________________ बिंबभूय 1323 - अभिधानराजेन्द्रः - भाग 5 बीमच्छ बिंबभूय न० (बिम्बभूत) जलचन्द्रवत्तदर्थशून्ये, कूटकार्षापणवद् वा | बिस न० (बिस) कमलनालसूक्ष्मतन्तुषु, "विसं मुणालं।" पाइ० ना० वाऽसत्ये, सूत्र०१श्रु०१३ अ०। 256 गाथा। बिंबमुल्लन० (बिम्बमूल्य) प्रतिमावेलने, पञ्चा० 8 विव० / बिसरीर त्रि० (द्विशरीर) द्वे शरीरे येषा ते द्विशरीराः। द्वितीयभवे सेत्स्य* बिंबवय न० भिलावानाम्नि ओषधौ, "बिंबवयं भल्लायं / ' पाइ० मानेषु, "बिसरीरेसु नागेसु उववज्जेज्जा। "द्वेशरीरे येषां ते द्विशरीरस्तेषु ना०१४८ गाथा। ये हि नागशरीरं त्यक्त्वा मनुष्यशरीरमवाप्य सेत्स्यन्ति ते द्विशरीराः / बिंबी स्त्री० (बिम्बी) बिम्बफलके गोल्हाऽऽरव्ये लताभेदे, आ० क० 1 अ०। भ०१२ श०७ उ०। दश०। स्था० / उडलोए णं चत्तारि बिसरीरा पण्णत्ता। तं जहापुढविकाइया, बिंबोवणय (देशी) क्षोभ-विकारोच्छीर्षकेषु, दे० ना० 6 वर्ग 67 गाथा। आउकाइया, वणस्सइकाइया, ओरालतसपाणा। बिजुप्पभ पु० (विद्युत्प्रभ) वक्षस्कारपर्यतभेदे, स्था०। (उड्डेत्यादि) द्वे शरीरे येषां ते द्विशरीराः, एक पृथिवीकायिकाऽऽदिबिट्टि स्त्री० (पुत्रिका)"शीघ्राऽऽदीनां बहिल्लाऽऽदयः" / / 84) शरीरमेव, द्वितीयं जन्मान्तरभावि मनुष्यशरीरं, ततस्तृतीयं केषाञ्चिन्न 422 / / इति पुत्रिकास्थाने बिट्टि आदेशः / प्रा० 4 पाद / तनुजायाम, भवत्यन्तरमेव सिद्धिगमनात् / (ओरालतस त्ति) उदाराः स्थूला "बिट्टिए मइ भणिअतुहुँ, मा करु वंकी दिहि।"प्रा० 4 पाद। द्वीन्द्रियाऽऽदयो न तु सूक्ष्मा स्तेजोवायुलक्षणास्तेषामनन्तरभवे बिदलपुं० (द्विदल) तुबरीफलाऽऽदेरर्द्धभागे, आ० म०१ अ०। आचा०। मानुष्यत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात्तथोदाराबिदलकडपु० (द्विदलकट) द्विदलं वंशदलं, तन्मयः कटो द्विदलकटः / सग्रहणेन द्वीन्द्रियाऽऽदिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव वंशमये कटे बृ०१उ०३ प्रक०। आचा०। वंशशफलकृते, स्था० 4 ठा० ग्राह्याः विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावात्। उक्तं च - "विगला 4 उ०। लभेज्ज विरई,ण हु किंचि लभेज सुहुमतस त्ति।"लोकसम्बन्धाऽऽयातेऽबिदलचडुलगच्छिन्न त्रि० (द्विदलचटुलकच्छिन्न) मध्यपाटिते खण्डश- धोलोकतिर्यग्लोकयोरतिदेशसूत्रो गतार्थे इति। स्था० 4 ठा०३ उ०। श्छिन्ने. सूत्रा०१ श्रु०५ अ०१ उ०। बिसरीरि (ण) पुं० (द्विशरीरिन) द्वयोः शरीरयोः समाहारो द्विशरीरं बियवर पुं० (द्विजवर) ब्राह्मणमुख्ये, पं०व० 4 द्वार। तोषामस्तीति। शरीरद्वयवत्सु, स्था०२ ठा०२ उ०। (देवो महर्द्धिको बिराली स्त्री० (विडाली) मार्जारजातिविशिष्टायां स्त्रियाम्, 'मज्जारीओ द्विशरीरेषु उपपद्यते, तस्य वक्तव्यता 'उववाय' शब्दे द्वितीयभागे 668 बिरालीओ।' पाइ० ना० 150 गाथा। पृष्ठे गता) बिलन० (बिल) रन्ध्रे, ज्ञा०१श्रु०१६ अ०भ०। "बिलमिव पन्नगभूए।" बीअत्रि० (द्वितीय) "सर्वत्रा लवरामवन्द्रे" ||8|2|76 / / इति दलुक् / बिल बिलमिव असस्पर्शनात् नागो हिबिलमसंस्पृशन् आत्मानं तत्र द्वित्वसंख्यापूरके, प्रा०२ पाद। प्रवेशयत्येवं भगवानप्याहार मसंस्पृशन् सोपलम्भानपेक्षः सन्नाहारय - बीअअ (देशी) असनवृक्षे, दे० ना०६ वर्ग 63 गाथा। तीति / विपा० 1 श्रु०७ अ० / कूपे० , रा०। बीअजमण (देशी) बीजमलनखले, दे० ना० 6 वर्ग 63 गाथा। बिलकोलीकारग पुं० (बिलकोलीकारक) परव्यामोहनाय विस्वरव- / बीअयन० (बीजक) अशनवृक्षे, "बीअयं असणं। पाइ० ना० 258 गाथा / चनवादिनि, विस्वरवचनकारिणी च / प्रश्न०३ आश्र० द्वार। बीअवाय पुं० (बीजबापक) विकलेन्द्रियजीवविशेषे, अनु० / बिलत्थगण न० (बिलस्थगन) कोलाऽऽदिकृतविलेष्विष्टकाशकला बीभच्छत्रि० (बीभत्स) द्रष्टुमयोग्यत्वात्। (ज्ञा०१ श्रु०५ अ01) जुगुप्सोऽऽदिप्रक्षिप्योपरि गोमयमृत्तिकाऽऽदिना पिधाने, व्य० 4 उ०। त्पादके, भ०६ श० 33 उ० / प्रश्नादशा०1शुक्र-शोणितोच्चारप्रश्रवबिलधम्म पुं० (बिलधर्म) बिलाऽऽचारे, ज्ञा०१ श्रु०१ अ०। एकस्यामेव णाद्यनिष्टे उद्वेजनीये वस्तुनि, तद्दर्शनश्रवणादि प्रभवे जुगुप्साप्रकर्षरूपे वसतौ गृहस्थैः सम संवत्यै कत्रावस्थाने, बृ०१उ०३ प्रक०। ओघ०। रसे, अनु०। बिलपंति स्त्री० (बिलपङ्क्ति) बिलानीव बिलानि कूपास्तेषां पतयो अथ बीभत्सं हेतुतो लक्षणतश्वाह - बिलपङ्क्तयः / कूपततिषु, जं० 1 वक्ष० / रा० अनु०। जी०। असुइ कुणिम दुईसण-संजोगब्भासगंधानिप्फणो। बिलमग्ग पुं० (बिलमार्ग) गुहाऽऽद्याकारेण बिलेन गम्यमाने मार्गे , सूत्रा० निव्वेअऽविहिंसा ल-क्खणो रसो होइ बीमच्छो / / 12 / / १श्रु०११अ०। अशुचि-मूत्रपुरीषादि वस्तुकुणपं-शवः अपरमपि यदुदर्शनं गलल्लाबिलवज्जिय त्रि० (बिलवर्जित) दर्पाऽऽदिरहिते, पं०व०२ द्वार। लादिकरालं शरीरादि तेषा संयोगाभ्यासाद्अभीक्ष्णं तद्दर्शनादिरूपात्तबिल्ल न० (बिल्व) वृक्षविशेषे, 'मालूरं सिरिफलं बिल्लं / ' पाइ० ना० गन्धाच निष्पन्नो बीभत्सो रसोभवतीति संबन्धः, किलक्षण इत्याह-निर्वेद१४८ गाथा। बहुबीजफलके वृक्षभेदे, पुं०। प्रज्ञा०१ पद। श्चअकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षण यस्य स तथा, तत्र निर्वे