________________ बोहिऊण 1333 - अभिधानराजेन्द्रः - भाग 5 बोहिसत्त बोहिऊण स्त्री० (बुद्धवा) ज्ञात्वेत्यर्थे,'बोहिऊणं पव्यइया।" दश० राज्यं प्राज्यसुखं च कर्मलधुताहेतोरवाप्नोत्ययम्। 2 अ. तत्त्वाऽतत्त्वविवचनैककुशलां, बोधिं न तु प्राप्तवान्, बोहिग पुं० (बोधिक) मालवस्तेने, बृ० 1 उ०३ प्रक० / आव०।। कुत्राप्यक्षयमोक्षसौख्यजननी, श्रीसर्वविद्देशिताम् / / 2 / / बोधिलब्धा यदि भवे-देकदाऽप्यत्रा जन्तुभिः / अनार्यम्लेच्छे, व्य०२ उ० / नि० चू० बृ०। इयत्कालं न तेषां त-द्भवे पर्यटनं भवेत्॥३।। बोहिगतेणपुं०(बोधिकस्तेन) मानुषहारके,बृ०१ उ०३ प्रक०। "जमेत्थ द्रव्यचारिठामप्येतै-बहुशः समवाप्यत। माणुसाणि हरंति ते बोहिगतेणा भण्णति।" नि० चू०१ उ०। सज्ज्ञानकारिणी काऽपि, न तु बोधिः कदाचन / / 4 / / बोहित्थ पु० (बोहित्थ) पोते, दश०१ चू०। प्रवहणे, दे० ना०६ वर्ग येऽसिध्यन् ये च सिद्धयन्ति,ये सेत्स्यन्ति च केचन। 66 गाथा। ते सर्वे बोधिमाहात्म्या-त्तस्माद् बोधिरुपास्यताम् / / 5 / / " बोहिद पुं० (बोधिद) बोधिर्जिनप्रणीतधर्मप्राप्तिस्तत्त्वार्थश्रद्धनलक्षण प्रव०६७ द्वार। सम्यग्दर्शनरुपा, तां ददातीति बोधिदः। रा०जी०। सम्यक्तयदायके, बोहिय त्रि० (बोधित) विकाशिते, तं०। कल्प०१ अधि०१क्षण। 'बोहिदाणं" (16) इह बोधिर्जिनप्रणीत- बोहिलाम पुं० (बोधिलाभ) सम्यग्दर्शनप्राप्तौ, पञ्चा० 6 विव० / धर्मप्राप्तिः, इयं पुनर्यथाप्रवृत्तापूर्वानिवृत्तिकरणत्रायव्यापारभिव्यङ्गयम जिनप्राणीतधर्मलाभप्राप्तौ, ल०। प्रेत्य जिनधर्मप्राप्तौ, प्रति०। आय० / भिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्त्या प्रशम संवेगनिर्वेदानुकम्पाऽऽस्तिक्या बोधिभेदोऽपि तीर्थकराऽतीर्थकरयोाय्य एव; विशिष्टेतरफलयोः भिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शन, विज्ञप्तिरित्यर्थः। ल०। बोधि परम्पराहेत्योरपि भेदात् एतदभाते तद्विविशिष्टेतरत्यानुपपत्तेः / भगव द्वोधिलाभो हि परम्परया भगवद्भावनिर्वर्तन स्वभावो, न त्वन्तकृतददतीति बोधिदाः / ल०। केवलिबोधिलाभवदतत्स्वभावः तद्वत्तत्त स्तद्भावासिद्धेरिति; तत्तत्कबोहिदुल्लहत्तभावणा स्त्री०(बोधिदुर्लभत्वभावना) जिनधकप्राप्ते - ल्याणाऽऽक्षेपकानादितथाभव्यता-भावभाज एते इति / जन्मान्तरे दोर्लभ्यपर्यालोचने, ध०३ अधि०। प्रव०। सम्यक्त्वाऽऽदिसद्धर्मप्राप्ती, पा०। ध०। अथ बोधिदुर्लभत्वभावना बोहिलाभवत्तिय पुं० (बोधिलाभप्रत्यय) अर्हत्प्रणीतधर्मावामिनिमित्ते, "पृथ्वीनीर हुताशवायुरुषु। क्लिष्टेनिजैः कर्मभिः, ध०२ अधि०। भ्राम्यन् भीमभवेऽत्रा पुद्गल–परावर्ताननन्तानहो / बोहिसत्त पुं० (बोधिसत्त्व) बोधिः-सम्यग्दर्शनं, तेन प्रधानः सत्त्यो जीवः काममकामनिर्जरतया सम्प्राप्य पुण्यं शुभं, बोधिसत्त्वः, सम्यग्दर्शनप्रधाने महोदये सदोधिस्तीर्थकरपदयोग्यः सत्त्वः, प्राप्नोति ासरूपता कथमपि, द्वित्रीन्द्रियाऽऽद्यामिह / / 1 / / भव्यत्याद् / भावितीर्थकरे, द्वा० 15 द्वा०। (अस्य स्वरूपम् 'सम्मद्दिहि' आर्यक्षेत्रसुजातिसत्कुलवपुर्नीरोगतासम्पदो, शब्दे विस्तरतो दर्शयिष्यते) 3 इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभुWR श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्यश्री 10082 SIDEO श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' (OTICD बकाराऽऽदिशब्दसङ्कलनं समाप्तम् // .....................................................................