________________ बीया 1325 - अभिधानराजेन्द्रः - भाग 5 बुद्ध डिवए पडिवत्ती, नस्थि विवत्ती भणति दीयाए।" द०प०। बीयावपुं० (बीजाप) दक्षिणापरस्यां दिशि स्वनामख्याते शुद्धविदिग्वाते. आ०म०१ अ०। बीयासवपुं०(बीजाऽऽसव) बीजैर्निष्पाद्ये आसवे, प्रज्ञा०१ पद। बीस स्त्री० (विंशति) द्विरावृत्तदशसंख्यायाम, स्था०२ टा० 1 उ०। बीसइया स्त्री० (विंशतिका) हरिभद्रसूरिविरचितविंशति - पद्यमयविंशतिखण्डके ग्रन्थभेदे, प्रति०। व्य०। बीसा स्त्री० (विंशति) "ईर्जिह्वा-सिंह-त्रिंशद्-विंशतीत्या / " / / 1 / 12 / / इति विंशतिशब्देकारस्य तिशब्देन सह ईत्वम्। प्रा०१ पाद / "विंशत्यादेर्लुक्"11८/१।२८|| इत्यनु स्वाराऽऽगमः / प्रा० 1 पाद। बीहि पुं०(ब्रीहि) सामान्यशालौ, भ०६ श०६ उ०। प्रज्ञा०। स्था०। षाष्ठि (ष्टि) काऽऽदौ धान्ये, ध०३ अधि०। जं०। बीहिय त्रि०(भीत)"मियो भा-बीहौ" ||4 // 53 // इति विभेते/हा ऽऽदेशः। संजातभये, प्रा०४ पाद। बुंदिणी (देशी) कुमारीसमूहे. दे० ना०६ वर्ग 64 गाथा। बुंदी स्त्री० शरीरे, "मुत्ती गत्तं बुंदी, संघयणं विग्गहो, तणूकाओ।" पाइ० ना०५६ गाथा। चुम्बन-सूकरयोः, दे० ना०६ वर्ग 68 गाथा / बुंदीर (देशी) महिष-- महतोः, दे० ना०६ वर्ग 68 गाथा। बुंधन० (बुध्न) "वक्राऽऽदावन्तः // 8/1 / 26 / / इत्यनुस्वाराऽऽगमः / मूले, प्रा० 1 पाद। बुक्क धा० (गर्ज) महाशब्दकरणे, "गर्जेर्बुक्कः" ||4|18|| इति गर्जतेर्बुक्काऽऽदेशः / बुक्कइ / गर्जति / प्रा०४ पाद। बुक्कण पुं० (बुक्करण) "बलिउट्ठा रिट्ठा बु–क्का ढका य कायला काया।" पाइ० ना०४४ गाथा। काके, दे० ना०६ वर्ग 44 गाथा। बुक्कस न० (बुक्कस) मुद्गाऽऽदीना तुषे, उत्त० 8 अ० / वर्णान्तर भेदे, उत्त० पाई०३ अ०। यस्य शूद्रः पिता भवति माता ब्राह्मणी तत्पुत्रो बुक्कस इत्युच्यते। उत्त० 3 अ०। बुक्का स्त्री० (बुक्ला) "बुक्का मुट्ठी।" पाइ० ना० 226 माथा। मुष्टी, ब्रीहिमुष्टी इत्यन्ये। दे० ना०६ वर्ग 64 गाथा। बुक्कासार (देशी) भीरौ, दे० न०६ वर्ग 65 गाथा। बुज्झमाण त्रि० (उह्यमान) अभिमुखं नीयमाने, सूत्रा० 1 श्रु०११ अ०। * बुध्यमान त्रि०"त्व-थ्व-द्र-ध्वांच-छ-ज-झाः कचित्" |चा२।१५।। इति ध्यस्थाने झः।प्रा०२ पादा बुज्झा वेति वा पचक्खाण त्ति वा एगहा।" आ० चू०१अ01 अवगच्छति, सूत्रा०१ श्रु०१० अ०। बुज्झिअत्रि० (बुद्ध)ज्ञाते, "कलिअंविइविण्णा य अहिगयं बुज्झिअं मुणि।" पाइ० ना०६१ गाथा। बुत्ती (देशी) ऋतुमत्याम, दे० ना०६ वर्ग 64 गाथा। बुद्ध पुं०(बुद्ध) अवगततत्त्वे, स०। द्वा०ादश०। आचा०। सूत्रः। उत्त०।। बुद्धभगवति, "सुद्धोअणी दसबलो, सक्को सुगओ जिणो बुद्धो।"पाइo ना० 20 गाथा / बुध्यते स्म केवल ज्ञानेनेति बुद्धः केवलज्ञानेन अवगतवस्तुतत्त्वे, उत्तल पाई०१ अ०। सूत्रा० / आचा०। कल्प० / अनु० / ध०। पा० / प्रव० / आ० म० / विज्ञानवति, आ० चू०५ अ०। जीवाऽऽदितत्वं बुद्धवति भ०१ श०१ उ० / स०! औ० / स्था० / सूत्रा० / केवलज्ञानदर्शनाभ्यां विश्वावगमात् (आ०म० अ०। औ०) कालायवेदिनि, सू०१श्रु०१४ अ०ा तत्त्वार्थ ज्ञानवति, कल्प०१ अधि०६क्षण / स्था० / सर्वतत्त्वबुद्धे, कल्प०१ अधि० 2 क्षण / ब्रोधिसत्त्वे, हा० 26 अष्ट० / बोधि प्राप्ते, हा०२३ अष्ट० / स० / अज्ञाननिद्राप्रसुप्त जगत्यपरोपदेशेन जीवाजीवाऽऽ दिरूपं तत्त्वं बुद्धवान् बुद्धः / स्वसंविदितेन ज्ञानेनान्यथा बोधायोगात् (त०। आ० म०1) सर्वज्ञसर्वदर्शिस्वभावबोधरूपे, ल०। रा०।०। दुविहा बुद्धा पण्णत्ता / तं जहा-णाणबुद्धा चेव, दंसण बुद्धा चेव। द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया ज्ञानदर्शनयोरन्योन्याविनाभूतत्वादिति / स्था०२ठा०४ उ०॥ तिविहा बुद्धा पण्णत्ता / तं० जहा-नाणबुद्धा, सणबुद्धा, चरित्तबुद्धा। स्था०३ ठा०२ उ०। आचार्य, उत्त० 1 अ०। सूत्र०। आ० म० / शाक्यानां तीर्थकृति, सूत्रा०१ श्रु०१ अ०४ उ०। यो हि पार्श्वजिनकाले काश्या उत्तरस्या दिशि कपिलवस्तुसंनिवेशे शुद्धोदनस्य राज्ञोमायादेव्यामग्रम हिष्या जज्ञे, त्रिशद्वर्षाणि गृहिपर्यायं परिपा,ल्व जातकपुत्राः प्रवव्राज, षड् वर्षाणि श्रामण्यं परिपाल्य सर्वज्ञतामवाप्य काशिकोशलमगधेषु धर्मचक्र प्रवाशीतितमे वर्षे सिद्ध इति ललितविस्तराऽऽदीनां बौद्धग्रन्थानामतिसंक्षेपः / यो० वि०। सर्व क्षणिक पञ्चस्कन्धाऽऽत्मकं, नित्यानुमेयमप्रत्यक्ष, विज्ञानमात्ररूप, शून्याऽऽत्मक वेति चतुर्धापदेशो बुद्धस्य सूत्रान्ति कवैभाषिकयोगाऽऽचारमाध्यमिक संज्ञैश्चतुर्भिः शिष्यैरभिगृहीतोऽस्माभिः क्षणिकवादविज्ञानवादशून्यवादादिशब्दे निवेशितस्तत्र तत्रौय सप्रत्युत्तरो वेदितव्यः / सूत्र०१ श्रु०१ अ० 1 उ० / नास्तीह कश्चिदभाजनं सत्त्व इति सर्वेबुद्धा भविष्यन्तीति, तन्मतेऽभव्या नसन्ति सर्वेषां मुक्त्यर्हत्वात्। ध०२ अधि०। अथ बौद्धमतं निरूप्यतेतत्राहि पदार्था द्वादशाऽऽयतनानि तद्यथा-चक्षुरादीनि पञ्च रूपाऽदयश्च विषयाः पश्च शब्दाऽऽयतनं धर्माऽऽयतनं च, धर्माः सुखाऽऽदयो द्वादशाऽऽयतनपरिच्छेदके प्रत्यक्षानुमानेद्वे, एव प्रमाणे। तत्रा चक्षुरादीन्द्रियाण्यजीवग्रहणेनैवो पात्तनि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपाऽऽदयश्च विषया अजीवोपादानेनोपात्ता न पृथगुपादातव्याः, शब्दाऽऽयतन तु पौगलिकत्वाच्छब्दस्यां जीवाग्रहणेन गृहीतं, न च प्रतिव्यक्ति पृथक पदार्थता युक्तिसङ्गतेति; धर्माऽऽत्मकं सुखं दुःखं च यद्यसातोदयरूपं ततो जीवगुणत्वाजीवेऽन्तर्भावः। अथ तत्कारणं कर्मततः पौगलिकत्वादजीव इति / प्रत्यक्षं च तैनिर्विकल्पकमिष्यते, तचानिश्चयाऽऽत्मकतया प्रवृत्तिनिवृत्त्योरनङ्गभित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति, शेषरत्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति