________________ बाहिरिया 1322- अमिधानराजेन्द्रः - भाग 5 बिंबफल त्ययः / प्राकारबहिर्वर्तिन्यां गृहपद्धती, बृ०१ उ०२ प्रक०। ओघ०। / बिइय त्रि० (द्वितीय) "पदयोः सन्धिर्वा ||8 / 1 / 5 / / इति सन्धिविबाहु पुं० (बाहु) भुजे, स्था० 10 ठा० / ऋषभपूर्वभवजीवस्य महाविदेहे कल्पः / विइओ। बीओ। द्वित्वसङ्ख्यापूरणे, प्रा०१पाद। पुण्डरीकिण्यां नगर्या वैरनाभचक्रवर्विनो भ्रातरि,आ० म० 1 अ०। बिइयंतर न० (द्वितीयान्तर) प्रतिवृक्षमूलक्षेत्रायोरपान्तराले, बृ०१ उ० पञ्चा० / आ० चू०। ऋषभदेवस्य सुमङ्गलायां जातेपुत्रो, आ०म० 110 / 2 प्रक०। * बभु पुं० (नकुले) ज्ञा०१ श्रु०१७ अ० / भुजायाम्, 'भुआ बाहू।" बिइयदुय न० (द्वितीयद्वय) द्वयोः पूरणे द्वये, दश० 1 अ०। पाइ० ना०२५१ गाथा। बिइयपय न० (द्वितीयपद) उत्सर्गपदापेक्षयाऽपवादपदे, ग०२ अधि०। बाहुजुद्ध न० (बाहुयुद्ध) योधप्रतियोधयोरन्योन्यं सारिबाबोरखनिभ्रंसया बिइयसमोसरण न० (द्वितीयसमवसरण) ऋतुबद्धकाले, बृ० 3 उ०। वल्गने, ज०२ वक्ष ज्ञा०। स०। बिइया स्त्री० (द्वितीया) द्वितीयदिवससम्बन्धिन्या रात्रौ, चं० प्र०१० बाहुजोहि(ण) पुं०(बायोधिन) बाहुभ्यां युध्यत इति बाहुयोधी। बाहु पाहु०१४ पाहु० पाहुं० / अमौट्शसिति वचनत्रयरूपे विभक्तिभेदे, "बिइया उवएसणे।" उपदेशने कर्मणि द्वितीया। यथा-भण इमं श्लोक, युद्धकतरि, ज्ञा० 1 श्रु०१ अ०॥ कुरुवातं, ददाति तं, याति ग्रामम् / स्था० 8 ठा०। बाहुत्तरण न० (बाहूत्तरण) भुजाभ्यां पारगमने, पञ्चा०६ विव०। बिइयाएसपुं० (द्वितीयदेश) द्वितीय प्रकारे, बृ०१3०३ प्रक०। बाहुत्तरणकप्पपुं० (बाहूतरणकल्प) भुजपारगमनतुल्ये, पञ्चा०६ विव०। बिउण त्रि० (द्विगुण) द्वौ गुणो यत्रेति। "सर्वत्र लवरामवन्द्रे" |8| बाहुपसिण पुं० (बाहुप्रश्न) बाहवो भुजास्तद्विषयाः प्रश्नाः यत्रा / प्रश्नव्या- | 76 // इति दलुक्। प्रा०२ पाद। "तद्विवसं विउणो लाहो। " आव० 1 अ०। करणानां दशमे अध्ययने, प्रश्नः / बिंझ पुं० (बिन्ध्य) “साध्वस-ध्य-ह्यां झः" / / 8 / 2 / 26 / / इति ध्यस्य बाहुप्पमहि(ण) पुं० (बाहुप्रमर्दिन) बाहुभ्यां प्रमृनातीति बाहुप्रमर्दी। झः ! प्रा० 2 पाद / "ड-अ-ण-नो व्य ञ्जने ||8 / 1 / 25 / / बाहुभ्यां प्रमर्दके, औ०। ज्ञा०। इत्यनुस्वाराऽऽदेशः / प्रा० १पाद। "न दीर्घानुस्वारात् / / 8 / 2062 / / बाहुबलि पुं० (बाहुबलि) सुन्दरीसहजे ऋषभदेवपुत्रो, आ० म०१ अ०। इति झस्य द्वित्वनिषेधः / स्वनामख्याते गङ्गादक्षिणकूलस्थे पर्वतविशेषे, दशपुरनगरे आर्यरक्षितसूरेः स्वनामख्याते गणप्रधाने शिष्ये, यस्थ कल्प०। अष्टम-कर्मप्रवादपाठश्रवणतो गोष्ठामाहिलो निहवो जातः / आ० क० बाहुबली पंचधणुसयाई उड्व उच्चतरेणं पण्णत्ता स्था०५ ठा० 1 अ01 आ० चू०। आ० म०। क० 1 अ०। आ० चू० / आ० म०1 2 उ० / आचा० / आ० म०। बिंट न० (वृन्त) बन्धने, "बंधणं बिंट।' पाइ० ना० 226 गाथा। (सच बाहलीदेशे तक्षशिलायामभिषिक्त इति। उसह' शब्दे द्वितीयभागे * बिंटसुरा स्त्री० मद्ये, "बिंटसुरा पिट्ठखउरिआ मइरा।" पाइ० ना० 1126 पृष्ठे उक्तम्) ('भरह' शब्दे भरतबाहु-बलियुद्धं वीक्ष्यम्) 21 गाथा। विमलाद्रौ, ती०१ कल्प०। (वन्दनायागतः प्रभुम् / अदृष्ट्वा धर्मचक्र | बिंदुइअत्रि० (बिन्दुकित) बिन्दुयुक्ते, "बिंदुइअंकणइअंकणायणं / " मकरोदिति कथाशेषं च 'उसभ' शब्दे द्वितीयभागे 1138 पृष्ठे गतम्) पाइ ना० 165 गाथा०। बाहुया स्त्री० (बाहुका) त्रीन्द्रियजीवभेदे, जी० 1 प्रति०। बिंबन०० (बिम्ब) प्रतिरूपके, बृ० 4 उ०। आव०। ज्ञा०। प्रतिमायाम्, बाहुलगपुं० (बाहु) भुजे, तं०। पञ्चा०६ विव० / (जिनप्रतिमाकारणाऽऽद्यधिकारः 'चेइय' शब्दे बाहुलेय पुं० (बाहुलेय) बाहुलाया गोरपत्ये, अनु० / तृतीयभागे 1266 पृष्ठे दर्शितः) गर्भप्रतिबिम्बे गर्भाऽऽकृतौ आर्तव परिणामे अग), "अवस्थितं लोहितमङ्गनायाः, वातेन गर्भ ब्रुवतेऽनबाहुवण्ण त्रि० (बभ्रुवर्ण) पिङ्गले. ज्ञा० 1 अ० 17 अ०। भिज्ञाः। गर्भाऽऽकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते" बाहूयपुं० (याहूक) स्वानामख्याते शीतोदकपरिभोगेऽपि सिद्धे लौकिक / / 1 / / स्था० 4 ठा०४ उ०ाफलविशेषे, "गोल्हफलं बिम्बं।" पाइ० ना० महर्षी, सूत्र०२ श्रु०३ अ०४ उ०। 255 गाथा। बिइज्जत्रि० (द्वितीय) "वोत्तरीयानीय-तीय-कृद्ये जः 18/1248 // | बिंबइय (देशी) भूषिते. आ०म०१ अ०। इति यस्य द्विरक्तो अः / बिइजो / बीओ द्वित्वसङ्ख्यापूरणे, प्रा०१ बिंबपइट्टा स्त्री० (बिन्यप्रतिष्ठा) सर्वज्ञप्रतिनिधेस्तद् गुणाध्यारोपे, जी० पाद। "जं जस्स होइ सरिसं, तंतस्स बिइज्जियं देइ / / " आ० म० 1 अ०। 1 प्रति०। बिइज्जअ त्रि० (द्वितीय) सहाये, "दुइओ बिइज्जओ अणु अरो सहाओ | बिंबफल न० (बिंबफल) बिम्बयाः सत्कं फलं बिम्बफलम् / प्रज्ञा०२ सहयरो य।' पाइ० ना०५६ गाथा। पद / पक्वगोल्हाफले, जं० 2 वक्ष / जी०। तं०।