SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ भट्ट 1341 - अमिधानराजेन्द्रः - भाग 5 भत्तकहा भट्टपुं० (भट्ट) भट-तन् स्तुतिपाठवृत्तिमति जातिभेदे, स्वामित्चे, वेदाभिज्ञे पण्डिते च / वाच०। स्वामिन्याम्, स्त्री० / टाप् / वाच० / दश०७ अ०। भट्टारगपुं०(भट्टारक) भट-भाषणे क्विपतृ-णिच-बुल नाट्योक्ते नृपे, वाच० / आचार्ये च / आव० 4 अ०। आ० म० / "भट्टारएण मम आयरिएणं / " आ० म० 1 अ० / ''पव्ययाह भङ्कारगरस पायमूले।" आव०३ अ० / “से किमा (हु) उभंते ! आगमवलिया समणा णिग्गंथा।" अथ किं भदन्त ! भङ्गारका आहुः प्रतिपादयन्तीति। स्था० 5 ठा०२ उ०। भट्टिपुं० (भर्तृ) धृ-तृच।"गोणाऽऽदयः" ||8 / 2 / 174|| इति प्राकृतसूत्रेण निपातः। प्रा०२ पाद०। स्वामिनि, अधिपती, राजनि, पोषके, धारणकर्तरि च / नि। डुभृञ् धारणपोषणयोरिति वचनातत्। ज०१ वक्ष०। भ०। आ०म०। स्था०। विपा०। जी० / प्रज्ञा०। औ०।स०। जी०। "भत्तारं जो विहिंसइ।" आव०४ अ०। ज्ञा० / स०। भट्टिअ (देशी) विष्णो, दे० ना०६ वर्ग 100 गाथा। भट्ठ त्रि० (भ्रष्ट) भृश-क्तः / च्युते, अधः पतिते च / वाच० / दश० १चू० / "भट्ठा समाहिजोगेहिं / ' भ्रष्टाः स्खलिताः। सूत्रा०१ श्रु०४ अ० 1 उ०। नि० चू० / विनष्टे, ग० 1 अधि० / अपेते, आव० 3 अ०। खण्डिते, ग०२ अधि०। दूरतः पलायिते च। जी०३ प्रति 4 अधिक। रा० / लिङ्गमा त्रोपजीविनि, पुं०। प्रति०।। * भ्राष्ट पुं० अम्बरीषे, प्रश्न०१ आश्र० द्वार। 'भट्ट फिडिअचुक्क / ' पाइ० ना० 161 गाथा। भट्ठचरित्त त्रि० (भ्रष्टचारित्रा) खण्डचरित्रो, 'भट्टचरित्तस्स णिग्गहं विहिणा।" ग०२ अधि०। भट्टरय त्रि० (भ्रष्टरजस) भ्रष्ट वातोद्भूततया दूरतः पलायित रजो यस्मात् तद् भ्रष्टरजः। रजोरहिते, रा०। जं०। आ० म०। भट्ठायार नि० (भ्रष्टाऽऽचार) भ्रष्टः सर्वथा विनष्ट आचारो ज्ञानाऽऽचाराऽऽदिर्यस्य सः / विनष्टाऽऽचारे, ग०। मट्ठायारो सूरी, भट्ठारायाणुविक्खओ सूरी। उम्मग्गठिओ सूरी, तिणि चि मग्गं पणासंति। ग०१ अधि०। भट्ठि स्त्री० (भ्रष्टि) पाश्वादिवर्जितभूमौ, भ०७ श०७ उ01 भड धा० (भट) पोषणे, भ्वादि, पर-सक-सेट् / "टो डः" ||8||1| 195|| इति प्राकृतसूत्रोण डः / प्रा० 1 पाद / भटति / अभाटीत् / अभटीत्। भाषणेऽयं घटाऽऽदिः / णिचि भाटयति। वाच०। * भटपुं० भट-अच्। योद्धरि, वीरे, वाच०। भटाः शौर्यवन्त इति। ज्ञा० १श्रु०१ अ० स्था० अन्त०। रा०।भ०। आ० म०। महा० / चारभटे, भटाश्चारभटा बलात्कारप्रवृत्तयस्तस्करा इति। औ०। ज्ञा०। भयाभावेनाविचलिते, स्था०५ ठा०१ उ०। म्लेच्छभेदे, नीचभेदे, रात्रिश्चरे च। इन्द्रवारुण्याम, वाच०। भडक्खइता स्त्री० (भटखादिता) भटस्तथाविधबलोपदर्शन लब्धभोजनाऽऽदेः खादिता तस्येव खादितं भक्षणं यस्यां सा भटखादिता / प्रवज्याभेदे, स्था० 4 ठा० 4 उ०। भण धा० (भण) कथने, भ्वादि० पर० सक० सेट् / भणति / अभाणीत् / अभणीत्। चडिवा ह्रस्वः। अवीभणत्। अवभाणतावाच०।"व्यञ्जनाददन्ते" |236 / / इति प्राकृतसूत्रेणाकारः / भणइ / प्रा०४ पाद / भणन्ति-प्ररूपयन्ति। प्रश्न०२ आश्र० द्वार। नि० चू०। * भण पुं० भणति प्रतिपादयतीति भणः। प्रतिपादके, नं०। भणंत त्रि० (भणत) प्रतिपादयति, उत्त० पाई०६ अ०। भणग पुं० (भणक) भणति प्रतिपादयतीति भणः, भण एव भणकः / "कश्च / " इति प्राकृतलक्षणात् स्वाश्च कः / प्रतिपादके, "भणगं झरगं करगं, पभावगं णाणदंसणगुणाणं।'' नं०। भणण न० (भणन) प्ररूपणे, विशे०। भणावण न० (भाणन) भणनार्थ प्रेरणे, नि० चू०१ उ०। भणिइ स्त्री० (भणिति) भण-क्तिन् / ग्रहाऽदित्वादिट् / कथने, वाच० भाषायाम्, अनु०1"वाणी वाया भणिई, सरस्सई भारई गिरा भासा।" पाइ० ना०५१ गाथा। भणिऊण अव्य० (भणित्वा) कथयित्वेत्यर्थे, नि० चू०१उ०। भणिय त्रि० (भणित) प्रतिपादिते, आ० म० 1 अ० / प्रव० / औ० / दर्श०। प्रश्न० / नि० चू० / उत्त०। विशे०। सूत्र० / आव०। आचा०। वचने, औ० / समागते, प्रयोजने, मर्मभणितपरिहारेण, विवक्षितार्थमात्रप्रतिपादने, रा०। भणनाऽऽरम्भे, विपा० 1 श्रु०७ अ० / स्वीणां विकृतभणने, प्रश्न० 4 संव० द्वार। भणितं भणनं गम्भीरं मन्मथाद्दीपि चेति। जी०१ प्रति०४ अधि०। जं०। भणितं-मन्मथोद्दीपिका विचित्रा भणितिरिति / सू० प्र०२० पाहु०। चं० प्र०। रतकूजिते च / ज्ञा० 1 श्रु० भत्त पुं० (भक्त) न० भज' सेवायाम् क्तः / दश 1 अ० / अन्ने, वाच० / ओदनाऽऽदिके, आव० 4 अ०। तणमुलाऽऽदिके, सूत्र०१श्रु० 4 अ०२ उ०। भक्तं-राद्धधान्यं सुखभक्षिकाऽऽदि।ध०२ अधि० / भोजनमाने च। स्था०२ ठा०४ उ०। ज्ञा० / अनु०। उत्त०। स० / विपा०। प्रव०। उपा०॥पञ्चा०। दश०। औ०।"भत्ताइँ विगिचियं सुद्धो। भक्ताऽऽद्यशनपानखाद्यरूपम् / जीत० / "कंतारभत्तेइ वा दुभिक्खभत्तेइ वा पाहुणगभत्तेइ वा गिलाणभत्तेइ वा वद्दलिया-भत्तेइ वा।" औ०। भक्तप्रत्याख्याने, कल्प०२ अधि०८ क्षण / भक्तियुक्ते, तदात्मके विभक्ते च / वि०। वाचल। भत्तकरण न० (भक्तकरण) ओदनाऽऽदिकरणे, आचा०१ श्रु०१ अ० 4 उ०। भत्तकहा स्त्री० (भक्तकथा) भक्तस्य-भोजनस्य कथा भक्तकथा / विकथाभेदे, स्था०। भत्तकहा चउव्विहा पण्णत्ता / तं जहा-भत्तस्स आवावकहा, भत्तस्स णिव्वावकहा, भत्तस्स आरंभकहा, भत्तस्स णिहाणकहा।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy