________________ पञ्चक्खाण 111 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण रण्णो वा रायपुरिसस्स खणं निदाए पविसिस्सामि, खणं लखूणं वहिस्सामि त्ति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे व. अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे, एवमेव बाले वि सव्वेसि पाणाणंजाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे / तं जहा-पाणातिवाए०जाव मिच्छादंसणसल्ले। एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपचक्खायपावकम्मे सकिरिए असंबुडे एगंतदंडे एगंतबाले एगंतसुत्ते यावि भवइ, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पस्सइ, पावे य से कम्मे कज्जइ / / 5 / / (जहा से वहए इत्यादि) यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य टाष्टान्तिकमर्थ दर्शयितुमाह-(एवमेवेत्यादि) एवमेवेति / यथाऽसौ वकोऽवसरापेक्षितया वध्यस्यव्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासादपि बालवद्, बालोऽस्पष्टविज्ञावो भवत्येवं निवृत्तेरभावाद्योग्यतवा सर्वेषां प्राणिनां व्यापादको भवति, यावन्मिथ्यादर्शनशल्योपेतो भवति। इदमुक्त भवति-यद्यप्युत्थानाऽऽदिक विनयं कुतश्चिन्निमित्तादसौ विधत्ते, तथाऽप्युदायिनृपयापादकवदन्तर्दुष्ट एवेति नित्यंशठव्यतिपा-तचित्तदएडश्च / यथा- परशुरामः कृतवीर्य व्यापाद्यापि तदुत्तरकालं सप्तवारं पिःक्षत्रा पृथिवीं चकार। आह च-"अपवारसमेन कर्मणा, ननरस्तुष्टिमुपैति शक्तिमान् / अधिकां कुरुतेऽरियातना, द्विषतां मूलमशेषमुरेत्।।१।।" इति। एव-सा वमित्रभूतो मिथ्या विनीतश्च भवतीति। साम्प्रतमुपसंहरन् प्राक् प्रतिपादितगर्थमनुवदन्नाह- (एवं खलु भगरया इत्यादि) यथाऽसौ वधकः स्परावखरापेक्षी सन्न तावद् ज्ञातयति। अथवा-ऽनिवृत्तत्वाद्दोषदुष्ट एच. एवम-सावप्यकेन्द्रियाऽऽदिकोऽस्पष्टविज्ञानोऽपितथाभूत एवाविरताप्रतिहतपत्याख्यातसत्क्रियाऽऽदिदोषदुष्ट इति। शेष सुगमम, यावत्पापं कर्म क्रियत इति // 5 // तदेवं दृष्टान्तदान्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमन कृत्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्टाऽऽत्मा भवति, इत्येव तत्प्रतिपादयितुकाम आह जहा से वहए तस्स वा गाहावइस्स जाव तस्स वा रायपुरिस्स पत्तेयं पत्तेयं चित्तं समादाय दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिचछासंठिते निचं पसढविउवायचित्तदंडे भवइ, एवमेव वाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्तं समादाय दिया वा राओ वा सुत्ते वा जागरगाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ / / 6 / / (जहा से वहए इत्यादि) यथा असौवधकः पराऽऽत्मनोरवसरापेक्षी, तथाऽस्य गृहपतेः, तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजाऽऽदेस्तत्पुत्रस्य चैकमेकं पृथक पृथक् सर्वेष्वपि वध्येषुघातकचित्तं समादाय प्राप्तावसरोऽहमेनं वैरिणं ममाधिविधायिनं पातयिष्यामीत्येवं प्रतिज्ञाय दिवा रात्री वा सुप्तो वा जाग्रदा सस्विवस्थासु सर्वेषामेव बध्यानां प्रत्येकममित्रभूतोऽवसरापेक्षितया ध्वन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवति / इति रागद्वेषाऽऽकुलितो बालवद्वालोऽज्ञानाऽऽवृत एकेन्द्रियाऽऽदिरिति सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येक बध्येषु घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति। इदमुक्तं भवति-यथाऽसौ तस्माद् गृहपतिराजानुघातादुपशान्तवैरः कालावसरापेक्षितया वधनकुर्वाणोऽप्यविरति-सद्भावाद्वैरान्न निवर्त्तते, तत्प्रत्ययिकेन च कर्मणा बध्यते, एवं मृषावादादत्ताऽऽदानामैथुनपरिगृहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहैव पञ्चावयवस्व सूत्राणां विभागो द्रष्टव्यः। तद्यथा- ''आया अपचक्खाणी यावि भवति।" इत्यत आरभ्य यावत् 'पावे य से कम्मे कञ्जइ त्ति / " इयं प्रतिज्ञा / तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममिति कृत्वा चोदयति। तद्यथा-"तत्थ चोयए पण्णवर्ग एवं बयासी।" इत्यत आरभ्य यावत् "जे ते एवमासु मिच्छ ते एवमासु ति / " तत्र प्रज्ञापकश्वोदक प्रत्येवं वदेत्। तद्यथा-वन्मया पूर्व प्रतिज्ञातं तत्सम्यक् / कस्य हेतोः केन हेतुनेति चेत् ? तत्र हेतुमाह- "तत्थ खलु भगवया छज्जीवनिकायहेऊ पण्णत्ता।" इश्यत आरभ्य यावत् 'मिच्छादसणसल्ले' इत्ययं हेतुः। हेतोरवैकान्तिकत्वव्युदासार्थ स्वपक्षे सिद्धिं दर्शयितु दृष्टान्तमाह-तद्धथा- "जहा खलु भगवया वहए दिट्ट ते पण्णत्ते।' इत्येतदारभ्य याववस्या "खणं लभ्रूण वहिस्सामि ति पहारमणेति।" तदेवं दृष्टान्तं प्रदर्श्य, तत्र च हेतोः सत्ता स्वाभिप्रेतां परेण भणयितुमाह"से किं तु हुणाम से वहए।" इत्यादेरारभ्य यावत् "हंता भवति।" तदेवं हेतोदृष्टान्ते सत्त्वं असाध्य हेतोः पक्षधर्मत्वं दर्शयितुमुपनयार्थ दृष्टान्तधर्मणि हेतोः सचा परेणाभ्युपगतामनुवदति- "जहा से वहए।'' इत्यत आरभ्य यावत् ''णिचं पसढविउवायचित्तदंडे त्ति।'' साम्प्रतं हेतोः पक्षधर्मत्वमाह- "एवमेव वाले यावि।" इत्यादीत्यत आरभ्य यावत् 'पावे य से कम्मे कज्जइ त्ति।" तदेव प्रतिज्ञाहेतुदृष्टान्तोप-नयप्रतिपादकानि यथाविधिसूत्राणि विभागतः प्रदाऽधुना प्रतिज्ञाहेत्वोः पुनवचनं निगमनमित्येतत्प्रतिपादयितुमाह- "जहा से वहए तस्स वा गाहावइस्स।" इत्यादि यावत् "णिच्चं पसढविउवायचित्तदंडे त्ति।" एतासि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगममाभ्यर्थतः सूत्रैः प्रदर्शितामि / प्रयोगस्त्वेवं द्रष्टव्यः- तत्राप्रतिहत प्रत्याख्यातक्रिय आत्मा पापानुबन्धीति प्रतिज्ञा, सदा षड्जीवनिकाय? शठव्यतिपातचित्तदण्डत्वादिति हेतुः, स्वपरावसरापेक्षितया कदाचिदव्यापादन्नपि राजाऽऽदिवधकवदिति दृष्टान्तः / यथाऽसौ वधपरिणामाद नेवृत्तत्वाद्वभ्यस्यामित्रभूतस्तथाऽत्मा अपि विरतेरभावात्सर्वेभ्वपि सत्वेषु नित्यं प्रशठव्यतिपातचित्तदण्ड इत्युपशयः / यत एवं तस्मातए सुबन्धीति निगमनम्। एवं मृषावादाऽऽदिष्वपि पञ्चावयवत्वं योजनी. ति। केवलं मृषावादाऽऽदिशब्दोचारणं विधेयम्, तच्चानेन विधिना नियं प्रशठव्यतिपातचित्तदण्डत्वात्, तथा नित्यं प्रशठादत्ताऽऽदानचित्तदण्डत्वादिति / / 6 / /