________________ भंजाण 1335 - अभिधानराजेन्द्रः - भाग 5 भंडीरवण 1 श्रु०५ अ०३ उ०। भज णिच्-ल्युट्-टाप। विनाशे, स्त्री०। आव० मंडण न० (भण्डन) वाक्कलहे, विशे० / ज्ञा० / प्रश्न० / स०। बृ०। आ० 3 अ०। 'विराहणा खंडणा भंजणा य एगट्ठा। नि० चू० 1 उ०। म०। तं० / नि० चू० / “एगतो भंडिउं पि अणुबद्धा।" भण्डित्वाऽपि भंजणहं अव्य० (भतुम्) "तुम एवमणाणहमणहिं च" ||4|| भण्डनं कलहस्तमाप कृत्वा / व्य०१ उ०। 'वुग्गहो त्ति वा कलहो त्ति वा 441 / / इति प्राकृतसूत्रोणापभ्रंशे तुमः स्थाने अणहमादेशः / मर्दयितु भडणं ति वा विवादो त्ति वा एगट्ठा। नि० चू०१६ उ०॥ दण्डाऽऽदिभिर्युद्ध मित्यर्थः, प्रा० 4 पाद। च / भ०१२श०५ उ01 भंड पुं० (भण्ड) भडि-अच्। अश्लीलवाक्यभाषके, वाच० / छिन्नशिरसि, भंडणामिलासि(ण) पु० (भण्डनाभिलाषिन्) कलहाभिलाषुके, ज्ञा० मागधे, मण्डने, सख्याम्, दौहित्रो च / दे० ना०६ वर्ग 106 गाथा। 12016 अ०। लासके, ज्ञा० 1 श्रु०१ अ०। मुखनयनौष्ठकरचरणभूविकारपूर्विकायाः भंडपडह पु० (भाण्डपटह) पणवे, जं०२ वक्षः। परिहासाऽऽदिजनिकाया विडम्बनक्रियायाः कारक इति। आव०६ अ०। भंडमत्तणिक्खेवणासमिय त्रि० (भाण्डमात्रानिक्षेपणासमिन) भाण्ड*भण्ड न० भा अण्डच्। भण-डः। स्वार्थे अण्। हिरण्याऽऽदिके पण्य- मात्रायावस्वाऽऽद्युपकरणजातस्य। यद्वा--भाण्डस्य वस्वाऽऽदेम॒णमयवस्तुनि, ज्ञा०१ श्रु०१०। भाण्डानि क्रयाणकानिलवणाऽऽदीनि। भाजनस्य वा मात्रस्य च पात्र विशेषस्य यन्निक्षेपणमोचनं तत्र च समितः प्रश्न०१ आश्र० द्वार। उपा०। भाण्ड क्रयाणकमिति / औ०। आभरणे, प्रस्युपेक्ष्यप्रमाय मोचनात् यः स तथा / भाण्डमात्रानिक्षेपणाऔ० / भ० / ज्ञा०ा तं० / गृहवर्तिनि साधूपाश्रयवर्तिनि च वस्त्राऽऽद्यु- समितियुते, कल्प०१ अधि०६ क्षण। पकरणे, भ०८ श०५ उ० / आतु०। मृण्मयाऽऽदिपात्रे, भ० 8 श० 5 भंडल (देशी) कलहे, दे० ना०६ वर्ग 102 गाथा। उ० / प्रश्न० / अनु० / साधूनां भाजनविशेषे, भाण्डमुपकरणम्, भंडवाल पुं० (भाण्डपाल) भाण्डानि, परकीयक्रयाणकवस्तूनि भाटकावस्वााऽऽद्युपकरणम् / मृण्मयादिपात्रां, साधुभाजनविशेषश्च / स्था०३ ऽऽदिना पालयतीति भाण्डपालकः / क्रयाणकव स्तूनां भाटकाऽऽदिना ठा०१ उ० / 'भंड परिग्गहो खलु।' भाण्ड खलु पतद्ग्रह उच्यते / व्य० पालके, गोवालो भंडवालो वा।" उत्त०२६ अ०। 130 / भाजने, स्थाने च। "भंडाओ भंडंसाहरिजमाणाणं।'' भाण्डात् भंडवेयालिय पुं० (भाण्डवैचारिक) भाण्डविचारः कर्मास्येति भाण्डस्थानात् भाण्ड भाजनान्तरमिति। जी० 3 प्रति० 4 अधि० / ज०। वैचारिकः / कर्भाऽऽवार्यभेदे, अनु०। प्रज्ञा०। रा० / उपा० / प्रश्नः / क्षुरे, क्षुरेण मुण्डने, बृ० 4 उ01 आव० / वणिजां भंडसाला स्त्री० (भाण्डशाला) घटकरकाऽऽदिभाण्डगृहे. बृ०। भाण्डमूलधने, अश्वभूषायाम्, नदीकूलद्वयमध्ये पात्रे च / गईभाण्डे वृक्षे, पुं० / शाला यत्र घटकरकाऽऽदि भाण्डजातं संगोपितमस्ति / बृ०२ उ०। भण्डस्य भावः अण्। भण्डचरित्रो, न० 1 वाच०। वृन्ताके, दे० ना०६ नि० चू०। वर्ग 100 गाथा। भंडायरिय त्रि०(भाण्डागारिक) भाण्डारनियुक्ते, ज्ञा०१श्रु०१ अ०। रा०। भंडत त्रि०(भण्डमान) कलहयति, ध्य० 10 उ०। भंडार पुं०(भाण्डकार) शिल्पाऽऽचार्य्यभेदे, प्रज्ञा० 1 पद। भंडकरंडग न० (भाण्डकरण्डक) आभरणभाजने, भ० 2 101 उ० / भंडिया स्त्री० (भण्डिका) गन्त्र्याम्, गृ० 3 उ० / स्थाल्यां च। स्था०८ भंडकरंडगसमाण त्रि० (भाण्डकरण्डकसमान) भाण्डम्-आभरण ठा० / नि० चू०। करण्डक भाजनम्, तत्समानो भाण्डकरण्डकसमानः। आदेये, भ०६ भंडी स्त्री० (भण्डी) भडि-अच् / गौरा भीष् / मजिष्ठायाम, शिरीषे च / श०३३ उ०। औ०। तं। भ०॥ वाच०। गन्त्र्याम् प्रश्न०२ आश्र०द्वार। व्य०। नि० चू०। ७०।"भंडी भंडकिरिया स्त्री० (भण्डक्रिया) कक्षावादनाऽऽदिके भण्ड व्यापारे, ध० सगडी भण्णति।' नि० चू०३ उ०। "जा भंडि दुय्यला उ, तं तुज्झे 2 अधि०। वंधहो पयत्तेणं / " व्य०६ उ01"भंडीए जोइत्ता।" आ० म०१ अ०। भंडखाइय त्रि० (भाण्डखादिक) या स्थाप्यते तन्नाशके लवणाऽऽदिके स्वार्थे कन् ह्रस्वः / तत्रौवार्थे, वाच० / शिरीषवृक्षे, अटट्याम्, वस्तुनि, आ० चू० 3 अ०! असतीस्त्रियाम्, गन्त्र्याम, दे० ना०६ वर्ग 106 गाथा। भंडगन० (भाण्डक) भाण्डमेव भाण्डकम्। पात्राऽऽदिके उपकरणे, उत्त० भंडीरवड पुं० (भण्डीरवट) मथुरानगरस्थे स्वनामख्याते वटे, आ० चू० 26 अ०। आचा० / सूत्रा० / व्य० / म्लेच्छजातिभेदे, पु०। प्रश्न०१ 10 // आश्र०द्वार। भंडीरवडिंसय न० (भाण्डीराऽवतंसक) मथुरानगरस्थे स्वनामख्याते भंडगुरु त्रि० (भाण्ड्गुरु) भाण्डेनोपकरणेन गुरुर्भाण्डकगुरुः / उपकरणेन चैत्ये, 'महुरा णयरी, भंडीरवडिंसयं चेइयं / ' आ० चू० 1 अ० / गुरुके, नि० चू०१८ उ०। मथुरानगरस्ये स्वनामख्याते उद्याने च। 'महुराए णयरीए भंडीरवडिंसए भंडचालण न० (भाण्डचालन) भाण्डाऽऽदीनां पिठरकाऽऽदीनां पण्या - उजाणे" ज्ञा०१ श्रु०१ अ०। दीनां वा चालनं स्थानान्तरस्थापनं भाण्डचालनम्। भाण्डानां स्थाना- | मंडीरवण न० (भाण्डीरवन) मथुरानगरस्थे स्वनामख्याते न्तरस्थापने, प्रश्न०३ सम्ब०द्वार। वने, ती० 8 कल्प० / आ० म० / “भण्डरीवनयात्रा