________________ भंडीरवण 1336 - अभिधानराजेन्द्रः - भाग 5 भंत यां० बाहके लिकुतूहली / " आ० क० 1 अ० / मथुरानगरस्थे सुखकल्याणस्वरूप ! 'भदुइ सुखकल्याणयोः इति वचनात् / स्वनामख्याते चैत्ये च। "तत्थ भंडीरवणं चेइयं / " आ० म०१ अ०। प्राकृतशैल्या वा भवस्य-संसारस्य भयस्य वा-भीतेरन्तहेतुत्वात् मंडु (देशी) मुण्डने, दे० ना०६ वर्ग 100 माथा० / भवान्तो भयान्तो वा / जं०१ वक्ष० / "करेमि भंते ! सामाइयं / ' भंत पुं० (भगवन्) भग ऐश्वर्यादिकः षड्विधो विद्यते यस्य स भगवान् / भदन्तः सुखवान् कल्याणवांश्च। 'भदुड्' सुखकल्यणयोः, इति वचनात गुरौ, विशे०। जिनसिद्धाऽऽदिके च / विशे०। औणा ऽऽदिकाऽन्तप्रत्ययान्तस्य निपातने रूपम / अथवा-भवान्त इत्येतस्याऽऽर्षत्वात् मध्यभव्यञ्जनस्य लोपे रूपं भंते इति।"अत एत्सौ * भजन्त पुं० 'भज्ज' सेवायामिति धातुस्तस्य भजते-सेवते इति पुंसि मागध्याम् / / 8 / 4 / 287 / / इत्येकारोऽर्द्धमागध-त्वादार्षस्य! ध० भजन्तः / अथवा-सेवते शिवगतीनसिद्धगति-प्राप्तान इति भजन्तः / 2 अधि०। अथवा-दर्शनज्ञानचारित्रलक्षणं शिवमार्ग भजते इति भजन्तः। अथवासेव्यश्च यस्मादसौ मोक्षार्थिनां तस्माद भज्यते-सेव्यते इति भजन्तः। अधुना भंते !' इति द्वितीयद्वारव्याख्यानार्थ - विशे०। माह होइ भयंतो भवअं-तगो य रयणा भयस्स छन्भेया। 'भंते त्ति' नेदं भदन्त इत्यामन्त्रणं किन्तु भजन्त इति, भदन्त इति / 'भदुड्' कल्याणे सुखे च। अस्मादौणाऽऽदिको __कया व्युत्पत्या? इत्याह ऽन्तप्रत्ययः, औणाऽऽदिकत्वादेव नलोपः भदन्तः कल्याणः सुखश्चेअहवा'भय सेवाए, तस्स भयंतो त्ति सेवए जम्हा। त्यर्थः / प्राकृतत्वादामन्त्राणे भंते!' इति भवति। अथवा-प्राकृतशैल्या सिवगइणो सिवमग्गं, सेव्यो य जओ तदत्थीणं // 3446|| भवान्त इति द्रष्टव्यम् / भवान्तभवनात् भवान्तो गुरुः / यदिवा-अन्तं करोतीत्यन्तकः भयस्यान्तको भयान्तकः, तस्य सम्बोधनम् / अथवा 'भज' सेवायामिति भजधातुः तस्य भजते सेवप्त इति भजन्तः, उभयत्राऽपि प्राकृतत्वात् भन्ते ! इति भवति। आ० म०१ अ०। तस्य सम्बोधनं हे भजन्त गुरो ! सचेह कस्मात् ? उच्यते-यस्मात्सेवते, कान? शिवगतीन् सिद्धिगति प्राप्तान, अथवा--दर्शन-ज्ञान एवं सव्वम्मी व -- नियम्मि एत्थं तु होइ अहिगारो। चारित्रालक्षणं शिषमार्ग मोक्षमार्गम्। अथवा सेव्यश्च यस्मादसौ तदर्थिनां सत्तभयविप्पमुक्के, तहा भयंते भवते य / / मोक्ष मार्गार्थिनां तस्माद्भज्यते सेव्यते इति भजन्त इत्युच्यते हति एवम् - उक्तेन प्रकारेण सर्वस्मिन्नेकभेदभिन्ने भयाऽऽदौ वर्णित सति // 3456|| विशे० / गुरौ, जिनसिद्धाऽऽदिके च। विशे०। अना प्रकृते भवत्यधिकारः / सप्तभयविप्रमुक्तो यस्तेन भयान्तो, भवान्तश्च * भदन्त त्रि० भदि, झच् न लोपः / पूजिते, भदूड' सुखकल्याण- भदन्तस्ताभ्यामिति / आ० म० 1 अ०। योरिति वचनात् भदेरौणाऽऽदिकाऽन्तप्रत्ययान्तस्य निपातः / परम- *भान्त पुं० "भा"दीप्तौ, भाति ज्ञानतपोगुणदीप्त्येति भान्तः। विशे० / कल्याणयोगिनि परमसुखयोगिनि च गुरी, पा० / आतु० / व्य० / भ० / गुरौ, जिनसिद्धाऽऽदिके च। विशे० / कल्प० / ध० / आ० चू० / जिनसिद्धाऽऽदिके च / विशे०। * भ्रान्त पुं० मिथ्यात्वाऽऽदिबन्धहेतुभ्यो भ्राम्यति अनवस्थितो भवतीति तथा च भदन्तशब्दार्थ व्याचिख्यासुराह - भ्रान्तः / गुरौ, विशे० जिनसिद्धाऽऽदिके च। विशे०। 'भदि' कल्लाण-सुहत्थो, धाऊ तस्स स भदंतसद्दोऽयं / | * भ्राजन्त पं० ज्ञानतपोगणदीप्त्या भ्राजते इति भ्राजन्तः। गरौ, विशे० / स भदंतो कल्लाणो, सुहो य कल्लं किलाऽऽरुग्गं / / 3436 / / जिनसिद्धाऽऽदिके च / विशे०। तं सत्थं निव्वाणं, कारणकजोवयारओ वा वि। अथवा-भ्रान्तो भ्राजन्तो वा गुरुरुच्यते, कथम् ? तस्साहणमणसद्दो, सद्दत्थो अहव गच्चत्थो।।३४४०॥ इत्याहकल्लमणइ ति गच्छइ, गमयइ व बुज्झइ व बोहयइ व त्ति। अहवा'भा' 'भाजो वा, दित्तीए )इतस्स भंतो त्ति। भणइ भणावेइ व जं, तो कल्लाणो स चाऽऽयरिओ।।३४४१।। भाजंतो चाऽऽयारिओ,सो नाणतवोगुणजुईए॥३४४७।। 'भदि' कल्याणे सुखे च इति भदिधातुः कल्याणार्थः सुखार्थातस्य अथवा 'भा' धातुः 'भ्राज' धातुर्वा-(दित्तीए त्ति) दीप्तौ पठ्यते। तस्य भदिधातोर्भदन्त इत्यौणाऽऽदिकप्रत्यये भदन्तशब्दोऽयं निष्पद्यते। ततः भान्तो भ्राजन्त इति वा भवति। स चैवम्भूतः कः? इत्याह-आचार्यः। स स्थितमिदं स भदन्तः कल्याणः सुखश्च। विशे०। च कथं भाति, भाजते वा ? इत्याह ज्ञान-तपोगुणदीप्तयेति। * मयान्त पुं० भयस्यान्तो भयान्तः / आ० म०१ अ० / भयस्य अथवा-भान्तो भगवान् वाऽसाविति दर्शयन्नाह - भीतेरन्तहेतुत्वात भयान्तः। जं०१ वक्षः / सप्तविध भयस्यान्तं गतो भयान्तः / गुरौ, जिनसिद्धाऽऽदिके च। विशे०। आ० चू०। अहवा भंतोऽवेओ, जं मिच्छत्ताइबंधहेऊओ। * भवान्तपुं० भवस्य-संसारस्यान्तहेतुत्वाद् भवान्तः। ज०१ वक्ष०। अहवेसग्यिाइभगो, विजह से तेण भगवंतो॥३४४८|| भवस्यान्तं गतो भवान्तः, भवानामन्त इव वर्त्तते भवान्तः / आ० चू०१ अथवा-'भ्रम' अनवस्थाने, इत्यस्य धातोः भ्रान्त इत्युच्यते, यस्मादअ० गुरी, जिनसिद्धाऽऽदिके च। विशे०। 'कहि णं भते ! जंबुद्दीवे।" पेतोऽसौ मिथ्यात्वाऽऽदिबन्धहेतुभ्य इति / अथवा-ऐश्वर्याऽऽदिकः (भंतेत्ति) गुरोरामन्त्राणम् / एकारो मागधभाषा प्रभवः / ततश्च हे भदन्त ! | षड्विधो भगो विद्यते (से) तस्य तेन भगवान् गुरुरिति // 3448 //