________________ भंत 1337 - अभिधानराजेन्द्रः - भाग 5 भंत अथवा - भवान्तो भयान्तो वाऽयमित्यादर्शयन्नाह - नाणस्स होइ भागी, थिरतरओ दंसणे चरित्ते य। नेरइयाइभवस्स च, अंतो जं तेण सो भवंतो त्ति / धन्ना आवकहाए, गुरुकुलवासं न मुंचंति // 3456 / / अहवा भयस्य अंतो, होइ भयंतो भयं तासो // 3446 / / गीयावासो रई धम्मे, अणाययणवजणं; अथवा -यस्मान्नारकाऽऽदिभवस्यान्तहेतुत्वादन्तोऽसौ तेन भवान्त | निग्गहो य कसायाणं, एयं धीराण सासणं / / 3460 / / इति। अथवा-भयस्याऽन्तो भयाऽन्तो भवति, भयं च त्रास उच्यत इति / रूपकत्रायं पाठसिद्धम् // 3458|| 3456 / / 3460 / / विशे०। अपिचअथाऽन्त शब्दव्युत्पादनार्थमाह - आवस्सयं पि निच्चं, गुरुपामूलम्मि देसियं होइ। अम गचाइसु तस्से-ह अमणसंतोऽवसाणमेगत्थं / वीसुपि हुसंवसओ, कारणओ जदभिसेजाए।।३४६१।। अमइ च जं तेणंऽतो, भयस्स अंतो भयंतो त्ति // 3453 / / विशे०। (अत्र विस्तरः 'आवस्सय' शब्दे द्वितीयभागे 455 पृष्ठे गतः) अम रोगे वा अंतो, रोगो भंगो विणासपज्जाओ। अथवा नेदं गुरोरामन्त्रणम्, किन्त्वात्मन एवेति दर्शयति जं भवभयभंगो सो, तओ भवंतो भयंतो य॥३४५४।। आयामंतणमहवा-ऽवसेसकिरियाविसग्गओ तं च। अमधातुर्गत्यादिषु अर्थेषु पठ्यते, तस्येहान्त इति रूपं भवति, अमनम्, सामाइएगकिरिया, नियामगं तदुवओगाओ॥३४७०।। अन्तः अवसानमित्येकार्थम् / अमतीति वा यस्मात्तेनान्त इति कर्तरि अथवा आत्मन आत्मजीवस्याऽऽमन्त्राणमिदं हे भो जीव ! सामायिक साध्यते. भयस्यान्तो भयान्त इति / अथवा- 'अम रोगे' रोगो भङ्गे, करोम्यहम्। कथम् ? अवशेषक्रियाविसर्गतः, सर्वा अपि क्रिया विसृज्येततश्चान्तो रोगो, भङ्गो, विनाश इति पर्यायशब्दा एत इत्यर्थः / एवं च त्यर्थः। तचाऽऽत्माऽऽमन्त्राणं सामायिकैवक्रियाया नियामक नियमार्थम सति यस्माद्भवस्य भयस्य च भङ्गहेतुत्वाद्भङ्गोऽसौ गुरुस्ततो भवान्तो त दुपयोगात् तस्यामेवैकस्यां सामायिक क्रियायामुपयोगादिति भयान्तश्चेति। // 3470|| ननु भवद्भिर्युत्पादितानां भदन्ताऽऽदिशब्दानां स्थाने कथं एवं च सति किमुक्तं भवति? इत्याह"भंते' इति निष्पद्यत इत्याह एवं च सव्वकिरिया-ऽसंपन्नया तदुवउत्तकरणं च। एत्थ भयंताईणं, पागयवागरणलक्खणगईए। वक्खायं होइ निसी-हियाओ किरिओवओगुव्व / / 3471 / / संभवओ पत्तेयं, द-य-ग-वगाराऽऽइलोवाओ॥३४५५।। एवं च सति सर्वासामपि प्रत्युपेक्षणाऽऽदिक्रियाणां परस्परमसम्पन्नहस्सेकारताऽऽदे-सओय भंते त्ति सव्वसामन्नं / ताऽऽन्योन्यमनाबाधता तस्यामेव प्रारब्धैकक्रियायामुपयुक्तकरणं चाssगुरुआमंतणवयणं, विहियं सामाइयाईए॥३४५६।। त्माऽऽमन्त्राणेन व्याख्यातं विशेषेण कथितं भवति, यथा नैषेधिक्या अत्र भदन्ताऽऽदीनाम, आदिशब्दादजन्त-भान्त-भाजन्त-भ्रान्त नैषेधिकरणेन बाह्यक्रियानिषेधतो वसत्यभ्यन्तरक्रियोपयोग एव कथितो भगवन्त-भवान्त-भयान्त-परिग्रहः, प्राकृतव्याकरणलक्षणगत्या भवत्येवमिहापीति ||3471 / / यथासंभवं प्रत्येकंद-य--ग-वकाराऽऽद्यक्षरलोपात्तथा हस्बैकारान्ताऽ अथवा जिनसिद्धाऽऽद्यामन्त्राणार्थोऽयं ऽदेशतश्च। (भंत त्ति) सर्वसामान्यं पदं, निष्पद्यते इति शेषः। तत्रा भदन्त भदन्तशब्द इति दर्शयति-- इत्या दकारस्य, भयान्त इत्यत्रयकारस्य, भगवन्त इत्यत्र गवकारयो अहवा जहसंभवओ, भदंतसद्दो जिणाइसक्खीणं / र्लोपः कर्त्तव्यः। आदिशब्दाद भजन्त इत्यादिषुयकाराऽऽद्यराणां लोपो आमंतणाभिधाई, तस्सक्खिज्जे थिरव्वयया॥३४७२।। द्रष्टव्यः / भान्त इत्यादिषु भाऽऽदी ना हस्वत्यऽऽदेशः। भन्त इति पदेवस्थित अन्ते एकाराऽऽदेशः कर्तव्य इति / भन्ते ! इत्येतच्च पदं गहियं जिणाइसक्खं, मइत्ति तल्लज्जगोरवभयाओ। गुर्वामाणवचनं सामायिकसूत्रास्याऽऽदौ विहितमिति। सामाइयाइयारे, परिहरओ तं थिर होइ॥३४७३|| ___ 'भदन्त इति पदस्याऽऽमन्त्रणवचनतामेव भावयति अथवा यथासम्भवतो ये के चनातिशयज्ञानिनो जिनसिद्धाऽदयः आमंतेड करेमी, मंते सामाइयं ति सीसोऽयं / सम्भवन्तिः तेषां जिनाऽऽदीनां साक्षिणामामन्त्रणाऽभिधायी भदन्त शब्दः, भो भो जिनाऽऽदयो भदन्ताः! युष्मत्साक्षिकं करोऽम्यहं सामायिआहामंतण्वयणं, गुरुणो किं कारणमिणं ति?||३४५७।। कम्' इति / तस्ताक्षिकत्वे च सामायिककर्तुः स्थिरव्रतता भवतीति / 'करेमि भंते ! सामायई' इत्येवं शिष्योऽयमामन्त्रयति गुरुम् / आह कथम् ? इत्याह-जिनाऽऽदिसाक्षिकं गृहीतं मया सामायिकम्, अतः पर: ननु गुरोरामाणवचनमिदमादौ विहितम्, इत्यत्रा किं कारणम् ? परिपालनीयमेवेदम्, इत्यनया वासनया सामायिकातिचारान् परिहरतइत्येतत कथ्यतामिति // 3457 / / स्तस्य तत् सामायिकव्रत स्थिर भवति। कुतः? इत्याह-(तल्लजेत्यादि) सूरिराह - तेषां - जिनाऽदीना सत्का या लज्जा, तेषु च यद् गौरवं यो बहुमानः यच भण्णइ गुरुकुलवासे, वसं गहत्थं जहा गुणत्थीह। तदीयं भयं तस्मादिति // 3472 // 3473|| विशे०। निचं गुरुकुलवासी, हविज सीसो जओऽभिहियं // 3458 // | * भ्रान्त त्रि० भ्रम-क्तः। मिथ्याज्ञानयुक्ते, वाच० / "भ्रान्त