________________ बुद्धिसागर 1326 - अभिधानराजेन्द्रः - भाग 5 बेअद्ध बन्धुरवचः शब्दाऽऽदिसलक्षणः, श्रीसंविनविहारिणः श्रुतनिधे श्चारित्रा- | बुहहियय पु० (बुद्धहृदय) बुद्ध हृदयं मनो यस्य स बुद्धहृदयः / चूडामणेः ।।१।।ज्ञा०२ श्रु०२ वर्ग 1 अ०। पञ्चा० / स्था०। विवेकमनरके, कार्येष्वमूढलक्ष्ये, स्था० 4 ठा०४ उ०। पुद्धिसिद्ध) परिनिष्टितचतुर्विधबुद्धौ सिद्धभेदे, आ० म०। / बुभुक्खा स्त्री० (बुभुक्षा) क्षुधि, स्था० १०टा० / विपुला विमला सुहुमा, जस्स मई जो चउव्विहाए वा। बूर पुं० (बूर) वनस्पतिविशेषे, ज्ञा०१ श्रु०१ अ०। आ० म०। जी०। बुद्धीए संपन्नो, स बुद्धिसिद्धो इमा साय। कल्प० / औ०। रा०। सू० प्र०। ज०नि०। भ०। वनस्पतिविशेषा विपुला विस्तारवती, एकपदेनानेकपदानुसारिणीति भावः / विमला वयवविशेषे, भ०२ श०५ उ०। संशयविपर्ययानध्यवसायमलरहिता, सूक्ष्मा अत्यन्तदुरवबोधसूक्ष्म- | बूरणालिया स्त्री० (बूरनालिका) बूरभृतायां शुषिरवंशाऽऽदिरुपायां व्यवहितार्थपरिच्छेदसमर्था यस्य मतिः सबुद्धिसिद्धः। यदिवा-यश्च- नालिकायाम्, भ०२ श०५ उ०। तुर्विधया औत्पत्तिक्यादिभेदाभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धः / सा बेधा० (बू) कथने, "स्वराणां स्वराः"॥४२३८|| इति ऊकारच चतुर्विधा बुद्धिः / आ० म०१ अ०। (औत्पत्तिक्यादिबुद्धिविचारः स्थाने एकारः। बेमि। ब्रवीमि। प्राधा० 4 पाद। सर्वज्ञापदेशेना हमिदं सर्व स्वस्वथाने द्रष्टव्यः) पूर्वोक्त प्रतिपादयामि। प्रश्न०२ संव० द्वार। बुद्धोवघाइ(ण) पुं०(बुद्धोपघातिन) आचार्यस्योपघातकारिणी, उत्त० "हो" रतिटिया 1 अ०। (अत्रा युगप्रधानाऽऽचार्यकुशिष्योदाहरणम् ‘विणय' शब्दे | 'वे' इत्यादेशः। द्वित्वसंक्याभेदे, "दोहिं वेहिं कयं / " प्रा०३ पाद। वक्ष्यते) बेअड्ड पुं० (बैताढ्य) भरताऽऽदिक्षेत्रस्य द्वे अर्द्ध करोतीति बैतादयः / बुब्बुअ (देशी) वृन्दे, दे० ना० 6 वर्ग 64 गाथा। पृषोदराऽऽदित्वाद् रूपसिद्धिः। भरताऽऽदिक्षेत्राविभाकारिणि पर्वत, ज०। बुब्बुयपुं० (बुदबुद) पानीयप्रस्फोटके, उत्त०१६ अ० तोय शलाकायाम्, अथ वैताढ्यनाम्नो निरुक्तं पृच्छतिया वर्षे निपतित पानीयमध्ये बुबुदास्तोयशलाका रूपा उत्तिष्टन्ति से केणद्वेणं भंते ! एवं वुचइ-बेअड्डे पव्वए, बेअड्डे पव्वए ? तस्मिन्वर्षे च / नि० चू०१६ उ०। विशे० चं० प्र० / आव० / गोयमा ! बेअड्डे णं पव्वए भरह वासं दुहा विभयमाणे विभयमाणे बुयाण त्रि० (बुवाण) व्यक्तवाचि, ''गब्भाइ मिजंति बुयाऽबुयाणा, णरा चिट्ठइ। तं जहा-दाहिणड्डभरहं च, उत्तरडभरहं च / बेअडगिरि-- परे पचसिहाकुमारा। (10)" सूत्र 1 श्रु०७ अ०। कुमारे अइत्थ देवे महिडीए० जाव पलिओवमट्ठिईए परिवसइ। बुलंबुआ (देशी) बुदबुदे, दे० ना०६ वर्ग 65 गाथा। से तेणटेणं गोयमा ! एवं वुचइ-बेअड्डे पव्वए, बेअड्ढे पव्वए। बुस न० (बुष) यवाऽऽदीनां तुषे, स्था० 8 ठा०। अदुत्तरं च णं गोयमा ! बेअड्डस्स पव्वयस्स सासए णामधेजे बुह पु० (बुध) विशिष्टविवेकसम्पन्ने, पो०१ विव० / विदुषि, पञ्चा० 4 पण्णत्ते / जंण कयाइ ण आसि, ण कयाइ ण अस्थि, ण कयाइ विव०। जानाने. सूत्र०१ श्रु०१ अ०२ उ०। अवगततत्त्वे, अष्ट०२६ ण भविस्सइ, भुविं च भवइ अ भविस्सइ अ धुवे णिअए सासए अष्टा एकचत्वारिंशन्महाग्रहे, स्था०। अक्खए अव्वए अवट्ठिए णिचे। दो बुहा। स्था०२ ठा०३ उ०। सू० प्र०। (से केणट्टेण मित्यादि) अत्र प्रश्नसूत्र प्रागवत्, उत्तरसूत्रोतु वैताढ्यः चन्द्रपुत्रो ज्योतिष्कभेदे, प्रज्ञा०२ पद / स्था० / बुधत्वकार्ययुक्ते, पर्वतः णमिति प्राग्वत्, भारत वर्षभरतक्षेत्रां द्विधा विभजन द्विधा विभजन स्था० / “पठकः पाउकश्चैव, ये चान्ये कार्यतत्पराः / सर्वे व्यसनिनो लिष्ठति। तद्यथा-दक्षिणार्द्धभरतंच, उत्तरार्द्धभरतं च। तेन भरतक्षेत्रस्य राजन् ! यः क्रियावान् स पण्डितः / / 1 // " स्था०४ ठा०४ उ० 'मृगा द्वे अर्द्ध करोतीति वैतादयः पृषोदराऽऽदित्वाद्रूपसिद्धिः। अथ प्रकारान्तरेण यथा मृत्युभयस्य भीताः, उदविनवासे न लभन्ति निद्राम् / एवं बुधा नामान्वर्थमाह अथवा-वैतात्यगिरिकुमारोऽत्रदेवो महर्द्धिको, यावत्करज्ञानविशेषयुद्धाः संसारभीता न लभन्ति निद्राम् // 1 // " आ० चू०३ णात् 'महज्जुई'' इत्यादिपदसंग्रहः पल्योपमस्थितिकः परियसति। तेन अपिण्डित, “चउरानिउणाकुसला, आविउसाबुहायपरट्ठा।" , वैताळ्यः इति नामान्वर्थो विजयद्वारखद् ज्ञेयः सदृशनामकस्वामिकत्वात् / पाइ० ना०६० गाथा। "अदुत्तरं च ण'' इत्यादि प्राग्वत् / जं० 5 वक्ष० / (अयं सव्याख्या बुहजण पुं० (बुधजन) समयजलोके, पञ्चा०१६ विव०। 'भरह' शब्दे दर्शयिष्यते) भरतैरवतयोः कच्छाऽऽदिषु च प्रत्येकमेकैकः / बुहप्फइ पुं० (बृहस्पति) "पस्पयोः फः" ||8 / 2 / 53 / / इति रुपस्य स्था०६ ठा०३उ०। फः। सुरगुरौ, प्रा०२ पाद। जंबू ! सुकच्छे दीहबे यड्ढे नव कूडा पण्णत्ता / तं जहाबुहरूव पुं० (बुधरूप) बुध्यते यथाऽवस्थितं वस्तुतत्त्वं सारतरविषय- "सिद्धे सुकच्छ खंडग, माणी बे अड्डे पुन्न तिमिसगुहा / विभागविचारणया इति बुधः प्रकृष्टो बुधो बुधरूपः / नैसर्गिकाऽऽधि- सुकच्छे वे समणे य, सुकच्छकूडाण नामाइं॥१॥" एवं० गभिकान्यतरसम्यग् दर्शनविशदीकृतज्ञानशालिनि प्राणिनि, स्था०२ जाव पुक्खलावइम्मि दीहबे अड्डे, एवं वच्छे दीहबे-अड्डे ठा०१उ०। एवं० जाव मंगलावइम्मि दीहबे अड्डे / / जंबू ! विजुप्पमे