्राक्तने सत्येव कुर्वन्ति, आहोस्विन्नेत्येतदाशङ्कयाऽऽह-(सव्वजोणिया वीत्यादि) सर्वा योनयो येषा ते सर्वयोनयः, संवृतविवृतोभयशीतोष्णोभयसचित्ताऽचित्तोभयरुपा योनय इत्यर्थः। ते च नारकनिर्यड्नरामराः, अपिशब्दाद्विशिष्टकयोनयोऽपि / खल्विति विशेषणे / एतद्विशिनश्तिजन्मापेक्षया