________________ भग्ग 1340- अमिधानराजेन्द्रः - भाग 5 भजिया सधिते, आव०४ अ०। ज्ञा० / नि० चू०। मर्दिते, आधा० 2 श्रु०१ चू० 1171!" गा० / भर्ग ईश्वरः, उरिति ब्रह्मा, दयति पालयति जगदिति दो 1 अ०१ उ० / विकृते, उपा०२ अ०। विनाशिते, आव०५ अ०। विष्णुः भर्गश्च उश्च दश्चेति द्वन्द्वः। ब्रह्मविष्णुमहेश्वरेषु, लोके हि जगद् असमर्थीभूते च। ज्ञा०१ श्रु०७ अ०। "सगं भग्गं / " पाइ० ना०२४३ ब्रह्मोत्यादयति रजोगुणाऽऽश्रितः विष्णुः स्थापयति सत्त्वगुणाऽऽश्रितः गाथा। ईश्वरः संहरति तामसभावाऽऽश्रितः। गा०। * भर्ग पुं० भूस्ज घञ्भर्जाऽऽदेशे कुत्वम्। ईश्वरे, गा०। वाच०। शिवे, भग्गोदेव पुं० (भर्गोदेव) भर्गश्च उश्च तेषामपि देव आराध्यः परमेश्वरे, ज्योतिःपदार्थे , आदित्यान्तर्गत ऐश्वरे तेजसि, वाच०। गा० / न च वाच्यं न तेषामाराध्य इति, तेषामपि संध्याऽऽदिश्रवणता। "आदित्यान्तर्गत वर्चा, भर्गाऽऽख्यं तन्मुमुक्षुभिः / तथाहिजन्ममृत्युविनाशाय, दुःखस्य त्रितयस्य च।।१।। "अष्टवर्गान्तगं बीजं, कवर्गस्य च पूर्वकम्। ध्यानेन पुरुषैर्यच. द्रष्ठव्यं सूर्यमण्डले।" / वह्निनोपरि संयुक्तं, गगनेन विभूषितम्।।१।। इति याज्ञवल्क्यः / तस्य तेजस ईश्वरत्वम् “यदादित्यगतं तेजो, एतद्देविः परं तत्त्वं, योऽभिजानाति तत्त्वतः। जगदासयतेऽखिलम् / यचन्द्रमसि यच्चानौ, तत्तेजो विद्धि मामकम् संसारबन्धनं छित्वा, स गछेत्परमां गतिम्॥२॥" ||1|| इति गीतायामुक्तम्। भावे घाभर्जने, धातरि च। त्रि० / वाच० / इति वचनप्रामाण्यात् / गा०। लिप्ते, दे० ना०६ वर्ग 66 गाथा। भचक्क न० (भचक्र) ज्योतिश्चक्रे, "आहुरन्ये भचक्रस्य विश्वेचारेण या भग्गइ पुं० (भग्नजित्) क्षत्रियपरिवजिके, औ०। स्थितिः।" (12 श्लोक) द्रव्या० 10 अध्या०। भग्गकडि पुं० (भगकटि) विकृतवक्रपृष्णौ, उपा० 2 अ०। मज त्रि० (भाज्य) भाज्यते विभाज्यते इति यत्। भाजकर्मणि यत् / विभजनीये, वाच० / विल्पनीये, विशे० / अनु० / प्रव० / दश०। भग्गघर न० (भग्रगृह) विकृते गृहे, व्य० 1 उ०। भज्जण न० (भर्जन) चणकाऽऽदीनां पाकविशेषाऽऽपादने, अणु०। भ्राष्टपभग्गजोग पुं० (भग्रयोग) भग्नस्य पुनः संस्करणे, पं०व०५ द्वार। चने, प्रश्न०१ आश्र० द्वार। विपा० / सूत्रा० / पाके० विपा०१ श्रु०३ भग्गणियम पुं० (भग्ननियम) नियमभङ्गवति, उपा० 3 अ०। अ०। "भलमजणाणि य। भ्राष्टे अम्बरीषे भर्जनं पाकविशेषकरणम् / भग्गपोसह त्रि० (भग्रपौषध) पौषधभगवति, उपा० 3 अ० / प्रश्न०१आश्र० द्वार। भर्जनसाधने पात्रो च। विपा० 1 श्रु०३ अ०। भग्भव पुं० (भार्गव) भृगुर्लो कप्रसिद्धऋषिविशेषः तच्छिष्यो भार्गवः। | भजा स्वी० (भार्या) मियते पोष्यते भत्रेति भार्या / उत्त० पाई०१ अ०। ब्राह्मपरिव्राजकभेदे, औ०। वाच० / भृगोरपत्यं तद्गोत्रापत्यं वा अण् / भृ–णयत्। "द्यय्या जः ॥पारा२४।। इति प्राकृतसूत्रेण संयुक्तस्य शुक्राऽऽचार्य , परशुरामे, धन्विनि, गजे च। तेन प्रोक्ता तेनाधीता ज्ञाता जः / भजा। प्रा०२ पाद / चौर्यसमत्वात् 'स्याद् - भव्य--चैत्यवा अण। वेदप्रसिद्ध विद्याभेदे, पार्वत्या, लक्ष्म्या, दूर्वायां च / स्त्री० / चौर्यसमेषु यात्' / / 8 / 2 / 107 / / इति प्राकृतसूत्रेण संयुक्तस्य यात्पूर्व डीप्। वाच०। इद् भवति। भज्जा / प्रा०२ पाद। विधिनोढायां स्त्रियाम्, वाच०। ज०२ भग्गवअ त्रि० (भग्नव्रत) स्थूलप्राणातिपातविरत्यादिभगवति उपा० वक्ष०। सम्म०"भजा पत्ता य ओरसा।" भाया कलत्रम् / सूत्र०१ ३अ०। श्रु०६ अ०भरणीये, त्रि० / वाच०। "जाय पत्ती दारा, घरिणी भज्जा भग्गवणिय कि० (भग्नवणित) व्रणितः सन् भनो भग्रव्रणितः। राजदन्ता- पुरंधी य॥" पाइ० ना० 57 गाथा। ऽऽदिदर्शनाद् भनशब्दस्य पूर्वनिपातः / व्रणितत्वाद् भने, "भग्गवणिया भजिउ त्रि० (भ्रष्ट) भस्ज- तृन् / भर्जनकर्तरि, "गय-घडभजिउ वि जोहा, जिणंति सेन्नं उदिण्णं वि।।“ व्य०२ उ०। जंति।" प्रा०४पाद। भग्गवेपपुं० (भार्गवेश) गोत्राभेदे, "भरणी भग्गवेससगोत्ते।"च० प्र०१० | मजिजमाण कि० (भय॑मान) पच्यमाने, आचा 2 श्रु०१चू०१ अ०६ उ०। पाहु०१५ पाहु० पाहु०। सू० प्र०।०। भज्जिम त्रि० (भर्जिम) भर्जनयोग्ये, दश०७ अ०। पचनयोग्ये च। आचा० भग्गसामत्थ त्रि० (भग्नसामर्थ्य) सामर्थ्यरहिते, "णिरणुबंधे वा असुह- | 2 श्रु०१ चू० 4 अ०२ उ०। कम्मे भग्गसामत्थे पं० सू०१ सूत्र। भन्जिय त्रि० (भर्जित) आमर्दिते, "असई भज्जियं दुक्खुत्तो वा भजियं भग्गो पुं० (भर्गो) अवतीति उ:-दाहकः, भर्ग ईश्वर उ: दाहको यस्य स तिक्खुत्तो वा भजिय। आचा०२ श्रु०१चू०१अ०१ उ०। अनिमात्रभर्गो / कामे० गा०। पके, उपा०८ अ०। भग्गोद पुं० (भर्गोद) अवतीति उ:-दाहकः अवतेर्धातुपाठे दाहार्थक्या * भ्र (भृ) त्रि० (ए) अग्निपके, विपा० 1 श्रु०८ अ० / “निरभज्जियं पाठात् / भर्ग ईश्वर उर्दाहको यस्य स भर्गो-कामः तं ददात्याराधकेभ्यो | ति।" अग्न्यर्द्धपक्कमिति / आचा० 2 श्रु०१ चू० 1 अ० 1 उ० / भर्गोदः / शिवे, तथा च शिव धर्मोत्तरं सूत्रम्- पूजया विपुलं राज्य- धानायाम, स्त्री०। प्रश्न०५ संव० द्वार। मग्निकार्येण सम्पदः / तपः पापविशुद्ध्यर्थ, ज्ञानं ध्यानं च मुत्किदम् | भज्जिया स्त्री० (भर्जिका) वास्तुलाऽऽदिशाके, स्था० 3 ठा० 1 उ०।