________________ भंभावायग 1336 - अभिधानराजेन्द्रः - भाग 5 भग्ग भंभावायगपुं० (भम्भावादक) ढक्कावादके. अष्टशतंभम्भावादकानाम्। रा०। / च। पुतसन्धिभवे व्रणविशेषे, बृ०३ उ० / नि० चू० / जी० / जं०। भंभी स्त्री० (भम्भी) नीतिभेदे, व्य० 1 उ०। असत्याम, दे० ना० 6 वर्ग विपा० / ज्ञा०। ''भगंदल रांचाहेज वा पलिमहेजवा। " आचा०२ श्रु०२ गथा। चू०६ अ०।" अप्पणो पुताधिट्ठाणे क्षतं वृमिजालसंपागणं भवति त्ति।" नि० चू०३ उ०। विपा०। मंसधा (भंस) अधःपतने, "दंशेः फिड-फिट्ट फुड-फुट्ट--चुक्क--- भुल्लाः " ||814/177 / / इति प्राकृतसूत्रोण भ्रंशरेतेष हादेशा वा भगंदलि(न्) पु० (भगन्दरिन्) भगन्दररोगवति, विपा० / १श्रु०७ अ०। आव०। भवन्ति / किडइ। फिट्टइ। फुडइ। फुट्टइ।चुक्कइ। भुल्लइापक्षे-भसइ। प्रा० 4 पाद। "साहु अक्कम्म, धम्माओ, जो भंसेइ उवट्टिय / " आव०४ भगवंत पुं० (भगवान्त) यस्मात्सुरासुरनरोरगतिर्यग्योनौ जीवलोकः अ०। केवलिपण्णत्ताओ धम्माओ भंसेजा।" आचा०२ श्रु०३ चू०। कामभोगरतितृषितगृद्धिमूर्छिताध्युपपन्नः स तेन भगवता वान्त इत्यतो भगवान्तः / त्यक्तकामभोगाऽऽदिके जिनाऽऽदिके, पं० चू०१ कल्प० / भक्ख ज० (भक्ष्य) भक्ष्यते इति भक्ष्यम्। प्रव०५५ द्वार / खण्डखाद्याऽऽदिके व्यञ्जनभेदे, चं०प्र०२पाहु०। प्रव० सू०प्र०। प्रश्नका स्था० / *भगवत् पुं० भगः समग्रेश्वर्याऽऽदिलक्षणाः स विद्यते यस्य स भगवान्। पञ्चा०। भ० / 'भक्खणविहिपरिभाणं करेइ।"खरविशदमभ्यवहार्य विशे० स्था०। समग्रेश्वर्याऽऽदिगुणयुक्ते सर्वज्ञे, सूत्रा०१ श्रु०२ अ०३ उ०।०प्र०। उत्त०। पा० / आचा०। अने०1 अष्ट० / जं०। स्था०। भक्ष्यमित्यत्र रूढमिह पक्वान्नमात्रं तद्विवक्षितम् / उपा० 1 अ० / रा०।दश। लादशा०ा औलानं०। आव०१० सू०। "इस्सरिभक्ष्याणि मोदकानीति / प्रश्न०३ आश्र0 द्वार / भक्षणयोग्ये, त्रि०। याइगुणो भगो सो से अत्थितितो भगवं।"पं०भा०१कल्प। उक्त च वाच० "इस्सरियरूवसिरिजस, धम्मपयत्तामया भगाभिक्खा / तत्तेसिमसाभक्खग त्रि० (भक्षक) भक्षणकर्त्तरि, आ० म०१ अ०। मण्णा, सति जतो तेण भगवंतो।।" आ० म०१ अ०1"समग्रे चैश्वर्य भक्खणविहिपुं० (भक्षणविधि) भक्षणविधौ, उपा०१ अ०। ('आणंद' / भक्तिनम्रतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरलक्षणं, रूपं शब्दे द्वितीयभागे 110 पृष्ठे विधिः) पुनः सकलसुरस्वप्रभावविनिर्मिताइ गुष्ठरूपाङ्गारनिदर्शनातिशयभक्खणिज्ज त्रि० (भक्षणीय) भोक्तव्ये, हा० 17 अष्ट० / सिद्ध, यशस्तु रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं नौलोक्याऽऽनन्दभक्खर पुं० (भास्कर) भासं करोतीति भास्करः / आ० चू०१ अ० / कार्याकालप्रतिष्ठ, श्रीः पुनर्घातिकाच्छेदविक्रमावाप्तकेवलाऽलोक निरतिशयसुखसंपतसमन्विता परा, धर्मस्तु सम्यगदर्शनाऽऽदिरूपी भास-कृ-टच् ! कस्का० सः / सूर्य , आदित्यस्य सविता भास्करो दानशीलतपोभावनामयः साऽऽश्रवानाश्रवो महायोगाऽऽत्मकः, प्रयत्नः दिनकर इत्यादयः पर्ष्यायाः / आ० चू०१ अ०। अग्नौ, वीरे, अर्कवृक्षे, पुनः परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातसिद्धान्तशिरोमणिग्रन्थकृत्पण्डिते च। स्वर्णे ,न०। वाच०। शैलेश्यवस्थाव्यङ्गच : समग्र इति / अयमेवभूतो भगो विद्यते येषां ते भक्खराभ पुं० (भास्कराऽऽभ) गौतमगोत्रोत्पन्ने गोत्रप्रवर्तके मुनौ, "जे भगवन्तः। ध०२ अधि०1 भगवानर्कयोनिवर्जितद्वादशभगशब्दार्थवान् / गोयमा ते भक्खराभा।" स्था०७ ठा०। नन्वन्त्योऽर्थस्तुवर्ण्य एव, परमर्कः कथं वयः? सत्यम् उपमानतया भग पु०(भग) न०। भज्यते इति भगः। भज्-घञ्। समग्रैश्वर्याऽऽदिके अर्को भवति परं, वत्प्रत्ययान्तत्वात् अर्कवानित्यर्थो न लगतीति गुणे, आचा०२ श्रु०१चू०१ अ०१ उ०। आ० म० ज०। रा०। सूत्रा० / वर्जितः / कल्प० 1 अधि०१क्षण। जिने, 'पयडे भगवंतवयणम्मि।'' विशे०। आव०। पं० सू० / उक्तं-च - "ऐश्वर्यस्य समग्रस्य, रूपस्य भगवद्वचने जिनाऽऽगमे। पञ्चा०६ विव० / प्रश्न / पूज्ये, भगवानिति यशसः श्रियः / धर्मस्यार्थस्य यत्नस्य, षण्णा भग इतीङ्गना / / 1 / / '' महात्मनः संज्ञेति। व्य०३ उ०1 भ० / संस्था०। पा० / साधौ च। आचा० स्था० 1 टा०1 आ० चू०।०।ल०। प्रज्ञा० / विशे० / अणिमाऽऽद्यष्ट- 2 श्रु० 1 चू० 4 अ०१ उ० / स्त्रिया डीप। ''महिलाएं भगवइओ, विधैश्चर्ये, सूर्ये, वीर्य्य, यशसि, श्रियाम्, ज्ञाने, वैराग्ये, योनी, प्रश्न० जिणजणणीओ जयंम्मि, जहा''भगवत्यः पूज्याः। संधा०। "सुयदेवया 4 आश्र० द्वार / इच्छायाम्, माहात्म्ये, यत्ने, धर्मे, मोक्षे, सौभाग्ये, भगवई। पा० / प्रा० / आचा०। ज्ञा० / दुर्गायां च / वाच०। कान्तौ, चन्द्रे च / यदाहुः-भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु / भगलीअज्झयण न० (भगल्यध्ययन) अन्तकद्दशाऽध्ययन-प्रथमवर्गरूपवीर्यप्रयत्नेच्छा-श्रीधर्मेश्वर्ययोनिषु / / 1 / / कल्प०१ अधि०१ स्याष्टमेऽध्ययने, स्था० 10 ठा० / क्षण। पूर्वफल्गुनीनक्षत्राधिष्ठातरिदेवभेदे, सू०प्र०१०पाहु०१२ पाहु०। | भगिणी स्त्री० (भगिनी) भग यत्नः पित्रादितो द्रव्याऽऽदाने ऽस्त्यस्या स्था०। भगोनामा देवविशेष इति। जं०७वक्ष०ातदधिष्ठातृके पूर्वफल्गु- | इति। सहजातायाम, अनु० / जं० / नि० चू०। आ० म०। नीनक्षत्र च / अनु० / गुह्यमुष्कयोमध्यस्थाने च। पुं० / वाच० / दश०। / भगीरह पुं० (भगीरथ) सूर्यवंश्ये दिलीपराजपुत्र राजभेदे येन गङ्गा बृ० / नि० चू०। भूमितलमवतारिता / वाच०1 शत्रुञ्जयपर्वते च / एतच्च शत्रुज्जयपर्वतदो भगा। स्था०२ ठा०३ उ०। स्यैकविंशतिगौणनामस्वन्यतमन्नाम। ती०१ कल्प० / भगंदल पुं० (भगन्दर) भगं गुह्यमुष्कमध्यस्थानं दारयति / द्दखश-मुम् | भग्ग कि० (भग्न) भञ्जक्तः / पराजिते, खण्डिते, वाच० / वि