SearchBrowseAboutContactDonate
Page Preview
Page 1342
Loading...
Download File
Download File
Page Text
________________ 1334 - अभिधानराजेन्द्रः - भाग 5 मंजण तI. भकारः भंगय पुं० (भङ्गक) वस्तुविकल्पे, स्था० 10 टा० / गमे, आ० म०१ अ० / विशे०। भंगसमुक्कित्तण न० (भगसमुत्कीर्तन) विभज्यन्ते विकल्प्यन्ते इति कृत्वा विकल्पा भङ्गा उच्यन्ते तेषां समुत्कीर्तनं समुच्चारणं भङ्गसमुत्कीर्तनम्। तद्भावो भङ्गसमुत्कीर्तनता / प्रत्येकभङ्गानां द्वयादिसंयोगभङ्गानां च भ पुं०(भ) भा-कः। पितरि, भ्रातरि, पितृव्ये, अतिभीते, जलदे, भ्रमरे, समुच्चारणे, अनु०। शूलिनि, भावे "पितृभ्रातृपितृव्येषु, भोऽतिभीते भ आकुले।' एका०। भमसुहुम न० (भङ्गसूक्ष्म) भड़ा भड़का वस्तुविकल्पाः तल्लक्षणं सूक्ष्म ''भकारः पुंसि जलदे, भ्रमरे भावशूलिनोः / 'इति च / एका०। भ्रान्ती, भगसूक्ष्मम् / सूक्ष्मभेदे, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन शुक्राऽऽचार्य, छन्दोग्रन्थोक्ते अन्त्योपान्त्यलघुयुक्ते वर्णत्रिके च / वाच० / सूक्ष्मबुद्धिगम्यत्वादिति। स्था० 10 ठा०। नक्षत्रो मेषाऽऽदिराशौ, ग्रहे, वाच० / भगे, भोगे, गगने. पुण्ड्रे, चन्द्रे च। न०।"भ नक्षत्रो भगे भोगे।" एका०।"नंपुसके भं नक्षत्रो, गगने पुण्डू भंगा स्त्री० (भङ्गा) अतस्याम्, बृ०२ उ०। स्था०1 विजयायाम्, वाच०। चन्द्रयोः।" इति च / एका०। ड्रीप भगी। तत्रैवार्थे , प्रज्ञा०१ पद। भइत्ता अव्य० (भक्त्वा) संसेव्येत्यर्थे, स्था०६टा०। भंगि स्वी० (भङ्गि) भज्ज इन पृषोद० -- कुत्वम् वा डीप / विच्छेदे, भनिर्विच्छत्तिरिति / व्य०८ उ०। कौटिल्ये, विन्यासे, कल्लोले, भेदे, भइय त्रि० (भजित) विकल्पिते, व्य० 6 उ०। व्याजे च / वाच० / साधारणशरीरबादरवनस्पति कायिकभेदे, प्रज्ञा०१ * भक्त त्रि० अपवर्तिते, औ०। सेवनीये, बृ०१ उ०१ प्रक० / विकल्पिते पद / नीललेश्यावर्णकमधिकृत्य- "भंगि त्ति वा भंगिरए त्ति वा / " च। व्य०६उ०। प्रज्ञा० 17 पद / भङ्गी वनस्पतिशेष स्तस्या रजो भङ्गीराजः 'प्रज्ञा० भइयव्व त्रि० (भक्तव्य) विकल्पनीये, विशे० अनु०। 17 पद 4 उ०। भइरव न० (भैरव) भीरोरिदम् अण् / "अइर्दैत्याऽऽदौच" ||8/1 / | भंगि(ण) पुं० (भनिन) भङ्गबहुले नं०। 151 / / इति प्राकृतसूत्रोणकारस्य 'अइइत्यादेशः। प्रा०१ पाद। भये, | मंगिय न० (भाङ्गिक) भङ्गा-अतीस, तन्मयं भाङ्गिकम् / स्था० तद्गति, भयसाधने च। त्रि० / नाठ्याऽऽदिप्रसिद्ध भयानके रसे, शङ्करे, 5 ठा०३ उ०। 60 / नानाभत्रिविकलेन्द्रियलालानिष्पन्नं भाङ्गि कम्। तदवतारभेदे, रागभेदे, नदभेदे च। पुं०। भयङ्करे, ''धोरा दारुणभासुर-- आचा०१ श्रु०१ चू०५ अ० 1 उ०। वस्त्रभेदे, स्था० 3 ठा०३ उ०। भइरव-लल्लक्क-भीम-भीसणया।'' पाइ० ना०६५ गाथा। "भंगिओ अदसिमाई।" नि० चू० 1 उ०1 अतसी पुण भंगविही होइ भएधा० (भजेत) सेवेत गृह्णीयात् इत्यर्थे बृ०१ उ०२ प्रक०। णायव्वा।" नि० चू०१ उ०॥ भएज्जाधा० (भजेत) गृह्णीयादित्यर्थे , बृ०१ उ०२ प्रक०। मंगी स्त्री० (भगी) 'भगी' शब्दार्थ, व्य०८ उ०। भओदिदग्ग त्रि० (भयोद्विग्न) भयाऽऽकुले, प्रश्न०१ आश्र० द्वार।। भंगुर त्रि० (भड्गुर) भञ्ज-धुरच् कुटिले, नदीनां वक्रे, वाच० भङ्गशीले, भंगपुं० (भङ्ग) भ घञ्। पराजये, खण्डे, मेदे, वाच०। भङ्गः, प्रकारो, ___ आचा०१ श्रु०६ अ० 1 उ०॥ अष्ट० / चले, स्था० 5 ठा०३ उ० / भग्ने भेद इत्यर्थः / अनु०। स्था० / प्रव०। नि० चू० भज्यते विकल्प्यते इति च / औ०। आ० म० / वक्र, "कुडिलं व भंगुरं / ' पाइ० ना० 173 / भङ्ग / वस्तुविकल्पे, अनु०। विशे०। द्वयादिसंयोगभड़के, भ०१श०३ भंगोवदंसण न० (भङ्गोपदर्शन) भङ्गानां प्रत्येक स्वाभिधियेन त्र्यणुकाउ०। अनु०। भङ्गा भङ्गका वस्तुविकल्पाः। ते च द्विधा-स्थानभङ्गकाः, ऽऽद्यर्थ न सहोपदर्शनम्। भङ्गानां स्वविषयभूतेनार्थेन सहोचारणे, अनु०। क्रमभङ्गकाश्च / तत्राऽऽद्या यथा-द्रव्यतो नामैका हिंसा, न भावतः 1 / मंछा स्त्री० (भस्त्रा) भस्-गन्। चर्मप्रसेविकायाम्, अग्निसंधु क्षणे चर्मनिअन्या भावतो, न द्रव्यतः 2 / अन्या भावतो. द्रव्यतम्घ 3 / अन्यान र्मित यन्त्राभेदे, गौ०-डीए। अौवार्थे कन्। टापून इत्वम् / भस्वकाऽभावतः नापि द्रव्यत इति 4 / इतरे तु द्रव्यतो हिंसा, भावतश्च / प्यावार्थे, वाच०।"भंछा णिव्वत्तिया।" भ०१४ श० 8 उ०। द्रव्यतोऽन्या न भावतः शनद्रव्यतोऽन्या भावतः 3 / अन्या नद्रव्यतो न मंज धा० (भज्ज) आमईने, प्रा० 4 पाद। "भज्जेर्वेमय-मुसुमूरभावत इति 4 / स्था० 10 ठा० / क्रम भङ्गा यथाएक एव जीवः, एक एवाजीव इत्यादि स्थापना / स्थानभङ्गास्तु यथा-प्रियधर्मा नामकः, मूरसूर-सूड-विर-पविरज करज्ज-नीरजाः" ||8|4106|| नो दृढधर्मेत्यादि। आव० 4 अ०। विनाशे, स्था० 10 ठा० / नद्यादीना भजेरेते नवाऽऽदेशा वा भवन्ति / वेमयइ / मुसुमूरइ / मूरइ / सूरइ / कल्लोलविशेषे, कल्प०१ अधि०३क्षण। विच्छित्तौ, रा०। कौटिल्ये, सूडइ / विरइ / पविरजइ। करज्जइ। नीरजइ। भंजइ / प्रा०४ पाद / भये, पारचनाभेदे, गमने, जलविनिर्गम, वाच०। आर्यदेशभेदे, च, यत्रा मंजग पुं० (भञ्जक) वृक्षे, "भंजगा इव सणिणवेसं / ' आचा०१ श्रु०६ पापा नगरी। "पावा भंगे य।" प्रज्ञा०१ पद / प्रव० / सूत्रा० आव०। अ०१ उ०। (साधुश्रावकप्रत्याख्यानविषये भङ्गाः ‘पचक्खाण' शब्दे दर्शिताः) | भंजण न० (भजन) भञ्ज-ल्युट् / आमईने, प्रश्न० 1 आश्र० (प्रावेशनकभङ्गाः 'पावेसणय' शब्देऽस्मिन्नेवभागे गताः) (पोषधभङ्गाः द्वार / ज्ञा० / सूत्रा० / मोट ने, 'भजति अंगमंगाणि।" सूत्रा० 'पोसह शब्दे) 1 श्रु०५ अ०१ उ०1"भंजंति बालस्स वहेण पुट्टी।" सूत्रा०
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy