________________ बाहिरिया 1325 - अभिधानराजेन्द्रः - भाग 5 बिंबफल दः उद्वेगः अविहिंसा जन्तुघातादिनिवृत्तिः इह च शरीरादेरसारतामुप- बीयण्णास पुं० (बीजन्यास) पुण्याऽनुबन्धिपुण्यस्य सम्यक्त्वस्य वा लक्ष्य हिंसादिपापेभ्यः कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वे- निक्षेपे, ''बीजन्यासः सोऽयं मुत्कौ विनिवेशितः परमः। षो० 8 विव० / नोत्केति। बीयपइट्ठिय त्रि० (बीजप्रतिष्ठित) शाल्यादिबीजगते, आहारशयनाऽऽदौ, असुइमलभरिअनिज्झर-सभावदुग्गंधि सव्वकालं पि। दश० 4 अ०। धण्णाउ सरीरकलिं, बहुमलकलुसं विभुंचंति / / 13 / / / बीयबीय न० (बीजबीज) सम्यक्त्वाऽऽक्षेपकशासनप्रशंसाऽऽदिके, 50 मानिसको सू०४ सूत्र। 'असुइ' इत्यधुसारतास्वरूपः गाह-कलिः-जघन्य-कालविशेषः / कलहो वा तत्र सर्वानिष्टहे तुत्वासर्वकलहमूलत्वाद्वा शरीरमेव कलिः | बीजबुद्धि पु० (बीजबुद्धि) बीजमात्रोणोपलम्भके, आ० चू० 1 अ० / शरीरकलिस्लं मूर्छात्यागेन मुक्तिगमनकाले सर्वथा त्यागेन वा धन्याः बीजमिव विविधार्थाधिगमरूपमहातरुजननात् बुद्धिर्यस्येति (औ०) केचिद्विमुञ्चन्तीति संटङ्कः / कथंभूतम्-अशुचिमलभृतानि निर्झराणि व्युत्पत्तेः य एक बीजभूतमर्थपदमनुसृत्य शेषमपि तथैव प्रभूततरमर्थपदओत्रादिविवराणि यस्य तथा सर्वकालमपि स्वभावतो दुर्गन्धं तथा निवहमवगाहते। बृ०१उ०२ प्रक०1"जो अत्थपएणऽत्थं, अणुसरइस बहुमलकलुषमिति, एवं वाचनान्तराण्यपि भावनीयानि। अनु०। तिरश्चा बीयबुद्धी अ।" पा० / उत्पादव्ययध्रौव्ययुक्त सदित्यादिवदर्थप्रधान बीभत्साः, कामाः, जुगुप्सात्मका भवन्ति - 'जुगुप्साप्रकृतिभित्सो पदमर्थपद तेनैकेनापि बीजभूतेनाधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति रस' इति / अनु०। स बीजबुद्धिरिति। विशे० / प्रज्ञा० / नं०। प्रव० / आ० म०। बीभच्छदरिसण न० (बीभत्सदर्शन) बीभत्सं भयङ्करं दर्शनमाकृतिर बीयभूय पुं० (बीजभूत) बीजकल्पे हेतौ, पञ्चा० 1 विव०। वलोकन वा रोगादिना कृशावस्थायां यस्य व-पुषस्तद् बीभत्सदर्शनम्। बीजभोयण न० (बीजभोजन) शालितिलाऽऽदिभोजने, औ०। तं० / भयानकदर्शने, भयङ्करे, तं०। बीयभोयणा स्त्री० (बीजभोजना) बीजानि भोजने यस्यां सा बीजबीमच्छदरिसणिज त्रि० (बीभत्सदर्शनीय) विरूपे, प्रश्न० 1 आश्र० भोजना। बीजभोजनवत्यां परिष्ठापनायाम्, आव० 4 अ०। द्वार / भयङ्कररूपे, तक। बीयमित्त- बीजमात्र--बीजस्येव मात्रा परिमाणं यस्य सः / स्वरूपतः बीभच्छा स्त्री० (बीभत्सा) निन्दायाम, जी० 3 प्रति०१ अधि०२ उ०। स्वल्पे, भ०७ श०६ उ०। बीयरुइ पुं०(बीजरुचि) बीजमिव बीजम्, यदेकमप्यनेकार्थप्रतिबोधोबी(वी) य न० (बीज) उत्पत्तिकारणे, सूत्रा०२ श्रु०३ अ० / विशे० / त्पादक वचस्तेन रुचिर्थस्य ह्येकेनापि जीवाऽऽदिना पदेनावगतेनानेकेषु स्था० / शौक्रपुद्रले, शौक्राः पुद्गलाः। ते च द्विधा चिक्कणाः, सस्निग्धा पदार्थेषु रुचिरुपैति स बीजरुचिः / स्था० 10 ठा० / प्रज्ञा० / उत्त० / उच्यन्ते। व्य०६ उ०। उत्त०।अनुङ्करितावस्थे (बृ०४ उ०) शाल्यादौ, एकेन पदेनानकेपदतदर्थप्रतिसंधाद्वारोदके तैलबिन्दुवतु प्रसरलशीला सूत्रा०१ श्रु०७। स्था० / आचा०। ज्ञा०। उत्त० / प्रश्न० / बीज द्विविध रुचिर्बीजरुचिः / ध०२ अधि० / प्रव० / 'निस्सग्गुवदेसरुई, आणारुइ भवति-योनि भूतम्, अयोनिभूतं च / दश० 4 अ०। 'बीए जोणिभूए सुत्तबीयरुइचेव। अभिगमवित्थाररुई, किरियासंखेच धम्मरुई॥१॥" जीवो वक्कमइ सो व अन्नो वा' योन्यवस्थे बीजे योनिपरिणामजह प्रज्ञा०१ पद। नीत्यर्थः / बीजस्य हि द्विधाऽवस्था योन्यवस्थाऽयोन्यवस्था च / यदा योन्यवस्था न जहाति बीजमुज्झितं व जन्तुना तदा योनिभूतमुच्यते, बीयरुहपुं० (बीजरुह) बीजाद्रोहन्तीति बीजरुहाः। शाल्यादिवनस्पतिषु, दश०४ अ० स्था०। आचा०। योनिस्तुजन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन बीजे योनिभूते जीवो त्युत्कामत्युत्पद्यते / आचा० श्रु०५ अ०१ उ० / कुसुमपुरोप्ते बीजे. बीयवकं ति स्त्री० (बीजव्युत्क्रान्ति) बीजेभ्यो वनस्पतीनामुत्पत्ती, मथुरायांनाङ्कुरः समुद् --भवति। यौव तस्य बीज, तौवोत्पद्यते प्रसवः "वणस्सइकाइयाण पंचविहा बीयवकंती एवमाहिजई"त०।"अगमूल||१|| सूत्र०२ श्रु०३ अ०। नि० चू० वनस्पतीनां तत्तदवनस्पतीनां पोरुक्खंधबीयरुहा छट्ठा वि एगेंदिया संमुच्छिमा बीया। सूत्रा०२ नवोद्भिन्ने किशलये, कल्प० 3 अधि० क्षण। सत्यक्त्वे, पं० सू० 4 सूत्र / श्रु०३ अ०) सम्यग्दर्शनभावे हेतौ, दर्श० तत्त्व। बीयसंसत्तन० (बीजसंसक्क) बीजैः संसत्के ओदनाऽऽदिके, बीजेषु अपरेण बीयंबीयग पुं० (बीजबीजक) स्वनामख्याते पक्षिणि, भ०१३ श०६ उ०। संसत्केषु चाऽऽरनालाऽऽदिषु, दश०६ अ०। बीयकाय पुं० (बीजकाय) बीजमेव कायो येषां ते तथा। अग्रमूलस्कन्ध बीयसुहूम न० (बीजसूक्ष्म) शाल्यादिबीजस्य मुखभूले कणिकायाम, लोके तुषमुखमित्युच्यमानायाम, दश० 8 अ० / स्था० / से किं तं त्वग्वीजेषु वनस्पतिकायेषु. सूत्रा० 2 श्रु० 3 अ०। बीयसुहमे ? बीयसुहुमे पंचविहे पन्नत्ते। तंजहा-किण्हे० जाव सुकिल्ले। बीयगपुं० (बीजक) अनशवृक्षे, आचा०२ श्रु०२ चू० 3 अ०। सुवर्णे व्य० अस्थि बीअसुहुमे कण्णियासमाणवण्णए नाम पन्नत्ते / जे छउमत्थे णं० 10 उ०। रा०। जं०। जी०। जाव पडिलेहियव्वे भवइ / से तं बीयसुहुमे / कल्प० 3 अधि०६ क्षण। बीयगकुसुम न० (बीजककुसुम) असनाख्यवनस्पतिपुष्पे, रा०। बीया स्त्री० (द्वितीया) प्रतिपदोऽनन्तरितायां तिथौ. 'पा