________________ 1328 - अभिधानराजेन्द्रः - भाग 5 बुद्धिसागर मूलोपायत्वाद् गुर्वाराधनायाः / इति नियुक्तिगाथाऽर्थः / उदिटुंतसाहियाऽवयविवागपरिणामा। हियनिस्सेसफलवई, बुद्धीपरिसुस्सूसई उसोउं, सुयमिच्छइ सविणओ गुरुमुहाओ। णामिया नाम / / 1 / / 'इति। अभयकुमाराऽऽदीनामिवेति। स्था० 4 ठा० 4 उ०नं०।कर्मा आ०क०।दर्श०। स०। आ० म०। ज्ञा०। (अत्रा पडिपुच्छइ तं गहियं, पुणो वि निस्संकियं कुणइ / / 562 / / विस्तरः 'परिणामिया' शब्देऽस्मिन्नेव भागे 616 पृष्ठे गतः)। परमातिसुणइ तदत्थमहीउं, गहणेहाऽवायधारणा तस्स। शये, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते / तद्यथासम्म कुणइ सुयाऽऽणं, अन्नं पि तओ सूयं लहइ / / 563 / / कोष्टबुद्धिः, पदानुसारिणीबुद्धिः बीजबुद्धिश्च / नं०। परलोकप्रवणायां द्वितीयं व्याख्यानमाह - बुद्धौ, उत०२ अ० / रुक्मिवर्षधरपर्वते महापौण्डरीकह्न देवतायाम, स्था० 2 ठा० 3 उ० / जं० / बुद्धिसाफल्यकारणत्वात् अहिंसायाम, सुस्सूसइ वा जं जं, गुरवो जपंति पुव्वभणिओ य। यदाह-वाहत्तरिकलकुसला, पंडियपुरिसा य पंडिया चेव। सव्वकुणइ पडिपुच्छिऊणं, सुणेइ सुत्तं तदत्थं वा / / 564!! कल्लाणपवरं जोधम्मकला न याणंति ।।१।।"धर्मश्चाहिं सेव / प्रश्न तिम्रोऽपि व्याख्यातार्था एव, नवरं द्वितीयगाथायां शृणोति तदर्थ १संब० द्वार। श्रुतार्थम्, एवं चसूातोऽर्थतश्च अधीत्य श्रुतं ततस्तस्य श्रुतस्य ग्रहणेहा- ! बुद्धिंदियन० (बुद्धीन्द्रिय) स्पर्शरसनाघ्राणचक्षुःश्रोत्रालक्षणेषु ज्ञानेन्द्रियेषु, पायधारणाः सम्यक्करोतीत्यत्र संबध्यते। तथा (सुयाऽऽणं ति) श्रुताऽऽज्ञा सूत्रा०१ श्रु०१ अ०१ उ०। श्रुतोक्ताऽनुष्ठान सम्यक्करोतीत्यावृत्त्याऽत्रापि संबध्यते। एवं च कुर्वाणोऽ बुद्धिकूडन० (बुद्धिकूट) रुक्मिवर्षधरपर्वते महापुण्डरीकदहसुरीकूटे, जं० न्यदपि श्रुतं लभत इति तृतीयगाथायाम्-"सुस्सूसइ पडिपुच्छइ सुणेइ 4 वक्ष०। त्ति एतावान्नियुक्तिगाथाऽवयवो व्याख्यातः / तीत्यादेरर्थः प्राक्कथितः बुद्धिजुत्त त्रि०(बुद्धियुक्त) प्राज्ञे, पं०व०४ द्वार। स्वयमेव द्रष्टव्य इति // 564 // विशे०। धानं०। बुद्ध्यतेऽनयेति बुद्धिः। बुद्धिपरिसा स्त्री० (बुद्धिपर्षद्) बुद्धिमत्पुरुषसमन्वितस्य राज्ञः परवादिअश्रुतनिश्रुतमतिज्ञाने, स्था०। प्रवादपरीक्षणार्थे पर्षभेदे, बृ०१ उ०१ प्रक०। चउध्विहा बुद्धी पण्णत्ता / तं जहा-उप्पइया, वेणइया, बुद्धिबोहिय नि० (बुद्धिवोधित) नन्दीवृत्तौ "खित्तो गाहण' गाथाविचारे कम्मिया, पारिणामिया। बुद्धद्वारे सस्तोकाः स्वयंबुद्धसिद्धाः, तेभ्योऽपि प्रत्येकबुद्धसिद्धाः उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, न तु क्षयोपशमकारण- संख्येयगुणाः तेभ्योऽपि बुद्धिबोधितसिद्धाः संख्येयगुणाः तत्कथम् ? मस्याः / सत्यं, किं तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न यतो बुद्धिबोधिताना केवल श्राद्धसभाऽग्रे व्याख्यानस्य दशबैकालिकविक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासाऽऽदिकमपेक्षत इति / अपि च - वृत्त्यादौ निषेधदर्शनात, इति प्रश्ने, उत्तरम्-बुद्धिशब्देन तीर्थकर्यः, बुद्ध्युत्पादात्पूर्व स्वयमदृष्टोऽन्यत श्याश्रुतो मनसाऽप्यनालोचितस्त- सामान्यसाध्व्यश्चो च्यन्ते,तातीर्थकरीणामुपदेशे विचार एव नास्ति, स्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्ति- सामान्य साध्वीनां तु यद्यपि केवलश्राद्धानां पुरस्तादुपदेशनिषेधः, कफलवती बुद्धिरौत्पत्तिकीति / यदाह-''पुव्वमहिट्ठमसुयमवेइयत तथाऽपि श्राद्धीमिश्रिताना कारणे केवलानां च पुरस्तादुपदेशः संभवक्खणविसुद्धगहियत्था / अटबाहयफलजोगा, बुद्धी उप्पत्तियाणाम् त्यपीति न काऽप्यनुपपत्तिरिति / 254 प्र० / सेन० 3 उल्ला० / // 1 / / " इति / नटपुत्रारोहकाऽऽदीनामिवेति। (अत्रविशेषः 'उप्पत्तिया' | बुद्धिमंत त्रि० (बुद्धिमत्) धीमति, पञ्चा० 1 विव०। औत्पत्ति क्यादिचतुशब्दे द्वितीयभागे 825 पृष्ठे गतः) तथा विनयो गुरुशुश्रूषा स कारणम- चिंधबुद्धयुपेते, सूत्र०२ श्रु०६ अ०। हिताहितविवेक विकले, दर्श०१ स्यास्तत्प्रधाना वैनयिकी। अपिच- "कार्यभरनिस्तरणसमर्था धर्मार्थ तत्व। पण्डिते, पञ्चा०७विव०। कामशास्त्राणाम् / गृहीतसूत त्रार्थसारलोकद्वयफलवती चेयम् / / 2 / / बुद्धिल पुं० (बुद्धिल) परस्य बुद्धिंलात्युपजीवतीति बुद्धिलः / परबुद्ध्युइति / यदाह - 'भरणित्थरणसमत्था, तिवग्गसुत्तत्थगहियपेयाला। पजीविनि स्वयमजे, तस्स पंडियमाणिस्स. बुद्धिलस्स दुरप्पणो। मुद्धं उभओ लोगफलवती विणयसमुत्था हबइ बुद्धी / / 1 / / " इति। नैमित्ति पाएण अक्कम्म, वादी वायुरिवागतो / / 1 / / " व्य०१० उ० ! ओ००। कसिद्धपुत्राशिष्याऽऽदीनामिवेति / (अत्र विस्तारम् 'वेणइया' शब्दे स्वनामख्याते कुक्कुटपोषके श्रेष्ठिनि, उत्त० 13 अ०। वक्ष्यामि) अनाचार्यकं कर्म, साऽऽचार्यक शिल्पं, कादाचित्कं वा कर्म, बुद्धिवद्धण न० (बुद्धिवर्द्धन) बोधो बुद्धिरवगम इत्यर्थः / बुद्धिं वर्धयतीति नित्यव्यापारस्तुशिल्पमिति कर्मणो जाता कर्मजा अपि च -काभि- | बुद्धिवर्धनम्। बुद्धिजनके, पं० चू०१ कल्प०। निवेशोपलब्ध कर्मपरमार्था कम्मभ्यिासविचाराभ्यां विस्तीर्णा प्रशंशा बुद्धिविणीय त्रि० (बुद्धिविनीत) बुद्धिचतुष्कोपेते विनीते, व्य० 3 उ०। फलवती चेति / यदाह- "उवओगदिट्ठसारा, कम्मपसंगपरिघोलन- (अा विस्तरः 'आयरिय' शब्दे द्वितीयभागे 321 पृष्ठे गतः) विसाला। साहुकार-फलवती, कम्मसमुत्था हवइ बुद्धी / / 1 / / '' इति। बुद्धिविण्णाण न० (बुद्धिविज्ञान) मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपहैरण्यककर्षकाऽऽदीनामिवेति परिणामस्तु दीर्घकालः पूर्वापरार्थाव- परिच्छेदे, भ०११श०११ उ०। लोकनाऽऽदिजन्य आत्मधर्मः स प्रयोजनमस्यास्तत्प्रधाना वेति | बुद्धिसागर पुं० (बुद्धिसागर) अभयदेवसू रिगुरौ, "तस्यापरिणामिकी। अपि च-अनुमान कारणामात्रदृष्टान्तः साध्यसाधिका चार्य जिने श्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्बन्धोवयोविपाके, च पुष्टीभूताऽभ्युदयमोक्षफला चेति / यदाह'अणुमाणहे- | रपि बुद्धिसागर इति ख्यानस्य सूर्र भुवि / छन्दो बन्धनिबद्ध